________________
मित्ता अभिधानराजेन्द्रः।
मित्ता स्य सौकर्यतः सामग्रीसंपत्तिलक्षणादमीषामहिसादीनां यमा- | पपत्तेरेतत्सर्व सामस्त्यप्रत्येकभावाभ्यां योगबीज मोक्षयोनां योगाङ्गत्वमुदाहृतम् , न तु धारणादीनामिव समाधेः सा- जकानुष्ठानकारणमनुत्तमं सर्वप्रधानं विषयप्राधान्यात्॥ ८॥ क्षादुपकारकत्वेन, न वासनादिवदुत्तरोत्तरोपकारकत्वेनैव, __ चरमे पुद्गलावर्ते, तथा भव्यत्वपाकतः । किंतु-प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः। तदुक्तम्-"वि
प्रतिबन्धोज्झितं शुद्ध-मुपादेयधिया ह्यदः ॥६॥ तर्कवाधने प्रतिपक्षभावनामिति ॥” (२-३३)॥३॥
(चरम इति ) अदो हि एतच्च चरमेऽन्त्ये पुद्गलावर्ते भवक्रोधालोभाच्च मोहाच्च, कृतानुमितकारिताः।
ति । तथा-भन्यत्वस्य पाकतो मिथ्यात्वकटुकत्यनिवृत्त्या मृदुमध्याधिमात्राथ, वितर्काः सप्तविंशतिः ।। ४ ।। मनाग्माधुर्यसिद्धेः । प्रतिबन्धेनासङ्गेनोज्झितम्-आहारा(क्रोधादिति ) क्रोधः-कृत्याकृत्यविवेकोम्मूलकः प्रज्वलना
दिसंशोदयाभावात् , फलाभिसन्धिरहितत्वाश्च । तदुपास
स्य तु स्वतः प्रतिबन्धसारत्वात् । अत एवोपादेयघियास्मकश्चित्तधर्मस्तस्मात् । लोभः-तृष्णांलक्षणस्ततश्च । मोह
ऽन्यापोहेनादरणीयत्वबुद्धया शुद्धम् । तदुक्तम्-" उपादयधिश्व-सर्वक्लेशानां मूलमनात्मन्यात्माभिमानलक्षणः । इत्थं च
याज्यन्तं, संसाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, कारणभेदेन त्रैविध्यं दर्शितं भवति । तदुक्तम्-“लोभको
संशुद्ध ह्येतदीदृशम् ॥१॥"॥ ६॥ धमोहमूल" इति । (२-३४ पूर्वकाः) व्यत्ययाभिधानेऽप्यत्र मोहस्य प्राधान्यम् , स्वपरविभागपूर्वकयोर्लोभक्रोधयो
प्रतिबन्धैकनिष्ठं तु, स्वतः सुन्दरमप्यदः।। स्तन्मूलत्वादिति बदन्ति । ततः कारणत्रयात् कृतानुमितका
तत्स्थानस्थितिकायैव, वीरे गौतमरागवत् ॥१०॥ रिता एतेऽहिंसादयो नवधा भिद्यन्ते । तेऽपि मृदयो म- (प्रतिबन्धेति) प्रतिबन्धे-स्वासने एका-केवला निष्ठा यस्य न्दाः, मध्याश्चातीवमन्दाः, अधिमात्राश्च तीवा इति प्रत्येक तत्तथा । अदो-जिनविषयकुशलचित्तादि, तत्स्थानस्थितिकात्रिधा भिद्यन्ते । तदुक्तम्-" मृदुमध्याधिमात्राः" (इति र्येव तथास्वभावत्वात् , वीरे-वर्धमानस्वामिनि गौतमरागवत् २-३४॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभ- गौतमीयबहुमानवत् । असङ्गशक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिक्रोधमोहपूर्वका मृदुमध्यधिमात्रा दुःखाशानान्तफला इति वामप्रवाहजननेन मोक्षफलपर्यवसानं भवति, इति विवेचितं प्रतिपक्षभावनम् ) इत्थं च सप्तविंशतिर्वितर्का भवन्ति । अत्र | प्राक् ॥१०॥ मृद्वादीनामपि प्रत्येकं मृदुमध्याधिमात्राभेदो भावनीय इ- सरागस्याप्रमत्तस्य, वीतरागदशानिभम् । ति वदन्ति ॥४॥
अभिन्दतोऽप्यदो ग्रन्थि, योगाचार्यथोदितम् ॥११॥ दुःखाज्ञानानन्तफला, अमी इति विभावनात् ।
