________________
(२७६ ) अभिधान राजेन्द्रः |
मिच्छादुक्कड
विज्ञाय, किम् ?, 'मिच्छति कायव्वं ' इति । मिथ्येति कर्त्तव्यम्, तद्विषये मिथ्यादुष्कृतं दातव्यमित्यर्थः ।
संयमयोगविषयायां च प्रवृत्तौ वितथासेवनमिध्यादुष्कृतं दोषापनयनायालं, न तूपेत्य करणविषयायां नाप्यसकृत् करगोचरायाम्, तथाचाऽमुमेवोत्सर्ग प्रतिपादयन्नाहजइ य पडिक्कमियां, अवस्स काऊण पावयं कम्मं । तं चैव न कायव्वं, तो होइ पए पडिकंतो ॥६८३॥ यदि च प्रतिक्रन्तव्यम् - निवर्तितव्यम्, मिथ्यादुष्कृतं दातव्यमित्यर्थः । अवश्यं नियमेन कृत्वा पापकं कर्म्म, ततश्च तदेव पापकं कर्म न कर्त्तव्यम्, ततो भवति पदे - उत्सर्गपदविषये प्रतिक्रान्तः । अथवा पदे प्रतिक्रान्त इति । किमुक्तं भवति ? - सुतरां प्रतिक्रान्त इति ।
संप्रति यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथाभूतमभिधित्सुराह
जं दुकडं तिमिच्छा, तं भुज कारणं पूरंतो । तिविहे पडिकतो, तस्स खलु दुक्कडं मिच्छा ||६८४|| यदिति श्रनिर्दिष्टस्य निर्देशः कारणमिति योगः, ततश्च यत् कारणं यद्वस्तु दुष्टं कृतं दुष्कृतमित्येवं विशाय, 'मिच्छे' ति सूचनात् सूत्रमिति कृत्वा मिथ्यादुष्कृतं दातव्यमिति शेषः । भूयः पुनरपि तत्कारणमपूरयन् -- श्रकुर्वन् श्रनाचरनिति भावः । यो वर्तत इति वाक्यशेषः । तत्र स्वयं कायेनाप्यकुर्वन् अपूरयन्नभिधीयते । तत श्राह - [ तिविहेस पडिकतो तस्स खलु दुक्कडं मिच्छा ] त्रिविधेन - मनोवाक्कायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन प्रतिक्रान्तो निवृत्तस्तस्माद्-दुष्कृतकारणात् तस्यैव खलुशब्दोऽवधारणे दुष्कृतं - प्रागुक्तं दुष्कृतं फलदातृत्वमधिकृत्य मिथ्या, भवतीति क्रियाध्याहारः । अथवा - तस्यैव मिथ्यादुष्कृतं भवति, नान्यस्येति । सांप्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनार्थमाह
जं दुक्कडं ति मिच्छा, तं चैव निसेवए पुणो पावं । पच्चक्खमुसावई, मायानियडिप्पसंगो य ।। ६८५ ॥ यत्पापरूपं किंचिदनुष्ठानं दुष्कृतमिति विज्ञाय ' मिच्छा ' मिथ्या दुष्कृतदानविषयीकृतम्, यस्तदेव निषेवते पुनः पापं स प्रत्यक्षमृषावादी, कथम् ?, दुष्कृतमेतदित्यभिधाय पुनरासेवनात्, तथा तस्य मायानिकृतिप्रसङ्गश्च स हि दुष्टान्तरात्मा निश्चयतचेतसा अनिवृत्त एव गुर्वादिरञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः ? - पुनरासेवनात्, तत्र मायैव निकृतिः तस्याः प्रसङ्गो मायानिकृतिप्रसङ्गः ।
कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याह'मि' ति मिउमद्दवत्ते, 'छ' त्ति य दोसाण छायणे होई । 'मि' त्ति य मेराऍ ठिओ, 'दु' त्ति दुर्गुछामि अप्पाणं ६८६ 'क' त्ति कर्ड मे पावं, 'ड' त्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कड, पयक्खरत्थो समासेण ।। ६८७ ॥ मीत्ययं वर्णो मृदुमार्दवे वर्त्तते तत्र मृदुत्वं कार्यनम्रता, मार्दवं भावनम्रता, मृदु च मार्दवं च मृदुमार्दवे । ते अस्य स्त इति मृदुमार्दवः । श्रभ्रादिभ्यः ॥ ७ । २ । ४६ ॥ इति मत्वर्थीयोऽप्रत्ययः । तद्भावस्तस्वं तस्मिन् । तथा 'छ' इत्ययं वर्णो दोपाणामसंयमयोगलक्षणानामाच्छादने - स्थगने भवति । 'मि'
