________________
( २८७ ) अभिधानराजेन्द्रः ।
• मियापुत
भगवं महावीरे० जाव समोसरिए० जाव परिसा निग्गया । तए गं से विजय खत्तिए इमीसे कहाए लद्धड्डे समाणे जहा कोलिए तहा निग्गते० जाव पज्जुवासइ । तते गं से जातिधे पुरिसे तं महया जणसदं० जाव सुखेत्ता तं पुरिसे एवं वयासी - किन्नं देवाणुप्पिया ! अज्ज मियग्गामे गगरे इंदमहेइ वा ० जाव निग्गच्छर ?, तते गं से पुरिसे व॑ जा॒तिअ॑वपुरिसं एवं बयासी - नो खलुदेवाखुप्पिया ! इंदमहे वा०जाव णिग्गच्छति, एवं खलु देवाणुप्पिया ! समणे ० जाव विहरति, तते गं एते० जाव निग्गच्छंति, ते गं से अंधपुरिसे तं पुरिसं एवं वयासी- गच्छामो गं देवाप्पिया ! अम्हे वि समं भगवं० जाव पज्जुवासामो, तते गं से जातिअंधे पुरिसे पुरतो दंडणं पगढ़ज्जमाणे पगढिमाणे जेणेव समणे भगवं महावीरे तेणेव उवागए २ चा तिक्खुत्तो याहिणपयाहिणं करेइ करेत्ता चंदति नम॑सति वंदिता नमसित्ता० जाव पज्जुवासति, तते गं समणे भगवं महावीरे विजयस्स रनो तीसे य महइमहालियाते परिसाए विवित्तं धम्ममाइक्खति जहा जीवा वि वज्झति परिसा० जाव पडिगया, विजए वि गते । (सूत्र - ३) ( फुट्ट डाइडसीसे ति ) फुट्टन्ति-स्फुटितकेशसंचयत्वेन विकीर्णकेशम्, (इडाहडं ति ) श्रत्यर्थ शीर्षे शिरो यस्य स तथा, (मच्छियाचडगरपयरेणं ति ) मक्षिकाणां प्रसिद्धानां चटकरप्रधानो-विस्तरवान् यः प्रकरः- समूहः स तथा । अथवा मक्षिकाचटकराणां तद्वृन्दानां यः प्रहकरः स तथा तेन (अण्णिज्जमाणमग्गे त्ति ) अन्वीयमानमार्गः, अनुगम्यमानमार्गः, मलाविलं हि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति, ( कालुराणवडियाए त्ति ) कारुण्यवृत्त्या ( वित्ति कप्पेमाणे न्ति ) जीविकां कुर्वाणः । ( जाव समोसरिए त्ति ) इह यावत्करणात् “ पुव्वाणुपुवि चरमाणे गामाशुगामं कूदज्जमाणे" इत्यादिवर्णको दृश्यः, 'तं महया जणसदं च ' त्ति, सूत्रत्वान्महाजनशब्दं च, इह यावत्करणात् " जणवूहं च जणबोलं च" इत्यादि दृश्यम् । तत्र जनव्यूहः चक्राद्याकारः-समूहस्तस्य शब्दस्तदभेदाज्जनव्यूह एवोच्यते श्रतस्तम्, बोलः श्रव्यक्तवर्णो ध्वनिरिति, (इंदमहेइ वत्ति) इन्द्रोत्सवो वा, इह यावत्करणात् -" खंदमहे वा रुद्दमहे वा०जावउज्जाणजन्त्ताइ वा जनं बहवे उग्गा भोगा, ०जाव एगदिसिं एगाभिमुद्दा' इति दृश्यम् इतो यद्वाक्यं तदेक्यनुसर्तव्यं, सूत्र पुस्तके सूत्राक्षराएयेव सन्तीति, 'तए गं से पुरिसे तं जाइधपुरिसं एवं वयासी-नो खलु देवाणुपिया ! श्रजमियग्गामे नयरे इंदमहे वा ०जाव जत्तार वा जन्नं एए उग्गा● जाव एगदिसि एगाभिमुद्दा णिग्गच्छति, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे०जाव इह समागते इह संपत्ते इहेव मियग्गामे णगरे मिगवलुज्जाणे श्रापरूिवं उग्गहं उग्गरिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तप से अंधपुरिसे तं पुरिसे एवं वयासी" - इति, 'विजयस्स तीसे य धम्म' ति इदमेवं दृश्यम् -' विजयस्स रन्नो तीसे य
