________________
(२७२) मित्तसेण अभिधानराजेन्द्रः।
मित्ता एकदा तत्पुरोद्याने, दुयाने धनपावकः।
ततो राजाऽऽह मित्रैवं, माऽतिचारीनिजं व्रतम्। श्रागादागाम्यतीतादि-वेदिसूर्युिगन्धरः ॥४॥
सविकारवचो वक्तुं, न युक्तं शीलशालिनाम् ॥ २८ ॥ तं नन्तुं दन्तुरानन्दो-द्भिन्नरोमाञ्चकञ्चकः ।
शृङ्गारसारभाषित्व-मेव मुक्तोऽपि नोज्झति । जगाम जगतीनाथः, सुमित्रसुतसंयुतः ॥ ५॥
यदा केलिप्रियत्वेन, तदा राज्ञाऽप्युपेक्षितः ॥ २६ ॥ राजा निष्प्रतिमं रूपं, दृष्टया तस्य मुनीशितुः।
प्रोषितभर्तृत्रियोऽग्रे, सविकारगिरोऽन्यदा। पप्रच्छ स्वच्छधीरेवं , विस्मयस्मेरलोचमः ॥ ६॥
स तथाऽऽख्यद्यथा सद्यः, सा भून्मदनविला ॥ ३०॥ सत्यप्यसदृशे रूपे , साम्राज्यविभवोचिते ।
तां तथा सविकाराङ्गी, दृष्ट्वा तद्देवरः क्रुधा। कुतो वैराग्यतः पूज्यै-जगृहे दुष्करं व्रतम् ॥ ७॥
तं बबन्ध दृढैबन्धै, रेविटोऽसीत्युदीरयन् ॥ ३१ ॥ गुरुराह मया दृष्टः, सोऽरघहो नराधिप!।
तदाकर्य नृपो मङ्क्षु, मोचयित्वा तमाख्यत । सदा युक्तो वहन्नित्यं, संपूर्णो भवनामकः ॥८॥
व्रतातीचारवृक्षस्य, पुष्पं प्राप्तमिदं त्वया ॥३२॥
फलं तु नरके घोरे, लप्स्यसे तीव्रवेदनाः। चत्वारो रागविद्वेष-मिथ्यात्वस्मरसंशिताः।
यत्तदा वारितोऽपि त्वं, नातिचारादुपारमः ॥ ३३ ॥ दृढा सारथयस्तत्र, मोहः सीरपतिः पुनः॥६॥
जिनं देवं गुरून् साधू-स्तदद्यापि सखे ! स्मर । विनाऽपि चारिवारिभ्यां, सबला वेगशालिनः ।
गर्हस्व दुष्कृतं सर्वे, क्षमय प्राणिसंहति ॥ ३४॥ महाकायाः कषायाख्या , वृषभास्तन पोडश ॥ १०॥ सोऽपि प्राह सखे गाद, बन्धनैः पीडितोऽस्म्यहम्। हास्यशोकभयाद्यास्तु, कर्कशा कर्मकारकाः।
न स्मरामि ततः किंचित् , प्रतीकारं कुरुष्व मे ॥ ३५॥ जुगुप्सारत्यरत्यरत्याद्या-स्तेषां च परिचारिकाः ॥ ११ ॥ इति जल्पनसौ मृत्वा, गजोऽभूद्विन्ध्यभूधरे। दुएयोगप्रमादाख्यं , तत्र तुम्बद्वयं महत् ।
ततो बहुभवं भ्रान्त्वा, क्रमान्मोक्षमवाप्स्यति ॥ ३६ ॥ विलासोल्लासविब्वोके-हावभावादिकाः स्वराः॥१२॥ सविकारबचो वार्द्धि-कुम्भभूश्चन्द्रभूपतिः।। तत्रासंयतजीवाख्यः, कूपोऽदृष्टतलः सदा ।
राज्यं न्यस्य सुते दीक्षां, गृीत्वा च ययौ शिवम् ॥ ३७॥ पापाविरतिपानीय-संभारपरिपूरितः ॥१३॥
इत्यवेत्य कृतिनः स्वचेतसा, मित्रसेनचरितं गतांहसः । पापाविरतिनीरौघ-मग्नपूरितरेचितम् ।
चञ्चदुश्चतरदुःखलक्षितं, संत्यजन्तु सविकारजल्पितम् ।३८५ सुदीर्घ जीवलोकाख्यं घटीयन्त्रमभङ्गरम् ॥ १४॥
ध० र०२ अधि०२ लक्ष। षटकार उच्चकैर्मृत्यु-रज्ञानं तु प्रतीच्छकः ।
मित्ता-मात्रा-स्त्री० । तुल्ये, मात्राशब्दात्तात्पर्यार्थविश्रान्तेरढं मिथ्याभिमानाख्यं, तस्य दार्वटिकं सदा ॥१५॥ स्तुल्यवाची । यदाह निशीथचूर्णिकृत्-मात्राशब्दस्तुल्यअतिसंक्लिष्टचित्ताख्या , तत्र निर्वहणी पृथुः ।
