________________
मियापुत
पायले सहकुलसि सीहत्ताए पच्चायाहिति से णं तत्थ सी भविस्सति श्रहम्मिए ० जाव साहसिए सुबहुं पावं० जा समजत जाव समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्ठितीसु • जान उपवजिहिति, से गं ततो अनंतरं उव्वट्टित्ता सरीसवेसु उववजिहिति, तत्थ णं कालं किच्चा दोच्चाए पुढबीए उक्कोसेण तिनि सागरोवमाई, से णं ततो अंतरं उव्वट्टित्ता पक्खीसु उववज्जिहिति, तत्थ वि कालं किच्चा तच्चाए पुढवीए सत्तसागरोवमाई, से गं ततो सीहेसु य, तयाऽयंतरं चोत्थीए उरगो पंचमीए इत्थीओ बट्ठीए मणुत्रा आहेसत्तमाएं, ततोऽयंतरं उच्चट्टित्ता से जाई इमाई जलयरपंचिदियतिरिक्खजोणियाणं मच्छकच्छभगाहमगर सुसुमा राऽऽदीणं अद्धतेरसजातिकुलको डिजोखिपमुहसयसहस्साई तत्थ णं एगमेगंसि जोणीविहाणंसि अगसतसहस्सखुसो उद्दात्ता २ तत्थेव भुजो २ पच्चाचा इस्सति, से गं ततो उव्वद्वित्ता एवं चउपएस उरपरिसप्पेमु भुयपरिसप्पेसुखयरेसु चरिदिएस तेईदिएस बेईदिएस वणप्फइएस कडुयरुक्खेसु कडुयदुद्धिएस वाउ० तेऊ० श्राऊ० पुढवी० अगसयसहस्सखुत्तो, से गं ततो अनंतरं उच्चट्टित्ता सुपरट्ठपुरे नगरे गोणत्ताए पच्चायाहिति । से णं तत्थ उम्मुक •जाव बालभावे अन्नया कयाई पढमपाउसंसि गंगा महानईए खलीयमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपरट्ठे पुरे नगरे सेट्ठिकुलसि
मत्ता पच्चायास्सति । से णं तत्थ उम्मुक्कबालभावे ० जाब जोव्वरागमणुपत्ते तहारूवाणं थेराणं अंतिए धम्मं सोच्चा निसम्म मुंडे भवित्ता अगाराओ अनगारिय पव्वइस्सति, से णं तत्थ अणगारे भविस्सति ईरियासमिए० जाव भयारी । से णं तत्थ बहूई वासाई सामन्नपरियागं पाउाणित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवताए उववजिहिति । से णं ततो अतरं चयं चत्ता महाविदेहे वासे जाई कुलाई भवंति अड्डा जहा दढपने सा चैव वत्तव्वया कलाओ० जाव सिज्झिहिति । एवं खलु जंबू ! समणें भगवया महावीरेण जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स
मट्ठे पन तिमि । ( सूत्र - ७ ) ॥ १ ॥ 'अहम्मिए' इत्यत्र यावत्करणादिदं दृश्यम् 'बहुनगरनिम्गयजसे सूरे ढप्पहारी ति' व्यक्तं च । (कालमासे ति] मरणावसरे, 'सागरोवम० जाव' त्ति 'सागरोपमट्टिईएसु नेरइयत्ताए' द्रष्टव्यम्, [जाइकुलकोडीजोणिष्पमुहसय सहस्साई ति] जाती पञ्चेन्द्रियजाती कुलकोटीनां योनिप्रमुखानि - योनिद्वारकाणि, योनिशतसहस्राणि तानि तथा । [ जोगीविहासि सि ]
०
( २८२ अभिधानराजेन्द्रः ।
Jain Education International
For Private
मियापुत
