________________
(२१३) मियापुत्त अभिधानराजेन्द्रः।
मियापुत्त सुग्रीवे-सुग्रीवनाम्नि नगरे, रम्ये-रमणीये , काननैः-वृ- उत्ति) तुशब्दस्यैवकारार्थत्वादविद्यमाननिमेषयैव, क मन्येहृवृक्षाश्रयैर्वनैः , उद्यानैः-पारामैः क्रीडावनैर्वा , शोभिते- जाने, ईदृशम्-एवंविधम् , रूपम्-माकारः , दृष्टपूर्वम्राजिते, काननोद्यानशोभिते , राजा-नृपो, बलभद्र इति ना- अवलोकितं मया , (पुरा इति) पूर्वजन्मनि ?, शेषं प्रतीम्नेति शेषः । मृगा-मृगानाम्नी, 'तस्य' इति-बलभद्रस्य रा. तमेव, नवरम्, अध्यवसाने इत्यन्तःकरणपरिणामे, शोभने शः, (अग्गमाहिसि त्ति) अग्रमहिषी-प्रधानपत्नी । तयोः- | प्रधाने, क्षायोपशमिकभावधर्तिमीति यावत् , मोहं क्वेद राकोः, पुत्र:-बलश्रीः-बलश्रीनामा , मातापितृविहितनाम्ना मया दृष्टम् क्वेदमित्यतिचिम्तातश्चित्तसाहजमूर्छात्मकम् , लोके च मृगापुत्र इति, विश्रुतः-विख्यातः, ('अम्मापिऊ- गतस्य-प्राप्तस्य, सतः । तथा ( सरति त्ति) स्मरति,पौराणिणं' ति ) अम्बा-पित्रोः , दयितः-वल्लभः , युवराजः- कीम् , जातिम्-जन्म, श्रामण्य ब-श्रमसभाषम् , पुराकृतम्कृतयौवराज्याभिषेको, दमिनः-उद्धतदमनशीलास्ते च राजा जन्मान्तरानुष्ठितम् । इति सूत्रचतुएयार्थः। नः, तेषाम् ईश्वरः-प्रभुर्दमीश्वरः। यद्वा-दमिनः-उपशमिनः, एतदेवातिस्पष्टताहेतोरनुगदितुमाह नियुक्तिकृत्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः , भाविकालापेक्षं
सुग्गीवे नयरंमि अ, राया नामेण मासि बलभद्दो । चैतत् । नन्दने-लक्षणोपेततया समृद्धिजनके , सः-मृगापुत्रः, 'तुः'-वाक्यान्तरोपन्यासार्थः, प्रासादे क्रीडति-विल
तस्सासि अग्गमहिसी, देवी उ मिगाई नामं ॥४०७।। सति, सह-समम् , रोभिः-प्रमदाभिः । क इव ?-देवः-सु
तेसिं दुबह वि पुत्तो, पासी नामेल पसासिरी धीमं । रः, (दोगुंदगो चेव त्ति) चः-पूरणे , दोगुन्दग इव, दोगु- वयरोसभसंघयणो, जुवराया चरमभवधारी ॥४७८।। न्दगाश्च त्रायस्त्रिंशाः । तथा च वृद्धाः-'त्रयास्त्रिंशा देवा नि- उन्नदमाणहिअओ, पासाए नंदमि सो रम्मे । त्य भोगपरायणा दोगुन्दगा” इति भणन्ति । नित्यम्-सदा मुदितमानस:-दृष्टचित्तः, । सचैवं क्रीडन् कदाचिन्मणयच.
