________________
( २८६ ) अभिधानराजेन्द्रः ।
मियापुत
तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए याऽवि हुत्था, तत्थ णं विजयवद्धमाणे खेडे इकाई णामं रट्ठकूडे होत्था, अहम्मिए ०जाव दुप्पडियाणंदे, से णं इकाई रट्ठक्रूडे विजयबद्धमाणस्स खेडस्स पंचरहं गामसयाणं आहेवच्चं ० जाव पालेमाणे विहरइ, तए गं से इक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य दिजेहि
भेजेहिय कुंतेहिय छपोसेहि य आलवणेहि य पंथकोट्टे हि उवीमाणे २ विहम्मेमाणे २ तजेमाणे २ तालेमाणे २ निद्ध करेमाणे २ विहरति । तते गं से इकाई रट्ठक्रूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसरतलबमार्डत्रियकोडुंबियसेद्विसत्थवाहाणं अनसिं च बहणं गाल पुरिसा बहु जेसु य कारणेसु य संतेसु य गुज्झेसु य निच्छएसु य ववहारेसु य सुगमाणे भणति - न सुमि, असुरणमाणे भगति - सुमि, एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, तते णं से इक्काई रट्ठकूडे एयकम्मे एयप्पहाणे एयविजे एयसमायारे सुबहुँ पावकम्मे कलिकलुस समजिणमाणे विहरति । (सूत्र- ५ ) 'पुवभवे के प्रसि' इत्यत एवमवध्येयम् ( किं नामए वा किं गोत्र वा ) तत्र नाम-यादृच्छिकमभिधानम्, गोत्रं तु यथा थे कुलं वा "कयरंसि गामंसि वा नगरंसि वा किं वा दया किंवा भोच्या किंवा समायरेता केसिं वा पुरा पोराणां दुश्चिन्नां दुप्पडिकंताणं असुहाणं पावाणं कम्मा पा वर्ग फलवित्तिविसेसं पश्चणुब्भवमाणे विहरह 'ति । ( गोयमा इति ) गौतम इत्येवमामन्त्रय इति गम्यते (ऋद्वित्थिमिति ) ऋद्धिप्रधानं स्तिमितं च-निर्भयं यत्ततथा, (वरणओ त्ति ) नगरवर्णकः स चौपपातिकवद् द्रष्टव्यः, ( अदूरसामंते ति ) नातिदूरे नच समीपे इत्यर्थः, (खेडे त्ति ) धूलीप्राकारम् (रिद्धति) 'रिद्वत्थमियसमिद्धे' इति द्रष्टव्यम्, (आभोए त्ति ) विस्तारः, (रटूकूडे ति) राष्ट्रकूटो मण्डलोपजीवी राजनियोगिकः ४ ( अहम्मिए ति)
धार्मिको, यावत्करणादिदं दृश्यम् -' धम्मागुए श्रधम्मिट्ठे अधम्मलाई अधम्मपलंजणे श्रधम्मसमुदाचारे श्रधम्मेण चैव वित्ति कप्पेमाणे दुस्सीले दुब्वए ' ति, तत्र अधार्मिकत्व प्रपञ्चनायोच्यते-'अधम्माणुए' अधर्म - श्रुतचा. रित्राभावम् अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह -
धर्म एव इष्ट वल्लभः पूजितो वा यस्य सोऽधम्मिष्ठः अतिशयेन वाऽधर्मी धर्मवर्जित इत्यधर्मिष्ठः, श्रत एवाधर्माख्यायी प्रतिपादकः श्रधर्मख्यातिर्वा: श्रविद्यमा, धर्मोऽयमित्येवं प्रसिद्धिकः, तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा श्रत एवाधर्मप्ररञ्जनः अधर्मरागी, अत एवाधर्मः समुदाचारः--समाचारो यस्य स तथा, श्रत एवाधर्मेण - हिंसादिना वृत्तिं जीविकां कल्पयन् सन् दुःशीलः - शुभस्वभावहीनः, दुर्वतश्च व्रतवर्जितः, दुष्प्रत्यानन्दःसाधुदर्शनादिना नानन्द्यत इति । १ । ( आहे वयं ति) अधि
।
७३
Jain Education International
