________________
मियापुत्त
मियापुत्त
अभिधानराजेन्द्रः। एगते उज्झामि उदाह मा ?, तते णं से विजए खत्तिए । दुःखितो, दुःखा? देहेन, वशार्तस्तु-इन्द्रियवशेन पीडितः तीसे अम्मधाईए अंतिए एयमढे सोचा तहेव संभंते उट्ठा- ततः कर्मधारयः, ( उज्जला ) इह यावत्करणादिदं दृश्यम्
" विउला कक्कसा पगाढा चंडा दुहा तिव्वा दुरहियास" ए उद्वेति उट्ठाइत्ता जेणेव मियादेवी तेणेव उवागच्छति
त्ति । एकार्था एव । “अणिटा अकंता अप्पिया श्रमणुन्ना २ ता मियादेवीं एवं वयासी-देवाणुप्पिया ! सुब्भं पढमं
श्रमणामा” एतेऽपि तथैव, (पुव्वरत्तावरजकालसमयगब्भे तं जइ णं तुब्भे एयं एगते उक्कुरुडियाए उज्झासि
सि त्ति) पूर्वरात्रो-रात्रेः पूर्वभागः, अपररात्रो-रात्रः पश्चिततो णं तुब्भे पया नो थिरा भविस्सति । तो णं तुम एवं मो भागस्तल्लक्षणो यः कालसमयः-कालरूपः समयः स दारगं रहस्सियगंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं तथा तत्र ( कुटुंबजागरियाए त्ति ) कुटुम्वचिन्तयेत्यर्थः पडिजागरमाणी २ विहराहि, तो णं तुब्भं पया थिरा भ- |
(अज्झथिए त्ति ) अध्यात्मिकः श्रात्मविषयः, इह चाविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स तह
न्यान्यपि पदानि दृश्यानि, तद्यथा-(चिंतिए ति ) स्मृ
तिरूपः (कप्पिए त्ति) बुद्धया व्यवस्थापितः ( पत्थिप त्ति एयमढे विणएणं पडिसुणैति पडिसुणित्ता तं दारगं त्ति) प्रार्थितः प्रार्थनारूपः (मणोगए ति) मनस्येव वृत्तो रहस्सियंसि भूमिघरंसि रहस्सियभत्तपाणणं पडिजागरमा- वहिरप्रकाशितः, संकल्पः-पर्यालोचः, ' इडे ' त्यादीनि णी विहरति, एवं खलु गोयमा! मियापुत्ते दारए पुरा पु
पश्चैकार्थिकानि प्राग्वत् (धिजे त्ति) ध्येया (वेसासिय राणाणं जाव पचणुब्भवमाणे विहरति । (सूत्र-६)।
त्ति) विश्वसनीया ( अणुमय त्ति) विप्रियदर्शनस्य पश्चा
दपि मता अनुमतेति, ( नाम ति ) पारिभाषिकी संज्ञा (जमगसमगं ति ) युगपत् ('रोगायक 'ति) रोगा:
(गोयं ति) गोत्रम् अन्वर्थिकी सझैवेति (किमंग पुण व्याधयस्त पवातङ्काः-कष्टजीवितकारिणः । 'सासे' इत्यादि श्लोकः, 'जोणिसूले' त्ति अपपाठः । 'कुच्छिसूले' इत्यास्यान्य
त्ति) किं पुनः 'अंग' इत्यामन्त्रणे, ( गम्भसाडणाहि य
त्ति) शातनाः-गर्भस्य खण्डशो भवनेन पतनहेतवः (पात्र दर्शनात्, (भगंदले त्ति ) भगन्दरः ( अकारए ति )
डणाहि यत्ति ) पातनाः यैरुपायैरखण्ड एव गर्भः पतति अरोचकः, 'अच्छिवेयणा' इत्यादि श्लोकातिरिक्तम् , ( उदरे |
(गालणाहि यत्ति ) यैर्गों द्रवीभूय क्षरति ( मारणाहि त्ति) जलोदरं शृङ्गाटकादयः स्थानविशेषाः। (विज्जो व त्ति) वैद्यशास्त्रे चिकित्सायां च कुशलः ( विजपुत्तो व ति )|
यत्ति ) मरणहेतवः । ( अकामिय ति ) निरभिलाषाः
[असयंवस त्ति ] अस्वयंवशा [अट्ठनालीो ति] अष्टौ तत्पुत्रः ( जाणुओ व त्ति ) शायकः केवलशास्त्रकुशलः
नाड्यः-शिराः [अम्भितरप्पवहाउत्ति] शरीरस्याभ्यन्तर एव (तेगिच्छश्रो वत्ति) चिकित्सामात्रकुशलः, ( अत्थसंप
रुधिरादि स्रवन्ति यास्तास्तथोच्यन्ते, [वाहिरप्पवहाउ ति] याणं दलयइ त्ति ) अर्थदानं करोतीत्यर्थः। ( सत्थकोसह
