________________
(२६४) मियापुत्त अभिधानराजेन्द्रः।
मियापुत्त किं तदब्रवीदित्याह
चि-स्वाभाविकशौचरहितम् । अशुचिसंभवम्-अशुसुआणि मे पंच महव्वपाणि,
चिरूपशुक्रशोणितोत्पन्नम्, अशाश्वतः-कश्चिदवस्थितत्वेऽ. नरएसु दुक्खं च तिरिक्खजौणिसु ।
प्यनित्यः श्रावासः- प्रक्रमाजीवस्यावस्थानम् यस्मिन्नित्य
शाश्वतावासम्, पुनः 'इदमि' त्यभिधानमतीवासारत्वावेशसूनिबिएणकामो मि महएणवाश्रो,
चकम्, दुःखम्-असातं तद्धेतवःक्लेशाः-ज्वरादयो रोगाः,दुःअणुजाणह पव्वइस्सामि अम्मो! ॥१०॥
खक्लेशाः, शाकपार्थिवादिवत्समासस्तेषाम् भाजनम् , यतश्चै श्रुतानि-श्राकर्णितानि, अन्यजन्मनील्यभिप्रायः, [ मे] म- धमतोऽशाश्वते शरीरे , रतिम्-चित्तस्वास्थ्यम्, नोपलभेन या, (पंच इति) पञ्चसंख्यानि, महाव्रतानि-हिंसाविरमणा- प्रामोऽम्यहम् भोगेषु सत्स्वपीति गम्यते, शरीराश्रयत्वात्तेषादीनि, तथा नरकेषु दुःखं च-सातम् ,इहैव वक्ष्यमाणं (ति- मिति भावः । शरीराशाश्वतत्वमेवाह-पश्चात् पुरा वा रिक्सजोणिसु त्ति ) चशब्दस्याप्रयुज्यमानस्यापि “अहरह- त्यक्त्रव्ये शरीरे इति प्रक्रमः । तद्धि पश्चादिति-भुक्तभोगानयमानो गामश्वं पुरुषं पशुम्" इत्यादाविव गम्यमानत्वात् | वस्थायां, वार्धक्यादौ, पुरा-अभुक्तभोगितायां वा बाल्यादौ, तिर्यग्योनिषु च, सर्वत्र चायं न्यायो द्रष्टव्यः, उपलक्षणं चैत- त्यज्यत इति, यद्वा-पश्चादिति-यथास्थित्या आयुःक्षयोद् देवमनुष्यभवयोः, ततः किमित्याह-(णिब्बिएणकामो मि त्तरकालं पुरा वेत्युपक्रमहेतोर्वर्षशताद्यासंकलितजीवितप्रमासि) निर्विएणकामः-प्रतिनिवृत्ताभिलाषोऽस्म्यहम् ,कुतः?
णात्प्रागपि, त्यक्त्रव्ये-अवश्यत्याज्ये, फेनबुदबुदसंनिभे-क्षणमहार्णव इव महार्णवः-संसारस्तस्माद् , यतश्चैवमतः
दृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुक्त्यअनुजानीत-अनुमन्यध्वम् , मामिति शेषः, [पव्वइस्सामि
म् । इति सूत्रत्रयार्थः। सि] प्रवजिष्यामि [अम्मो ति] पूज्यतरत्वाद्विशिष्टप्रति
एवं भोगनिमन्त्रणपरिहारमभिधाय प्रस्तुतस्यैव बन्धास्पदत्वाच मातुरामन्त्रणम् ,यो हि भविष्यदुःखं नावैति,
संसारनिर्वेदस्य हेतुमाहतत्प्रतीकारहेतुं वा, स कदाचिदित्थमेवासीत् अहं तूभयत्रा. पि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महावतात्मि
माणुसत्ते असारंमि, वाहीरोगाण आलए । कां प्रव्रज्यां प्रतिपत्स्ये । इति सूत्रगर्भार्थः।।
जरामरणपत्थम्मि, खणं पि न रमामहं ॥ १४ ॥ अमुमेवार्थमनुवादतः स्पष्टयितुमाह नियुक्तिकृत्- जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य । सो लबोहिलामो, चलणे जणगाण बंदिउं भणइ । अहो दक्खोह संसारो, जत्थ कीसंति जंतुणो॥१शा वीसजिउमिच्छामो, काहं समणत्तणं ताया!॥४१४॥