Jain Education International
मियापुत
मह महालियाते परिसाए विवित्तं धम्ममाइक्खर जहा जीवा वन्ती' त्यादि परिषद्-यावत् परिगता ।
ते काणं तेणं समए समणस्स भगवओ महावीरस्स ट्ठे अंतेवासी इंदभूतिनामं अणगारे० जाव विहरह । ततं से भगवं २ गोयमे तं जातिअंधपुरिसं पासइ २ ता जायसड्ढे जाव एवं वयासी - अत्थि गं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे ? हंता अथि, कह भंते ! से पुरिसे जातिअंधे जातिअंधारूवे १, एवं खलु गोयमा ! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवी अत्तर मियापुत्ते नामं दारए जातिअंधे जातिचंधावे, नत्थि तस्स दारगस्स ०जाव आगतिमित्ते, तते गं सा मियादेवी •जाव पडिजागरमाली २ विहरति । तते गं से भगवं गोयमे समयं भगवं महावीरं वंदइ नमसति २ ता एवं वयासी- इच्छामि णं भंते ! अहं तु भेहिं अब्भणुनाए समाणे मियापुचं दारमं पासितर, हासुहं देवाप्पिया !, तते गं से भगवं गोयमे समणं भगवया महावीरेणं अब्भणुनाए समाणे हट्ठे तुट्ठे समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खम २ ना अतुरियं ० जाव सोहेमाणे २ जेणेव मियग्गामे - गरे तेणेव उवागच्छति २ चा मियग्गामं नगरं मज्झंमज्झेण जेणेव मियादेवीए गेहे तेणेव उवागए, तते गं सा मियादेवी भगवं गोयमं एजमाणं पासइ २ ता हट्ठतुट्ठ ० जाव एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणपयोयणं ?, तते खं भगवं गोयमे मियादेविं एवं वयासी- हां देवाप्पिए । तव पुत्तं पासितुं हव्वमागए, तते ग सा मियादेवी मियापुत्तस्स दारगस्स अपुमग्गजायते चत्तारि पुत्ते सव्वालंकारविभूसिए करेति २ चा भगवतो गोयमस्स पादेसु पाडेति २ त्ता एवं व्यासीएए गं भंते! मम पुत्ते पासह, तते गं से भगवं गोयमे मियादेविं एवं वयासी-नो खलु देवीप्पिया ! अहं एए तव पुत्ते पासिउं हव्वमागते, तत्थ णं जे से तब जेट्ठे मियापुत्ते दारए जाइअंधे जातिअंधारूवे जं गं तुमं रहस्सियंसि भूमिघरंसि रहस्सिएवं भत्तपाणेणं पडिजागरमाणी २ विहरसि । तं गं अहं पासिउं हव्वमागए, तते सा मियादेवी भगवं गोयमं एवं वयासी-से के णं गोयमा ! से तहारूवे गाणी वा तवस्सी वा जेणं तव एसमट्ठे मम ताव रहस्सिकए तुब्भं हव्त्रमक्खाए जो तुब्भे जाणह ?, तते गं भगवं गोयमे मियादेविं एवं वयासी एवं खलु देवाणुप्पिया ! मम धम्माऽऽयरिए समखे भगवं महावीरे जतो गं श्रहं जाणामि, ० जावं च यं मि
For Private & Personal Use Only
www.jainelibrary.org