________________
भारतद व्यवच्छिन्नं तित्थयरे
(२५६) मियभासिया अभिधानराजेन्द्रः।
मियापुत्त संप्रति (भाष्यकार:) मितभाषित्वव्याख्यानार्थमाह- | मियाधिव-मृगाधिप-पुं० । सिंहे, प्रा० म०१०। तं पुण अणुच्चसई, वोच्छिन्नं मिय पभासए मउयं । । मियापुत्त-मृगापुत्र-पुं०। मृगप्रामाभिधाननगरराजस्य विजमम्मेसु अयंतो, सिया व परिपागवयणेणं ॥७२॥ | यनाम्नो भार्यायाः पुत्रे, स्था० १० ठा। तत इह लोकहितं,परलोकहितं वा पुनर्भाषते,अनुश्चशब्दम् , | जइ णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं न विद्यते उच्चः शब्दः स्वरो यस्य तत्तथा । तद् व्यवच्छिन्नं
तित्थयरेणं जाव संपत्तणं दुहविवागाणं दस अज्झयणा विविक्रममिलिताक्षरमित्यर्थः । मितं-परिमितं प्रभूतार्थसं
पनत्ता, तं जहा-मियापुत्ते य १, जाव अंजू य १०। पढमप्राहकं-स्तोकाक्षरमित्यर्थः । तथा मृदुकम्-कोमलं, श्रोतमनसां प्रह्लादकारि इत्थंभूतमपि मर्मानुवेधितया विपाकदा
स्स ण भंते ! अज्झयणस्स दुहविवागाणं समणेणं. जाव रुणं स्यात् । अत श्राह-मर्मसु अयन्मारयविध्यन् इत्यर्थः।। संपत्तेणं के अद्वे पन्नत्ते , तते णं से सुहम्मे अणगारे स्याद्वा तथाविधं कश्चनमशिक्षणीयमधिकृत्य परुषस्य मर्मा- जंबू अणगारं एवं वयासी–एवं खलु जंबू! तेणं कालणं नुवेधकस्य च वक्ता परिपाकवचनेन-अन्यापदेशेन यथा दो
तेणं समएणं मियग्गामे नामे णगरे होत्था-वामओ, तस्स पः । स्त्रीसेवादय इह परत्र वा अकल्याणकारिणो यथा अमु-।
ण मियग्गामस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए कस्य, तस्मात्कुलोत्पन्नेन शीलप्रमुखेषु गुणेष्वादरः कर्तव्यः । एष मितभाषी । व्य०१उ०।
चंदणपायवे नामं उजाणे होत्था, सव्वोउयवस्मओ, तत्थ मियभोगि-मितभोगिन-त्रि०। स्तोकभोजिनि, आव०५०।। णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था, चिरातीए मियमहरमंजुला-मितमधुरमजला-स्त्रीशमिता अल्पशब्दा जहा पुनभद्दे, तत्थ णं मियग्गामे णगरे विजए नाम बहाश्व, मधुराः श्रोत्रसुखकारिणः, मञ्जुलाः सुललितवर्ण- खत्तिए राया परिवसइ-वभो । तस्स णं विजयस्स मनोहराः। ततः पदत्रयस्य कर्मधारयः। मितमधुरमज्जुलादि- खत्तियस्स मिया नामं देवी होत्था अहीणवामओ, तस्स भिर्युकायां भाषायाम् , कल्प०१ अधि० ३ क्षण ।
णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियलंछण-मृगलाञ्छल-न० । मृगरूपे चिढ़े, नं०। ।
मियापुत्ते नामं दारए होत्या, जातिअंधे जाइमए जातिव मियलोमिय-मृगलोमिक-न० । मृगेभ्यो इस्वका मृगाकृत
हिरे जातिपंगुले य हुंडे य वायव्वे य, नथि णं तस्स यो बृहत्पुच्छा पाटविकजीवविशेषास्तल्लोमनिष्पन्नं मृग