योनिभेदे । (खलीणमट्टिय त्ति ) खलीनाम् - श्राकाशस्थाम्, छिन्नतटो परिवर्त्तिनी, मृत्तिकामिति (उम्मुक्क० जाव प्ति) 'उ म्मुकबालभावें विश्नयपरिणयमेत्ते जोध्यगम पत्ते ति दृश्यम् । तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च बुद्धयादिपरिणामापन एव विशकपरिणतमात्रः । (श्रणंतरं चयं चहत त्ति) अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा ( जहा दृढपइन्ने ति ) औपपातिके यथा दृढप्रतिशाभिधा( सा चेव त्ति ) सैव दृढप्रतिशसम्बन्धिनी, अस्या अपि वक्तनो भव्यो वर्णितस्तथा श्रयमपि वाच्यः, कस्मादेवमित्याहव्यतेति तामेव स्मरयन्नाह - ( कलाश्री त्ति ) कलास्तेन गृहीष्यन्ते दृढप्रतिज्ञेनेव यावत्करणाश्च प्रवज्याग्रहणादिः तस्येवास्थ वाच्यम्, यावत्सेत्स्यतीत्यादि पदपञ्चकमिति ततः सेत्स्यति कृतकृत्यो भविष्यति भोत्स्यते केवलज्ञानेन सकलं ज्ञेयं ज्ञास्यति, मोक्ष्यति, सकलकर्म्मविमुक्तो भविध्यति, परिनिर्वास्यति सकलकर्मकृतसन्तापरहितो भविष्यति, किमुक्तं भवति ? - सर्वदुःखानामन्तं करिष्यतीति । विपा० १ ० १ ० । सुग्रीवनगरराजस्य वलभद्रस्य बलश्रीः नामके पुत्रे | उत्त० ।
नामनिष्पन्ननिक्षेपे मृगापुत्रीयमिति नामतो मृगायाः पुत्रस्य च निक्षेपमाह निर्युक्लिकृत्निक्खेवो उमिश्रा, चक्क दुव्विहो उ दव्वम्मि । आगम नोश्रागमतो, नोआगमतो य सो तिविहो |४०५ | जाग सरीरभविए, तबइरिते य सो पुणो तिविहो । एगभवियबद्धाउय, अभिमुह नाम गोए य ॥ ४०६ ॥ मित्राउनामगोयं, वेयंतो भाव मिओ होइ । एमेव य पुत्तस्स वि, चउको होइ निक्खेवो ॥ ४०७ ॥ गाथात्रयं प्राग्वत् । नवरं मृगाभिलापेन नेयम् । नामनिरुक्तिमाह
मिगदेवीपुत्ता, बलसिरिनामा समुट्ठियं जम्हा | तम्हा मिगपुत्ति, अज्भय होइ नायव्यं ॥ ४०८ ॥ मृगा - नाम्ना, देवी - श्रग्रमहिषी, तस्याः पुत्रः सुतो, मृगादेवीपुत्रस्तस्माद्बलश्रीनाम्नः समुत्थितम् - समुत्पन्नम् यस्मात्तस्मान्मृगापुत्रीयम् मृगापुत्रीयनामकं, मृगाशब्देन मृगादेव्युक्तेरभ्ययनमिदमिति शेषः, भवति - ज्ञातव्यम्; अवबोद्रव्यम् इति गाथार्थः। गतो नामनिष्पन्ननिक्षेपः ।
,
सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च सूत्रे सति भवति श्रतः सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदम्सुग्गीवे नयरे रम्मे, कारणरणुजाणसोहिए । राया बलभद्दु त्ति, मिया तस्सऽग्गमाहिसी ॥ १ ॥ सिं पुत्ते बलसिरि, मियापुत्त ति विस्सुए । मापि दइए, जुवराया दमीसरे || २ || नंदणे सो उपासाए, कलिए सह इत्थिहिं । देवो दोगुंदगो चेव, निचं मुइयमाणसो || ३ || मणिरयणकुट्टिमतले, पासायाला ठि । आलोएइ नगरस्स, चक्कतियचचरे ।। ४ ।।
Personal Use Only
www.jainelibrary.org