खित्तं वत्थु हिरमं च, पुत्तं दारं च बंधवा । सः इति-मृगापुत्रो, लब्धः-प्राप्तो बोधिलाभो-जिनधर्म
चइत्ताण इमं देहं, गंतव्वमवसस्स मे ॥ १६ ॥ प्राप्तिरूपो येन स तथा, चरणान्-पादान् , जनकयोःमातापित्रोः, वन्दित्वा भणति, यथा विसर्जयितुम्-मुत्कल
जह किंपागफलाणं, परिणामो न सुंदरो। यितुम् ,वयमात्मानमिति गम्यते,इच्छामः-अभिलषामः, कि- एवं भुत्ताण भोगाण, परिणामो न सुंदरो॥ १७ ॥ मिति ?, यतः--[ काहं ति ] वचनव्यत्ययात्-करिष्यामः , सूत्रचतुष्टयं स्पष्टम् , नवरम् व्याधयः-अतीव बाधाहेतश्रमणत्वम्-प्रवज्याम् , तात इति--पितः !, उपलक्षणत्वा- वः कुष्ठादयो, रोगाः-ज्वरादयस्तेषाम् पालये-श्राश्रये, त्-मातश्च । इति गाथार्थः ।
जरामरणग्रस्ते-वार्धक्यमृत्युकोडीकृते , अनेन मानुषत्वाइदानीं तो कदाचिद्भोगैरुपनिमन्त्रयेयातामित्य- सारत्वमेव भावितम् , क्षणमपि-न रमे नाभिरति लभिप्रायतः यत्तेनोक्तं तत्सूत्रकृदाह
भेऽहमिति । इत्थं मनुष्यभवस्यानुभूयमानत्वेन निर्वेदहेतुअम्म! ताय! मए भोगा, भुत्ता बिसफलोवमा। त्वमभिधाय सम्प्रति चतुर्गतिकस्याऽपि संसारस्य तदाहपच्छा कडुयविवागा, अणुबंधदुहावहा ॥११॥
'जम्म ' इत्यादिना, अंत्र च ' अहो ' इति सम्बोधने इमं सरीरं अणिचं, असुइं असुइसंभवं ।
[ दुक्खो हुत्ति ] दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वा
तस्य, यत्र-यस्मिन् , गतिचतुष्टयात्मके संसारे, क्लिश्यअसासयावासमिणं, दुक्खकेसाण भायणं । १२ ॥
न्ति-बाधामनुभवन्ति, जन्मादिदुःखैरेवेति गम्यते, जन्तअसासए सरीरंमि, रई नोवलभामहं ।
वः-प्राणिनः, इह च दुःखानुभवाधारत्वेन संसारस्य दुःखपच्छा पुरा व चइयव्वे, फेणबुब्बुयसंनिमे ॥ १३॥ हेतुत्वमिति भावः । तथा-'खेतं' इत्यादिनेष्टवियोगोऽशसूत्रत्रयं प्रतीतार्थमेव,नवरम्, विषमिति-विषवृतस्तस्य फलं
रणत्वं च संसारानिर्वेदहेतुरुक्तः, तथा-किम्पाकः-वृक्षविषफलं तदुपमाः । तदुपमत्वमेव भावयितुमाह-पश्चात्कटु
विशेषः, तस्य फलान्यतीव सुस्वादानि । अनेन चोपसंहारक इव कटुकोऽनिष्टत्वेन विपाको येषां ते तथा, आपातत
सूत्रणोदाहरणान्तरद्वारेण भोगदुरन्ततैव निर्वेदहेतुरुक्ता । एव मधुरा इति भावः । अनुबन्धदुःखावहा:-अनवच्छिन्न
इति सूत्रचतुष्टयावयवार्थः । दुःखदायिनः । यथा हि-विषफझमास्वाद्यमानमादौ मधुरम्
इत्थं निर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायउत्तरकालं च कटुकविपाक, सातत्येन च दुःखोपनेत, एवमे
मेव प्रकटयितुमाहतेऽपीति । किश्व--श्री कामाः स्पर्शप्रधानाः, स्पर्शश्च श
अद्धाणं जो महंतं तु, अपाहेजो पवज्जई। रीराश्रयः, तच्चेदं शरीरम् , अनित्यम्--अशास्वतम् . अशु- गच्छंतो से दुही होइ, छुहातहाइपीडियो ।। १८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org