दारगस्स हत्था वा पाया वा कन्ना वा अच्छी वा नासा खोमिकम् । मृगलोमजे सूत्रे, अनु० । प्रा० म० । स्था०।। मियवादि-मितवादिन-पुं० । मितं परिमिताक्षरं वदितुं शी
वा, केवलं से तेसि अंगोवंगाणं आगई आगतिमित्ते, तते लमस्येति मितवादी । मितभाषिणि, वृ०३ उ० । पा०।
णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंमियवाहण-मितवाहन-पुं० । जम्बूद्वीपे भरतक्षेत्रे आगामि-| सि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरन्यामुत्सर्पिण्यां भविष्यति प्रथमकुलकरे, स०।
माणी विहरइ । (सूत्र-२) मियवित्तिय-मृगवृत्तिक-पुं० । मृगैर्हरिणैराटव्यपशुभिर्वृत्तिर्व
( एवं खलु ति ) एवम्-वक्ष्यमाणप्रकारेण , खलुः
वाक्यालंकारे, (सव्वोउयवएणो त्ति) सर्वर्नुककुसुमसंछन्ने सनं यस्य स मृगवृत्तिकः । मृगमांसैराजीवके , सूत्र० २
(नंदणवणप्यगासे इत्यादि) उद्यानवर्णनको वाच्य इति, श्रु०२० भ०। मियवीहि-मृगवीथि-स्त्री० । ग्रहचारयोग्ये गगनभागे, मृग
(चिराइए ति ) चिरादिकं चिरकालीनप्रारम्भमित्या
दिवर्णकोपेतं वाच्यम् , यथा-पूर्णभद्रचैत्यमोपपातिके। वीथी चेन्द्रदेवतादि स्यात् । स्था० ६ ठा।
(अहीणवन्नो ति) 'अहीणपुन्नपंचिंदियसरीरे' इत्यादि मियमंकप्प-मृगसंकल्प-पुं० । मृगेषु संकल्पो यस्यासौ मृ
वर्णको वाच्यः, (अत्तए त्ति) आत्मजः-सुतः, (जाइअंधे गसङ्कल्पः । मृगवधाध्यवसिते, सूत्र. २ श्रु०२०। । त्ति) जात्यन्धो जन्मकालादारभ्यान्ध एव , (हुंडे य त्ति) मियसिंग-मृगशृङ्ग-नं० । मृगविषाणे, प्राचा० १ श्रु०१० हुण्डकश्च-सर्वावयवप्रमाणविकलः, (वायव्वे त्ति) वायुरस्या २ उ०।
स्तीति वायवो-वातिक इत्यर्थः, (आगई भागइमेत्ते ति) मियसिरा-मृगशिरस-न० । चन्द्रदेवताके नक्षत्रभेदे, स्था। अलावयवानाम् प्राकृतिः-आकारः, किंविधा? इत्याह-प्राकृ दो मियसिराओ (सूत्र) स्था०२ ठा०६ उ०। विशे०।
तिमात्रम् । आकारमात्रं-नोचितस्वरूपेत्यर्थः, (रहस्सि य
त्ति) राहसिके-जनेनाविदिते । मिया--मृगा--स्त्री०। सुग्रीवनगरे बलभद्रभूपस्याग्रमहिष्याम् , उत्त०१८ अ०। मृगग्रामाभिधाननगरराजस्य विजयनानो परिवसह, से णं एगणं सक्खुत्तेणं पुरिसेणं पुरो
तत्थ णं मियग्गामे गरे एगे जातिअंधे पुरिसे भार्यायाम् , स्था० १० ठा०। मियागाम-मृगाग्राम-पुं० । मृगापुत्रजन्मस्थाने ग्रामविशेष,
दंडएणं पगढिजमाणे पगढिजमाणे फुट्टहडाहडसीसे विपा०१ श्रु०११०।
मच्छियाचडगरपहकरेणं अमिजमाणमग्गे मियग्गामे मियाचारिया--मृगाचारिता--स्त्री० । मृगापुत्रवक्तव्यताप्रति- | नयरे गेहे गेहे कालुम्मवाडियाए वित्तिं कप्पेमाणे बद्ध उत्तराध्ययनानामेकोनविंशेऽध्ययने, स०३६ सम। विहरइ । तेणं कालणं तेणं समएवं समणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org