मियापुत पतिकर्म, यावत्करणादिदं दृश्यम् - "पोरेवच्चं सामित्तं भट्टि तं महन्तरगलं आणाईसर सेणावच्चं कारेमाणे " ति, तत्र पुरोवर्त्तित्वम् अवरत्वम्, स्वामित्वम्-नायकत्वं, भर्तृत्वं पोपकत्वम्, महत्तरकत्वम् उत्तमत्वम्, श्रज्ञेश्वरस्य - श्राशाप्रधान स्यः यत्सेनापतित्वं तदाशेश्वरसेनापत्यं कारयन्- नियोगिकैर्वि धापयन् पालयन् स्वयमेवेति । २ । (करेहि यति) करैः क्षेत्रा द्याश्रितराजदेयद्रव्यैः [ भरेहि यत्ति ] तेषामेव प्राचुर्यैः [ विद्धीहि यत्ति ] वृद्धिभिः कुटुम्बिनां वितीर्णस्य धान्यस् द्विगुणादेहः, वृत्तिभिरिति क्वचित्, तत्र वृत्तयो राजादेशकारिणां जीविकाः [ उक्कोडाहि यत्ति ] लञ्चाभिः [पराभएहि यति] पराभवै' (देज्जेहि यति) अनाभवद्दातव्यैः (भेज्जेहि यत्ति ) यानि पुरुषमारणाद्यपराधमाश्रित्य प्रामादिषु दण्डद्रव्याणि निपतन्ति कौटुम्बिकान् प्रति च भेदेनो ग्राह्यन्ते तानि भेद्यानि श्रुतस्तैः (कुंतेहि यति) कुन्तकम् - एतावद्द्रव्यं त्वया देयमित्येवं नियन्त्रण्या नियोगिकस्य देशादेर्यत् समर्पणमिति, (लंछपोसहि यत्ति ) लम्छा:चौरविशेषाः संभाव्यन्ते तेषां पोषाः पोषणानि तैः, ( श्रालीवरोहि यत्ति ) व्याकुललोकानां मोघरणार्थं ग्रामादिप्रदीपनकैः ( पंथकोट्ठेहि यत्ति ) सार्थघातैः ( उवीलेमाणे ति ) अपीलयन् बाधयन् । ( विहम्मेमाणे ति ) विधर्म्मयन् - स्वाचारभ्रट्रान् कुर्वन् ( तज्जमाणे ति) कृतावष्टम्भान् तजयन - शास्यथ रे यन्मम इदं च इदं च न दत्से इत्येवं भेषयन् ( तालेमाणे ति ) कशचपेटादिभिस्ताडयन् ( गिद्ध करेमाणे ति ) निर्द्धनान् कुर्वन् विहरति । ( तप गं से इकाई रकुकुटे विजयवद्धमाणस्स खेडस्स ) सत्कानां (बहूणं राईसरतलवरमाडंविय को डुवियसेट्ठिसत्थवाहाणं ) इह तलवराः - राजप्रसादवन्तो राजोत्थासनिकाः, माडम्बिका:मडम्बाधिपतयो मडम्बं च - योजनद्वयाभ्यन्तरेऽविद्यमान ग्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धः । ( कजेसु त्ति ] कार्येषु प्रयोजनेषु श्रनिष्पन्नेषु [ कारसु न्ति ] सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मन्त्रादयो व्यवहारान्तास्तेषु तत्र मन्त्राः - पर्यालोचनानि गुह्यानि - रहस्यानि, निश्चया-वस्तुनिर्णयाः, व्यवहारा - वि वादास्तेषु विषये ४ । [ एयकम्मे ] एतड्यापारः एतदेव वा काम्यम् कमनीयं यस्य स तथा, [ एयप्पहाणे ति ] एतत्प्रधानः एतनिष्ठ इत्यर्थः, [ एयविज्जे ति ] एषैव विद्या - वि ज्ञानं यस्य स तथा [ एयसामायारे त्ति ] एतज्ञ्जीतकल्प इत्यर्थः [ पावकम्मं ति ] अशुभ ज्ञानावरणादि [ कलिकलुसंत ] कलहहेतुकलुषं मलीमसमित्यर्थः ।
9
तते णं तस्स इकाईयस्स रट्ठकूडस्स अन्नया कयाई सरीरगंसि जगसमगमेव सोलस रोगाऽऽयंका पाउन्भूया तं जहा - सासे १ का २ जरे ३ दाहे ४, कुच्छिमूले ५ भगंदरे ६ । अरिसा ७ अजीरए = दिट्ठी ६, मुद्धसूले १० अकार ११ ॥ १ ॥ अयिणा १२ कनवेयणा १३ कंडू १४ उदरे १५ कोढे १६ । तते गं से इकाई रटुकडे सोलसहिं रोगाऽऽयंकेहिं अभिभूए समाणे कोचियपुरि से सहावे २ ता एवं वयासी- गच्छह गं तुभे देवाणुप्पिया विजयवद्धमाणे खेडे संघाडगतिगचउक्कचच्चरमहापहपहेसु
For Private
Personal Use Only
www.jainelibrary.org