वाचीति । व्य०१ उ०। श्रतिद्राधीयसी कुल्या, भोगलोलुपताऽभिधा ॥१६॥ मित्रा-स्त्री० । योगदृष्टिभेदे, मित्रादृष्टिस्तृणाग्निकणोपमा न क्षेत्रं विवक्षितं जन्म, माला दुःखस्य संहतिः ।
तत्त्वतोऽभीष्टकार्यक्षमा सम्यक्प्रयोगकालं यावदनवस्थानात् अपरापरजन्माख्याः , केदारा गणनातिगाः॥१७॥
अल्पवीर्यतया, ततः पटुबीजसंस्काराधानानुपपत्तेः विकलपानान्तिकस्त्वसद्बोधो, बीजं कर्मकदम्बकम् ।
प्रयोगभावाद् भावतो वन्दनादिकार्यायोगात्।ध०१ अधिक। दुष्टो जीवपरीणामो, वापकस्तत्र सोद्यमः ॥१८॥
मित्रां दृष्टिमत्र सप्रपञ्च निरूपयन्नाहततश्च
मित्रायां दर्शनं मन्दं, योगाङ्गं च यमो भवेत् । उप्तं तेनारघट्टेन, सिक्तं निष्पत्तिमागतम् ।
अखेदो देवकार्यादा-वन्यत्राद्वेष एव च ॥१॥ प्रभूतसुखदुःखादि, सस्यं नानाविधं नृप !॥१६॥
( मित्रायामिति) मित्रायां दृष्टौ । दर्शनं मन्दम्-स्वल्पो एवं भवारघट्टाति-भ्रमणोद्भीतचेतसा।
बोधः । तृणाग्निकणोद्योतेन सदृशः । योगाङ्गं च यमो भ. दीक्षा तद्भयघाताय, मयाऽऽदायि नरेश्वर ! ॥२०॥ वेदिच्छादिभेदः । अखेदोऽव्याकुलतालक्षणः । देवकार्यादाधुत्वेति नृपतिर्भीम-भवाद्रीतमना भृशम् ।
वादिशब्दाद्-गुरुकार्यादिपरिग्रहः । तथा तथोपनतेऽस्मिस्तभ्यस्य चन्द्रसुते राज्यं , शमसाम्राज्यमाददे ॥२१॥
थापरितोषान्न खेदः, अपि तु प्रवृत्तिरेव , शिरोगुरुत्यादिसमित्रश्चन्द्रराजोऽपि, राजन् ! राज्यश्रिया तया ।
दोषभाक्त्वेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्चामसम्यग्दर्शनसंशुद्धं , गृहिधर्ममशिश्रियत् ॥२२॥
त्सरश्चापरत्र त्वदेवकार्यादौ तथा तत्त्वावेदितया मात्सर्यवीर्यनत्वा गुरुपद्वन्द्वं, निजं धाम जगाम राद ।
बीजसद्भावेऽपि तद्भावाङ्कुरानुदयात्,तथाविधानुष्ठानमधिअन्यत्र मुनिराजोऽपि-विजई सपरिच्छदः ॥ २३॥
कृत्यात्र स्थितस्य हि करुणांशबीजस्यैवेषत्स्फुरणमिति । १। अन्यदा मित्रसेनेन , राजाऽभाणि रहस्यदः ।
द्वा०२१ द्वा० ( यमस्वरूपं सभेदम् ' जम' शब्दे चतुर्थभागे किमप्यपूर्व विज्ञानं, दर्शयामि सखे ! तव ॥ २४ ॥
१३६१ पृष्ठे गतम् ) मित्रदेवताके नक्षत्रभेदे , स्था। स प्राह दर्शय क्षिप्रं , ततोऽसौ जम्बुकस्वरम् । तथाऽरसद् यथा रेलुः, पूर्व हि जम्बुका अपि ॥ २५ ॥
दो मित्ता । सूत्र । स्था० २ ठा० ३ उ० । चुकूजुः कुक्कुटा उच्चैः, कृते कुक्कुटकूजिते ।
बाधनेन वितर्काणां, प्रतिपक्षस्य भावनात् ।। निशीथेऽपि निशाप्रान्त-मुन्निद्रा मेनिरे जनाः ॥२६॥
योगसौकर्यतोऽमीषां, योगाङ्गत्वमुदाहृतम् ॥ ३ ॥ तथा शृङ्गारसाराणि , वाक्यान्याह यथा जनः ।
(बाधनेनेति) वितर्काणां योगपरिपन्धिनां हिंसादीनां प्रदशीलोऽपि जायेत, मन्मथोन्माधितो भूशम् ॥ २७ ॥ तिपक्षस्य भावनात् , बांधनेनानुत्थानोपहतिलक्षणेन योग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org