________________
(२४) मित्ता अभिधानराजेन्द्रः।
मित्ता भावलक्षणमाहारादिदानेन विधिना-सूत्रोकन्यायेन, तेषु- (हेतुरिति)-अत्र सत्प्रणामादो। अन्तरङ्गश्च हेतुः । तथाभावयोगिण्याचार्येषु , आशयविशेषतश्चित्तोत्साहातिशयात् भावमलस्य कर्मसम्बन्धयोग्यतालक्षणस्याल्पता। ज्योत्स्नायोगबीजम् ॥ १४॥
दाविव रत्नकान्त्यादाविव रत्नादिमलापगम उच्यते । तत्र
मृत्पुटपाकादीनामिवात्र सद्योगादीनां निमित्तत्वेनैवोपयोभवादुद्विग्नता शुद्धौ-पधदानाधभिग्रहः।
गादिति भावः ॥२०॥ तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥१५॥
सत्सु सत्त्वधियं हन्त, मले तीव्र लभेत कः। (भवादिति) भवात्-संसारात्, उद्विग्नता इष्टवियोगाद्यान मित्तकसहजत्यागेच्छालक्षणा । शुद्धः-निर्दोष औषधदानादेर
अगुल्या न स्पृशेत् पङ्गुः,शाखां सुमहतस्तरोः।।२१।। भिग्रहो भावाभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्र- (सत्स्विति) सत्सु-साधुषु, सत्वधियम्-साधुत्वबुद्धिं, हन्त म्थेरेष भावेऽपि द्रव्याभिग्रहस्य स्वाश्रयशुद्धस्यान्यस्यापि तीवे-प्रबले, मले-कर्मबन्धयोग्यतालक्षणे-सति को लभेत?, संभषात् । तथा सिद्धान्तम्-आर्षे वचनमाश्रित्य, न तु ततो लाभशक्लेरयोगान कोऽपीत्यर्थः, अङ्गुल्या पङ्गुः सुकामादिशात्राणि । विधिना-न्यायात्तधनसत्प्रयोगादिलक्ष- महतस्तरोः शाखां न स्पृशेत् , तत्प्राप्तिनिमित्तस्योश्चत्वस्याऐन लेखनादिकं च योगबीजम् ॥१५॥
रोहशक्ती प्रभावात् । तद्वत्प्रकृतेऽपि भावनीयम् ।। २१ ।। लेखनादिकमेवाह
वीक्ष्यते स्वल्परोगस्य, चेष्टा चेष्टार्थसिद्धये । लेखना पूजना दानं, श्रवणं वाचनोद्ग्रहः ।
स्वल्पकर्ममलस्यापि, तथा प्रकृतकर्मणि ॥२२॥ प्रकाशनाऽथ स्वाध्याय-श्चिन्तना भावनेति च ॥१६॥
(वीक्ष्यत इति) स्वल्परोगस्य मन्दव्याधेश्चेष्टा राजसेवा
दिप्रवृत्तिलक्षणा, चेष्टार्थस्य-कुटुम्बपालनादिलक्षणस्य, सि(लेखनेति) लेखना-सत्पुस्तकेषु । पूजना-पुष्पवस्त्रादिभिः। द्धये-निष्पत्तये , वीक्ष्यते न तु तीब्ररोगस्येव प्रत्यपायाय । दानम्-पुस्तकादेः । श्रवणम्-व्याख्यानस्य । वाचना-स्वय- स्वल्पकर्ममलस्यापि पुंसः, तथा प्रकृतकमणि-योगबीजो मेवास्य, उदाहो-विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भ
पादानलक्षणे। ईदशस्यैव स्वप्रतिपन्न निर्वाहक्षमत्वात् ॥२२॥ व्येषु । अथ स्वाध्यायो वाचनादिरस्यैव । चिन्तना प्रन्थार्थताऽस्यैव भावनेति चैतद्रोचरैव । योगबीजम् ॥ १६ ॥
यथाप्रवृत्तकरणे, चरमे चेदृशी स्थितिः।। बीजश्रुतौ परा श्रद्धा-ऽन्तर्विश्रोतसिकाव्ययात् ।।
तत्त्वतोऽपूर्वमेवेद-मपूर्वासत्तितो विदुः ॥ २३ ॥ तदुपादेयभावश्च, फलोत्सुक्यं विनाऽधिकः ॥ १७ ॥
( यथेति) यथाप्रवृत्तकरणे चरमे पर्यन्तवर्तिनि च । ईद
