________________
(२६.1 मियापुत्त अभिधानराजेन्द्रः।
मियापुत्त महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-इहं खलु विजयस्स अणिट्ठा अकंता अप्पिया अमणुन्ना अमणामा देवाणप्पिया! इकाई रकूडस्स सरीरगंसि सोलस रोगा- जाया यावि होत्था । तते णं तीसे मियाए देवीए अन्नया ऽऽयंका पाउन्भूया,तं जहा-सासे १ कासे २ जरे ३, जाव | कयाई पुव्वरत्तावरत्तकालसमयसि कुटुंबजागरियाए जाकोढे १६, तं जो णं इच्छति देवाणुप्पिया! विज्जो वा| गरमाणीए इमे एयारूवे अज्झथिए० जाव समुप्पञ्जित्था विज्जपुत्तो वा जाणुरो वा जाणुयपुत्तो वा तेगिच्छी वा एवं खलु अहं विजयस्स खत्तियस्स पुचि इट्टा कं०६ धेजा तेगिच्छीपुत्तोवा इकाई रट्टकूडस्स तसिं सोलसराह रोगार्थ- वेसासिया अणुमया आसी, जप्पभिई च णं मम इमे काणं एगमवि रोगायंकं उबसामित्तए तस्स णं इक्काई गब्भे कुच्छिसि गब्भत्ताए उववन्ने तप्पभिई च णं अहं रद्वकूडे विपुलं अत्थसंपयाणं दलयति, दोच्चं पि तच्च पि विजयस्स खत्तियस्स अणिट्ठा०जाव अमणामा जाया याउग्घोसेह उग्घोसेइत्ता एयमाणत्तियं पच्चप्पिणह, तते णं ते | वि होत्था। निच्छति ण विजए खत्तिए मम नाम वा गोय कोडंबियपरिसा० जाव पञ्चप्पिणंति, तते णं से विजयवद्ध- वा गिरिहत्तए वा किमंग! पण सगां वा परिमोगा . माणे खेडे इमं एयारूवं उग्घोसणं सोच्चा निसम्म बहवे | तं सेयं खलु मम एवं गन्भं बहूहिं गब्भसाडणाहि य पाविज्जा य०६ सत्थकोसहत्थगया सएहिं सएहिं गिहेहितो डणाहि य गालणाहि य मारणाहि य साडित्तए वा पा०४, पडिनिक्खमंति २ ता विजयवद्धमाणस्स खेडस्स मझ एवं संपेहेइ संपेहित्ता बहूणि खाराणि य कडुयाणि य तूमझेणं जेणेव इक्काई रट्टकूडस्स गिहे तेणेव उवागच्छइ २| वराणि य गब्भसाडणाणि य खायमाणी य पीयमाणी य त्ता इकाई रहकूडस्स सरीरगं परामुसंति २ ता तेर्सि इच्छति तं गम्भं साडित्तए वा०४ नो चेव णं से गम्भे सडइ रोगाणं निदाणं पुच्छंति २ ता इकाई रट्ठकूडस्स बहू हिं वा०४ तते ण सा मियादेवी जाहे नो संचाएति तं गन्भं अभंगेहि य उव्वदृणाहि य सिणेहपाणेहि य वमणेहि य | सडित्तए वा०४ ताहे संता तंता परितंता अकामिया असविरेयणेहि य अववद्दहणाहि य अवरहाणेहि य अणुवास- वसा तं गम्भं दुहं दुहेणं परिवहइ, तस्स णं दारगस्स णाहि य वत्थिकम्मेहि य निरुहेहि य सिरावेहेहि य तच्छ- | गब्भगयस्स चेव अट्ठ नालीओ अभितरप्पबहाओ अट्ठ णेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुड-| नालीओ बाहिरप्पवहाओ अट्ठ पूयप्पवहाओ अट्ट सोणियपागेहि य छल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि | प्पवहाओ दुवे दुवे करणंतरेसु दुवे दुवे अच्छितरेसु दुवे य फलेहि य बीएहि य सिलियाहि य गुलियाहि य प्रोस-1 दुवे नकंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं अभिहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसराहं रोगायंकाणं क्खणं पूयं च सोणियं च परिस्सवमाणीअोर चेव चिट्ठति । एगमवि रोगायंकं उवसमावित्तए नो चेव णं संचाएंति | तस्स णं दारगस्स गभगयस्स चैव अग्गिए नाम वाही पाउवसामित्तए । तते णं ते बहवे विजा य विज्जपुत्ता य| उन्मए जे णं से दारए आहारेति से णं खिप्पामेव विद्धंजाहे नो संचाएंति तेसिं सोलसएहं रोगायंकाणं एगमवि | समागच्छति पूयत्ताए सोणियत्ताए य परिणमति, तं पिय रोगायक उवसामित्तए ताहे संता तंता परितंता जामेव | से पूयं च सोणियं च आहारेति । तते णं सा मियादेवी अदिसि पाउन्भूया तामेव दिसि पडिगया । तते णं इकाई नया कयाई नवराहं मासाणं बहुपांडपुन्नाण दारगं पयाया रडकूडे विजेहि य ६ पडियाइक्खिए परियारगपरिचत्ते जातिअंधे० जाव प्रागइमित्ते । तते ण सा मियादेवी तं दानिविएणोसहभेसज्जे सोलसरोगायंकेहिं अभिभए समाणे | रंग हुंडं अंधारूवं पासति २ त्ता भीया०४ अम्मधाई सद्दारजे य रटे य ०जाव अंतेउरे य मुच्छिए रजं च रदं च वेति २त्ता एवं वयासी-गच्छह णं देवाणुप्पिया! तुम एवं
आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अद्रदह- दारगं एगते उक्कुरुडियाए उज्झाहि । तते ण सा अम्मबसट्टे अड्डाइज्जाई वाससयाई परमाउयं पालइत्ता काल- धाई मियादेवीए तह त्ति एयमढे पडिसणेति २ ताजणेमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं | व विजए खनिए तेणेव उवागच्छइ तेणेव उवागच्छित्ता सागरोवमट्टित्तीएसु नेरइएसु नेरइयत्ताए उववन्ने, से णं करयलपरिग्गहियं एवं वयासी-एवं खलु सामी! मियाततो अणंतरं उव्वट्टित्ता इहेब मियग्गामे णगरे विजयस्स देवी नवण्हं मासाणं० जाव आगतिमिने, तते णं सा मि. खत्तियस्स मियाए देवीए कृच्छिसि पत्तत्ताए उववन्ने । तते यादेवी तं हंडं अंधारूवं पासति २ ता भीया तत्था णं तीसे मियाए देवीए सरीरे घेयणा पाउन्भृया उज्जला | उधिग्गा सजायभया
उब्धिग्गा संजायभया ममं सद्दावेइ २ त्ता एवं वयासी-गजाव जलंता, जप्पभिई च णं मियापुत्ते दारए मियाए | च्छह णं तुम्भे देवाणुप्पिया! एयं दारगं एगते उक्कुरुडिदेवीए कम्छिामि गमत्ताए उपवने तप्पभिर्डचणं मियादेवी याए उज्झाहि, तं संदिसह णं सामी। त दारग अह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org