________________
(२७८) मियापुत्त अभिधानराजेन्द्रः।
मियापुत्त यादेवी भगवया गोयमेणं साद्धिं एयमद्वं संलवति तावं च णं| मझ मज्भेणं अणुप्पविसामि जेणेव मियाए देवीए गेहे मियापुत्तस्स दारगस्स भत्तवेला जाया याऽवि होत्था,तते थे |
तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासा मियादेवी भगवं गोयम एवं-वयासी-तम्भे गं भंते !| सइ पासित्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च इहं चेव चिट्ठह जा णं अहं तुब्भं मियापुत्तं दारगं उवदेसमि
आहारेति, तते णं मम इमे अज्झथिए समुप्पजित्था-अ
हो णं इमे दारए पुरा जाव विहरइ । (सूत्र-४) त्ति कट्टु जेणेव भत्तपाणघरे तेणेव उवागच्छति उवागच्छित्ता
(जाइअंधे त्ति ) जातेरारभ्यान्धो जात्यन्धः, स च चक्षुवत्थपरियट्टयं करेति वत्थपरियट्टयं करित्ता कट्टसगडियं गि-1
रुपघातादपि भवतीत्यत अाह-(जायअंधारूवे त्ति ) जाएहति कट्ठसगडियं गिरिहत्ता विपुलस्स असणपाणखाइम- तम्-उत्पन्नमन्धकं नयनयोरादित एवानिष्पत्तेः कुत्सितासाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्स भ
झं रूपं स्वरूपं यस्याऽसौ जातान्धकरूपः, (अतुरियं ति) रित्तातं कट्ठसगडियं अणुकडमाणीरजेणामेव भगवं गोयमे
अत्वरितं मनःस्थैर्यात् , यावत्करणादिदं दृश्यम्-"अचव
लमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरश्रो रिय ति" तत्र अ. तेणेव उवागच्छति उवागच्छित्ता भगवं गोयमं एवं वयासी
चपल-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा-श्रएह णं तुम्मे भंते ! मम अणुगच्छह जा णं अहं तु- संभ्रान्तः-भ्रमरहितः, युगम्-यूपस्तत्प्रमाणो भूभागोऽपिम्भं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गो
युगं तस्यान्तरे मध्ये प्रलोकनं यस्याः सा तथा तया दृष्ट्यायमे मियं देवि पिट्ठओ समणुगच्छति , तते णं सा
चक्षुषा, (रियं ति ) ईर्या-गमनं तद्विषयो मार्गोऽपीर्याऽत.
स्ताम् , (जेणेव नि) यस्मिन् देशे २, 'हटु० जाव त्ति' इह 'हट्टमियादेवी तं कट्ठसगडियं अणुकड्डमाणी २ जेषव भूमि
तुद्रमाणदिए' इत्यादि दृश्यम्,एकार्थाश्चैते शब्दाः ३ (हव्वं ति) घरे तेणेव उवागच्छइ २ त्ता, चउप्पुडेणं बत्थेणं मुहं शीघ्रम् ( जो णं ति) यस्मात् (जाया यावि होत्था) जाता बंधेति मुहं बंधमाणी भगवं गोयमं एवं वयासी–तुब्भे |
चाप्यभवदित्यर्थः। (वत्थपरियट्टे ति) वस्त्रपरिवर्तनम् । ऽवि णं भंते ! मुहपोत्तियाए मुहं बंधह, तते, णं से भ
(से जहा नामए त्ति ) तद्यथा नामेति वाक्यालङ्कारे।
'अहिमडेइ वा सप्पकडेवरे वा' इह यावत्करणात् 'गोमगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए
डेर वा सुणहमडेर वा' इत्यादि द्रष्टव्यम्, (ततो विणं ति)तमुहं बंधेति, तते णं सा मियादेवी परम्मही भमिघरस्स तोऽपि-अहिकडेवरादिगन्धादपि (अणि?तराए चेव त्ति) दुवार विहाडेति , तते गंधे निग्गच्छति से जहा नामए