कीलइ पमदासहिओ, देवो दोगुंदगोवेव ॥ ४०६ ।। विशिष्टमहात्म्याश्चन्द्रकान्तादयो, रत्नानि च-गोमेयकादीनि, अह अन्नया कयाई, पासायतलंमि सो ठिमओ संतो। मणिरत्नानि, तैरुपलक्षितं कुट्टिमतलं यस्मिन्नसौ मणिरत्न- आलोएइ पुरवरे, रुंदे मग्गे गुणसमग्गे ॥ ४१० ॥ कुट्टिमतलः,गमकत्वाद्बहुव्रीहिः, तस्मिन् । पालोक्यन्ते दिशो
अह पिच्छइ रायपहे. बोलंत समसंजय तत्थ । ऽस्मिन् स्थितेरित्यालोकनं प्रासादे प्रासादस्य वाऽऽलोकनं | प्रासादालोकनम् तस्मिन् , सर्वोपरिवर्तिचतुरिकारूपे गवा
तवनियमसंजमधरं, सुअसागरपारगं धीरं ॥ ४११ ।। क्षेवा, स्थितः-उपविष्टः , आलोकते कुतूहलतः पश्यति , अह देहइ रायसुओ, तं समण अणिमिसाइदिट्ठीए । कानि ?-नगरस्य तस्यैव-सुग्रीवनाम्नः, सम्बन्धीनि चतुष्क- कहि एरिसयं रूवं, दिहें मने मए पुष्वं ? ॥ ४१२ ॥ त्रिकचत्वराणि प्रतीतान्येव । इति सूत्रचतुष्टयार्थः । एवमणुचितयंतस्स, सन्नीणाणं तहिं समुप्पन्न । ततः किमित्याह
पुत्वभवे सामन, मए वि एवं कयं आसि ॥४१३॥ अह तत्थ अइच्छंतं, पासई समणसंजयं ।
गाथासप्तकं स्पष्टमेव, नवरम् धृतिमान्-चित्तस्वास्थ्यतवनियमसंजमधरं, सीला गुणागरं ॥५॥ वान् , ( वज्रऋषभमिति ) अर्थाद्वजऋषभनाराचं संतं पेहई मियापुत्ते, दिट्ठीए अणिमिसाइ उ ।
हननं यस्य स तथा, चरमभवधारी-पर्यन्तजन्मवर्ती, तथा
( उराणंदमाणहियो त्ति) उत्-प्राबल्येन, नन्दद्-आनन्द कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं मए पुरा? ॥६॥
गच्छत् , हृदयम्-मनो, यस्य स तथा , प्राकृतत्वात् शतसाहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे । विषये शानच् । तथा-रुन्दान्-विस्तीर्णान् , मार्गान्-विमोर्ह गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥७॥ पणिमार्गादीन, गुणः-ऋजुत्वसमत्वादिमिः, समग्राः-परिदेवलोगचुओ संतो, माणुस भवमागयो।
पूर्णाः गुणसमग्रास्तान् । तथा श्रुतसागरपारगं धीरमिति
तपोनियमसंयमधरमित्यस्य सूत्रपदस्य हेतुदर्शनद्वारतस्तासचिनाणसम्प्पन्ने, जाई सरह पुराणयं ॥ (प्र०)॥
त्पर्यव्याख्यानम् . अनेनैव च भावभिजुत्वमुपदर्शितम् , अत जाईसरणे समुप्पो, मियापुत्ते महिड्डिए।
एवान्यस्यैवं विशेषणायोगाच्छुमणसंयतमित्याह , संनिशान सरइ पोराणिअं जाई, सामामं च पुराकयं ॥ ८ ॥
चेह सम्यग्दृशः स्मृतिरूपमतिभेदात्मकम् । इति गाथासअथ-अनन्तरम् , तत्र इति-तेषु ! चतुष्कत्रिकचत्वरेषु,
प्तकाऽवयवार्थः। (अतिच्छतं ति) अतिक्रामन्तं पश्यति , श्रमणसंयतमिति
सम्प्रति यदसावुत्पन्नजातिस्मरणः कृतयाँस्तदाहश्रमणस्य शाक्यादेरपि सम्भवात्तद्यवच्छेदार्थ संयतग्रह
विसएहि अरजंतो, रजंतो संजमंमि य । गम् ,तपश्च-अनशनादि,नियमश्च-द्रव्याधभिग्रहात्मकः, संय- अम्मापियरं उवागम्म, इमं वयसमव्यवी ॥६॥ मश्च-उक्लस्वरूपस्तान् धारयति तपोनियमसंयमधरस्तम् (विसरहिं ति ) सुब्ब्यत्यया विषयेषु-मनोशशब्दादिषु, अत एव शीलम्-अष्टादशशीलाङ्गसहस्ररूपम् , तेनाढ्यम्- अरञ्जन् अभिष्वङ्गमकुर्वन् ,क? संयमे , उक्तरुपे , चःपरिपूर्ण शीलाव्यम् , तत एव च गुणानाम्-शानादीनामाकर पुनरर्थः, (अम्मापियरं ति) अम्मा ( म्बा ) पितरौ, उइव गुणाकरस्तम् । तमिति श्रमणसंयतम् , (पेहद त्ति)। पागम्य-उपसृत्य , इदम्-अनन्तरवक्ष्यमाणं, वचनम् । अत्रपश्यति, मृगापुत्रः-युवराजः, रठ्या-दशा, (अणिमिसाइ-| वीन् , इत्याह । इति सूत्रार्थः ।
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org