शी-योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका। स्थिबीजश्रुतौ-योगवीजश्रवणे । परा-उत्कृष्टा, श्रद्धा-इदमि- तिः-स्वभावव्यवस्था, अपूर्वस्य-श्रपूर्वकरणस्यासत्तितः-सस्थमेव ' इति प्रतिपत्तिरूपा । अन्तर्विश्रोतसिकायाश्चित्ताश- निधानात् फलव्यभिचारायोगात् । इदं चरमं यथाप्रवृत्तिकाया व्ययात् । तस्याः बीजथुतेरुपादेयभावश्चादरपरिणाम
करणम् । तत्त्वतः-परमार्थतः अपूर्वमेव, विदु-र्जानते, योश्च । फलौत्सुक्यम्-अभ्युदयाशंसात्वरालक्षणम्, विनाऽधि. गविदः । यत उक्तम्-"अपूर्वासनभावेन, व्यभिचारवियोकोऽतिशयितो योगबीजम् ॥ १७ ॥
गतः । तत्त्वतोऽपूर्वमेवेद-मिति योगविदो विदुः॥१॥" ॥२३॥ निमित्तं सत्प्रणामादे-भद्रमूर्तेरमुष्य च ।
प्रवर्तते गुणस्थान-पदं मिथ्याशीह यत् । शुभो निमित्तसंयोगो-ऽवञ्चकोदयतो मतः ॥ १७ ॥ अन्वर्थयोजना नून-मस्यां तस्योपपद्यते ॥ २४ ॥ (निमित्तमिति) अमुण्य चानन्तरोदितलक्षणयोगिनो जी.
(प्रवर्तत इति) यदिह-जिनप्रवचने, गुणस्थानपदं मिथ्यावस्य । भद्रमूर्तेः-प्रियदर्शनस्य, सत्प्रणामादेर्योगबीजस्य-नि
दृशि-मिथ्यादृष्टौ पुंसि प्रवर्तते अस्खलवृत्तियोगविषयीमित्तम् । शुभा-प्रशस्तः। निमित्तसंयोगः-सद्योगादिसम्बन्धः
भवति । तस्य-गुणस्थानपदस्य, नूनम्-निश्चितम् । अस्याम् सद्योगांदीनामेव निःश्रेयससाधननिमित्तत्वाजायते । श्रव
मित्रायां दृष्टौ। अन्वर्थयोजना-योगार्थघटना। उपपद्यते । सश्वकोदयाद्-वश्यमाणसमाधिविशेषोदयात् ॥१७॥
प्रणामादियोगबीजोपादानगुणभाजनत्वस्यास्यामेवोपपत्तेः। योगक्रियाफलाख्यं च, साधुभ्योऽवञ्चकत्रयम् ।
तदुक्तं हरिभद्रसूरिभिः-प्रथमं यद् गुणस्थानं , सामान्येनो
पवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥१॥ श्रुतः समाधिरव्यक्त, इषुलक्ष्यक्रियोपमः ॥१६॥ इति ॥ २४॥ (योगेति ) साधुभ्यः--साधूनाश्रित्य । योगक्रियाफला- व्यक्तमिथ्यात्वधीप्राप्ति-रप्यन्यत्रेयमुच्यते।। ख्यम् , अषश्चकत्रयम्-योगावश्चकक्रियावश्चकफलावश्चकल
घने मले विशेषस्तु , व्यक्ताव्यक्तधियोर्नु कः ॥२५॥ क्षणम् । अव्यक्तः समाधिः श्रुतः, तदधिकारे पाठात् । इषु
(व्यनेति) अन्यत्र-ग्रन्थान्तरे,व्यक्तमिथ्यात्वधीप्राप्तिः-मिलक्ष्यक्रियोपमः-शरशरव्यक्रियासदृशः । यथा शरस्य शरव्यक्रिया तदविसंवादिन्येष,अन्यथा तरिक्रयात्वायोगात्,तथा
थ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन । इयं मित्रा दृष्टिरेवोसद्योगायश्चकादिकमपि सद्योगाद्यविसंवाघेवेति भावः ॥१६॥
च्यते। व्यक्तत्वेन तत्रास्या एव ग्रहणात् । घने-तीने, मले तु
सति । नु इति वितर्के । व्यक्ताव्यक्योर्धियोः को विशेषः ? हेतुरत्रान्तरङ्गश्च, तथा भावमलाऽल्पता ।
दुशाया धियो व्यक्ताया अव्यनापेक्षया प्रत्युतातिदुष्टत्वान कज्योत्स्नादाविव रत्नादि-मलापगम उच्यते ॥ २०॥ थंचिद् गुणस्थानत्वनिबन्धनत्वमिति भावः । विचित्रतया नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org