अनिष्टतर एव गन्ध इति गम्यते, इह यावत्करणात् 'अकंअहिमडेति वा सप्पकडेवरेइ वा
ततराए चेव अप्पियतराए चेव अमणुनतराए चेव श्रमणाजाव ततोऽवि णं अ
मतराए चेव 'त्ति दृश्यम् , एकार्थाश्चैते 'मुच्छिए' इत्यत्र णिट्टतराए चेव • जाव गंधे पन्नत्ते, तते णं से मियापुत्ते 'गढिते गिद्धे अपझोववन्ने' इति पदत्रयमन्यद् दृश्यम् , एका दारए तस्स विपुलस्स असणपाणखाइमसाइमस्स गंधेणं र्थान्येतानि चत्वार्यपीति । 'अज्झथिए ' इत्यत्र 'चिंतिए अभिभूते समाणे तंसि विपुलंसि असणपाण • मुच्छित्ते
कप्पिए पत्थिए मणोगए संकप्पे' इति दृश्यम् , एतान्यप्येतं विपुलं असणं पा० ४ आसएणं आहारेति हारित्ता
कार्थानि 'पुरा पोराणाणं दुश्चिन्नाणं' इहाक्षरघटना-पुराखिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य
णानाम्-जरठाना, कक्खडीभूतानामित्यर्थः , (पुरा) पूर्वका
ले दुश्चीर्णानां-प्राणातिपातादिदुश्चरितहेतुकानाम् (दुप्पडि. सोणियत्ताए य परिणामेति । तं पि य णं पूर्य च |
कंताग ति ) दुःशब्दोऽभावार्थस्तन प्रायश्चित्तप्रतिपत्त्यासोणियं च आहारेति , तते णं भगवओ गोयमस्स तं
दिना अप्रतिक्रान्तानाम्--अनिवर्सितविपाकानामित्यर्थः, मियापुत्तं दारयं पासित्ता अयमेयारूवे अज्झथिए (असुभाणं ति) असुखहेतूनाम् , (पावाणं ति) पापानां-दुष्ट समुप्पजित्था अहो णं इमे दारए पुरा पोराणाणं दुच्चि- स्वभावानाम् , (कम्माणं ति) झानावरणादीनाम् । माणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्मा
से ण भंते ! पुरिसे पुव्वभवे के आसि (किं नामए वा णं पावगं फलवित्तिविसेसं पच्चणुब्भवमाणे विहरति । ण
किं गोए वा) कयरंसि गामंसि वा नयरंसि वा किंवा मे दिट्ठा परगा वाणरइया वा पच्चक्खं खलु अयं दचा किं वा भोचा किंवा समायरित्ता केसि वा पुरा पुरिसे नरयपडिरूविर्य वेयणं वेयति त्ति कद्द मियं देविं जाब विहरति?, गोयमाऽऽइसमणे भगवं महावीरे भगवं आपुच्छति २त्ता मियाए देवीए गिहारो पडिनिक्खमति | गोयम एवं वयासी-एवं खलु गोयमा ! तेणं कालेणं तेगिहा०२त्ता मियग्गामं णगरं मझ मज्झेणं निग्गच्छति ण समएणं इहेच जंबुद्दीवे दीवे भारहे वासे सयदुवारे नाम
जणेव समणे भगवं महावीरे तेणेव उवागच्छति | नगरे होत्था, रिद्धस्थिमिए वन्नो , तत्थ ण सयदुवारे न२ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपया- गरे धणबई नाम राया हुत्था वएणओ, तस्स णं सयदुवा हिणं करेइ २ त्ता वंदति नमंसति २ त्ता एवं बयासी-एवं रस्स नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए खलु अहं तुन्भेहि अब्भणुगणाए समाणे मियग्गामं नगरं विजयवद्धमाणे णाम खडे होत्था रिद्धस्थिमियसमिद्धे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org