शरीरादहिः पूयादि क्षरन्ति यास्तास्तथोक्लाः, पता एव स्थगय ति) शस्त्रकोशो-नखरदनादिभाजनं हस्ते गतो
षोडश विभज्यन्ते ' अटे' त्यादि कथमित्याह-[ दुवे दुवे व्यवस्थितो येषान्ते तथा, (अवद्दहणाहि य त्ति) दम्भनेः (अवराहाणेहि य त्ति ) तथाविधद्रव्यसंस्कृतजलेन स्ना
त्ति] द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च क्वेत्याहनैः (अणुवासणाहि य ति) अपानेन जठरे तैलप्रवेशनैः
[ कन्नंतरेसु] श्रोत्ररन्ध्रयोः एवमेताश्चतस्रः, एवमन्या अपि (वत्थिकम्मेहि य त्ति) चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां
व्याख्येयाः, नवरं धमन्यः कोष्टकहड्डान्तराणि [ अग्गियए स्नेहपूरणैः गुदे वा वादिक्षेपणैः (निरुहेहि य ति) नि
त्ति] अग्निको भस्मकाभिधानो वायुविकारः 'जाइअंधे' रुहः अनुवास एव केवल द्रव्यकृतो विशेषः (सिरावहेहि
इत्यत्र यावत्करणात् 'जाइमूए' इत्यादि दृश्यम् , [हुंडं ति] यति) नाडीवेधैः ( तच्छणेहि य ति) चुरादिना त्वच
अव्यवस्थिताङ्गावयवम् [ अंधारूवं ति ] अन्धाकृतिः स्तनूकरणैः (पच्छणेहि य त्ति) इस्वस्त्वचो विदारणैः
'भीया' इत्यत्रैतद् दृश्यम् ' तत्था उब्बिग्गा संजायभया'
भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले' त्यत्र 'करयल(सिरोवत्थीहि य त्ति) शिरोवस्तिभिः शिरसि बद्धस्य चर्म
परिग्गहियं दसणहं मत्थए अंजलि कटु' इति दृश्यम् , 'नकोशकस्य द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागुलबस्तिकर्माणि सामान्यानि अनुवासनानि रुहशिरोवस्तयस्तु
वराह ' मित्यत्र ‘मासाणं वहुपडिपुन्नाण' मित्यादि दृश्य
म् , तथा-'जाइअंध' मित्यादि च, [संभंते त्ति ] उत्सुतद्भेदाः ( तप्पणाहि य त्ति) तर्पणैः स्नेहादिभिः शरीर
कः [उट्ठाते उट्टेइ ति] उत्थानेनोत्तिष्ठति, [ पय ति] बृंहणैः (पुडपागेहि य त्ति ) पुटपाकाः पाकविशेषनिष्पन्नाः औषधिविशेषाः (छल्लीहि य त्ति) छल्लयो-रोहिणीप्रभृतयः ।
प्रजाः-अपत्यानि, [रहस्सिगयंसि ति] राहस्यिके विजने (सिलियाहि यत्ति ) शिलिकाः-किराततिलकप्रभृतिकाः
इत्यर्थः । (पुरा पोराणाणं ति) पुरा-पूर्वकाले कृतानामिति [गुलियाहि य त्ति ] द्रव्यवटिकाः (श्रोसहेहि य ति )
गम्यम् , अत एव 'पुराणानाम्-चिरन्तनानाम् , इह च औषधानि एकद्रव्यरूपाणि (भेसजेहि य त्ति) भैषज्या- यावत्करणात् 'दुञ्चिन्नाणं दुप्पडिकंताणं' इत्यादि पावगं नि-अनेकद्रव्ययोगरूपाणि पथ्यानि चेति । (संत त्ति ) श्रा-|
फलवित्तिविसेस' मित्यन्तं द्रष्टव्यम् । न्ता देहखेदेन (तंत त्ति ) तान्ताः मनःखेदेन ( परितंत
मियापुत्ते णं भंते ! दारए इअो कालमासे कालं किच्चा त्ति) उभयखदेनेति 'रज्जे य रटे य' इत्यत्र यावत्करणादिदं दृश्यम्-"कोसे य कोट्ठागारे य वाहणे य" त्ति। मुच्छिए ग
कहिं गमहिति ? कहिं उववजिहिति ? गोयमा ! मियाढिए गिद्धे अज्झोववरणे त्ति' एकार्थाः, 'आसाएमाणे' इ.| पुत्त दारए छवास वासाइ परमाउय पालइत्ता कालमास त्यादय एकार्थाः (अंदृदुहवसट्टे ति ) भातों मनसा | कालं किचा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्रगिरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org