( सरागस्येति ) अदः शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दप्रकर्ष गच्छतामेत-द्यमानां फलमुच्यते ॥ ५ ॥ तोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थ्यन, तथाविध
क्षयोपशमादतिशयितानन्दानुभवात् । सरागस्याप्रमत्तस्य(दुःखेति) दुःख प्रतिकूलतयाऽवभासमानो राजसश्चित्त
सतो यतेर्वीतरागदशानिभं सरागस्य वीतरागत्वप्राप्ताविधर्मः, अक्षानम्-मिथ्याशानम् , संशयविपर्ययादिरूपम् । ते
व योगबीजोपादानवेलायामपूर्वः कोऽपि स्वानुभवसिद्धोऽअनन्ते-अपरिच्छिन्ने फलं येषां ते तथोक्ताः । अमी वि
तिशयलाभ इति भावः । यथोदितं योगाचार्यैः ॥ ११ ॥ तर्का इति विभावनान्निरन्तरं ध्यानात् प्रकर्ष गच्छतां यमानामेतद्वक्ष्यमाणं फलमुच्यते ॥५॥ द्वा० २१ द्वा० । ( तत्फ
ईषदुन्मजनाभोगो, योगचित्तं भवोदधौ । लम् ' महव्यय ' शब्देऽस्मिन्नेव भागे गतम् ) ( परिग्र
तच्छक्त्यतिशयोच्छेदि, दम्भोलिन्थिपर्वते ॥ १२ ॥ हविषयः 'परिग्गह' शब्दे पञ्चमभागे ५५६ पृष्ठे गतः) (ईषदिति ) योगचित्तम्-योगबीजोपादानप्रणिधानचिइत्थं यमप्रधानत्व-मवगम्य स्वतन्त्रतः।
त्तम् , भवोदधौ-संसारसमुद्रे, ईषन्मनागुन्मजनस्याभोगः। योगबीजमुपादत्ते, श्रुतमत्र श्रुतादपि ॥७॥
तच्छते-भवशक्तेरतिशयस्योद्रेकस्योच्छेदि-नाशकम् , अ
न्थिरूपे पर्वते दम्भोलि–चनम् नियमात्तद्भदकारित्वात् । (इत्थमिति ) इत्थम्-उक्तप्रकारेण, स्वतन्त्रतः-स्वाभिमत
इत्थं चैतत्फलपाकारम्भसदृशत्वादस्यति समयविदः ॥१२॥ पातञ्जलादिशास्त्रतो, यमप्रधानत्वमवगम्य । अत्र मित्रायां दृष्टौ निवृत्तासद्ग्रहतया सद्गुरुयोगे श्रुताजिनप्रवचनात् श्रु
आचार्यादिष्यपि ह्येत-द्विशुद्धं भावयोगिषु । तमपि योगबीजमुपादत्ते तथास्वाभाव्यात्॥७॥
न चान्येष्वप्यसारत्वा-स्कूटेऽकूटधियोऽपि हि ॥ १३ ॥ उक्नयोगबीजमेवाह
(श्राचार्यादिष्वपीति )-आचार्यादिष्वपि-प्राचार्योपाध्याजिनेषु कुशलं चित्तं, तन्नमस्कार एव च ।
यतपस्व्यादिष्वपि, एतत्-कुशलचित्तादि, विशुद्धम्-संशुप्रणामादि च संशुद्ध, योगबीजमनुत्तमम् ॥॥
धमेव, भावयोगिषु-तात्त्विकगुणशालिषु, योगबीजम् , न
चान्येष्वपि-द्रव्याचार्यादिष्वाप कूटेऽकूटधियोऽपि हि अ. ( जिनेविति ) जिनेषु-अर्हत्सु, कुशलम्-द्वेषाद्यभावेन
सारत्वादसुन्दरत्वात् । तस्याः सद्योगबीजत्वानुपपत्तेः॥१३॥ प्रीत्यादिमच्चत्तम् अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव जिननमस्कार एव च, तथा मनोयोगप्रेरितः, इत्यनेन वाग्यो
श्लाघनाद्यसदाशंसा–परिहारपुरःसरम् । गवृत्तिमाह । प्रणामादि च पञ्चाङ्गादिलक्षणम् , आदि- वैयावृत्त्यं च विधिना, तेष्वाशयविशेषतः॥१४॥ शब्दान्मण्डलादिग्रहः। संशुद्धमशुद्धव्यवच्छेदार्थमेतत् तस्य | (श्लाघनेति) श्लाघनादेः-स्वकीादेः,याऽसत्यसुन्दराssसामान्वेन यथाप्रवृत्तकरणभेदत्वात्तस्य च योगवीजत्वानु- शंसा-प्रार्थना, तत्परिहारपुरस्सरम् वैयावृत्त्यं च-व्यापृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org