"
|
Jain Education International
मिच्छासुय
इत्ययं वर्णो मर्यादायां चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्यऽभिधायकः । 'दु' इत्ययं बर्णो जुगुप्से - निन्दामि दुष्कृतकारिणमात्मानमित्यस्मिन्नर्थे वर्त्तते । ' क ' इत्ययं वर्णः सं मया पापमित्येवमभ्युपगमाऽर्थे वर्त्तते, 'ड' इत्ययं वर्णो डेवेमिलक्ष्यामि श्रतिक्रमामि, तत्- कृतं पापम्, केनेत्याह-उपशमेत्यस्मर्थे, एषोऽनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थः । समासेन-संक्षेपेण, । श्राह-कथं प्रत्येकमक्षराणामुक्तार्थता पदवाक्ययोरेवार्थदर्शनात् । उच्यते - इह यथा वाक्यैकदेशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णस्यापीत्यदोषः, श्रन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः प्रत्येकमक्षरेवर्थाभावात्, प्रयोगश्च यत् यत्र प्रत्येकं न विद्यते तत्समुदायेsपि न भवति, यथा-सिकतासु तैलम्, इष्यते च वर्णसमुदयात्मकस्य पदस्यार्थस्तस्मादन्यथाऽनुपपत्तेर्वर्णानामप्यर्थः प्रतिपत्तव्य इत्यलं प्रसङ्गेन । आ० म० १ ० । ( मिथ्यादुष्कृतभेदाश्च - श्रष्टादशलक्षाः चतुर्विंशतिसहस्राः एकं शतं बिंशतिश्च १८२४१२० भवन्ति । ते च युक्तितः ' पडिकमण ' शब्दे पञ्चमभागे २७२ पृष्ठे दर्शिताः ) मिच्छादुक्कडप्पयोग - मिथ्यादुष्कृतप्रयोग - पुं० । मिथ्यादुष्कृतशब्दप्रयोगे, " जं कहमवि पावकम्मे आसेविते अकरणितमेयं ति तदभिप्पारण पुणकरणतो य अब्भुट्टिबं मिच्छादुक्कडं ति " । श्र० चू० १ ० । मिच्छापडिवष्म-मिथ्याप्रतिपन्न - वि० । असम्यक् पिण्डेषणाद्यभिग्रहवति, श्राचा० २ ० १ चू० १ ० ११ उ० । मिच्छापवयण - मिथ्याप्रवचन- न० । शाक्यादितीर्थिकशासने, स्था० ६ ठा० । मिच्छाभिणिवेस- मिथ्याभिनिवेश-पुं० । असदभिनिवेशे, पो०
११ विव० । स्था० ।
मिच्छायार - मिथ्याचार-पुं० । मिथ्यात्वाविरतिकषायदुष्टयोगजमोक्षमार्गविपरीतसमाचारे, पञ्चा० २ विव० । मिच्छावाय - मिथ्यावाद - पुं० । जिनप्रणीततत्त्वविरुद्धत्वादसम्यग्वादे, स्था० ४ ठा० २ उ० ।
मिच्छा संठियभावण - मिथ्यासंस्थितभावन - त्रि० । मिथ्या विपरीता संस्थिता स्वानुग्रहारूढा भावना - अन्तःकरणवतिर्येषां ते मिथ्यासंस्थितभावनाः । मिथ्यात्वोपहतदृष्टिषु, सूत्र० १ श्रु० ३ ० १ उ० ।
मिच्छासुय - मिध्याश्रुत - न० । मिथ्यादृष्टेर्मिध्यादृष्टिप्रणीते - परीतार्थतया परिणते श्रुतज्ञाने, कर्म० १ कर्म० । विशे० नं० । से कि तं मिच्छासु १, मिच्छामुत्रं जं इमं ममाखिएहिं मिच्छादिट्ठिएहिं सच्छंद बुद्धिमइविगप्पित्र्यं तं जहाभारहं रामायणं भीमासुरुक्खं कोडिल्लयं सगडभद्दिद्मा
खोड (घोडग ) मुहं कप्पासिश्रं नागसुडुमं कखसतरी वइसेसिअं बुद्धवयणं तेरासिअं काविलिअं लोगाययं सततं मादरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणिअं सउणरुअं नाडयाई, अहवा-बावतरिकलाओ चत्तारि भवेया संगोवंगा, एमाई मिच्छदि
For Private
Personal Use Only
www.jainelibrary.org