________________
मिच्छाचार अभिधानराजेन्द्रः।
मिच्छादुकड मिच्छाचार-मिथ्याचार-पुं०। मिथ्याऽलीको विशिष्टभाव- रात् ,निहवादि-श्रादिशब्दादनुपयुक्ताविपरिग्रहः। तत्रोदाह शून्य प्राचारो यस्य स मिथ्याचारः । बाह्यक्लिष्टलिने, “बा
रणम्-कुलालमिथ्यादुष्कृतम् , तच्चेदम्-एगस्स कुंभकाखेन्द्रियाणि संयम्य, य प्रास्ते मनसा स्मरन् । इन्द्रियार्थान
रस्स कुडीए साहुणो ठिया , तत्थेगो चेल्लगो तस्स कुंविमूढात्मा, मिथ्याचारः स उच्यते ॥१॥" षो० १ विव०।
भगारस्स भंडाणि अंगुलिधणुहपणं ककरहिं विधई ,
कुंभगारेण पडिगयं, तेण दिट्ठो , भणिो य-कीस में मिच्छाणाण-मिथ्याज्ञान-न० । विपर्यस्तप्रतिपत्ती, प्रव०
भंडाणि विधेसि ? , खुड्गो भणह-'मिच्छा दुकडं १०७ द्वार।
ति' एवं सो पुणो वि बिंधिऊण मिच्छा दुकडं देह । मिच्छादंड-मिथ्यादण्ड-पुं०1मिथ्यैवानपराधिष्वेव दोषमाः | पच्छा कुंभगारेण तस्स खुड्गस्स करणामोडमो दिनो । रोप्य दण्डो मिथ्यादण्डः । अनपराधदण्डे, सूत्र० २ श्रु०२ सो भणइ-दुक्खाविजामि अहं, कुंभगारो भणइ-मिच्छा मि अ० दशा० । मिथ्यात्वपूर्वायां हिंसायाम् , स्था० ७ ठा० । दुक्कडं । एवं सो पुणो २ करणामोडयं दाऊण मिच्छामि दुकडं मिच्छादसण-मिथ्यादर्शन-न० । मिथ्या-विपरीतं दर्शनं मि
ति करो । पच्छा चेल्लगो भणइ-अहो सुंदरं मिच्छादुकर्ड ध्यादर्शनम् । स्था० ३ ठा० ३ उ० । मोहकर्मोदयजे.
ति । कुंभकारो भणति-तुज्झवि परिसं चेव मिच्छादुक्कड
ति । पच्छा ठितो विधियव्वस्स । “जे दुकडं ति मिच्छा, तं श्रा०चू०४० श्राव। विपर्यस्तदर्शने, पातु। अतस्वार्थश्रद्धाने, स०३ सम० । प्रज्ञा । औ० । स्था० । अत
चेष निसई पुणो पावं । पञ्चक्त्रमुसाबाई, मायानियडिप्पस
गो य ॥ ६८५॥" एवं दव्वपडिकमणं । स्वे तत्वाभिनिवेशे, तत्त्वे चातत्त्वाभिनिवेशे, सूत्र०१ श्रु०१६ अमिथ्यादर्शनं च पञ्चधा-अभिग्रहिकानभिग्राहकाभिनि
भावप्रतिक्रमणं प्रतिपादयतिवेशिकानाभोगिकसांशयिकभेदादुपाधिभेदतो बहुतरभेदं चे
(भावमि इत्यादि ) भावप्रतिक्रमणम् । तुदुपयुक्त एव ति । स्था० १ ठा।
तस्मिन्नधिकृते शुभव्यापारे उययुक्तो यत्करोति प्रतिक्रमणं
तद्भावप्रतिक्रमणम् । तत्रोदाहरणे मृगापतिस्तश्चेदम्-भयवं मिच्छादंसणे दुविहे पन्नत्ते, तं जहा-अभिग्गहियमिच्छा- वद्धमाणसामी कोसंबीए समोसरितो, तत्थ चंदसूरा भयदंसणे चेव, अणभिग्गहियमिच्छादसणे चेव । स्था० २ ठा० वंतं वंदिउं सविमाणा अोइराणा । तत्थ मिगावती अज्जा १ उ० । (खखस्थाने व्याख्याते)
उदयणमाया दिवसो त्ति काउं चिरं ठिया । सेसाओ
साहुणीश्रो तित्थयरं वंदिऊण पडिगयाो । चंदसूरा वि मिच्छादसणकिरिया-मिथ्यादर्शनक्रिया-स्त्री० मिथ्यादर्श- तित्थयरं बंदिऊण पडिगया, सिग्यमेव वियालीभूयं । मिनामत्ययिक्या क्रियायाम् , भ० ३ श०२ उ०।
गावती संभंता गया अज्जचंदणासगासं । पयातो ताव मिच्छादसणकिरिया दुविहा पएणत्ता । तं जहा-आय
पडिक्कंताउं मिगावती बालोएवं पवत्ता । अज्जचंदणाए रियमिच्छादसणवत्तिया, तब्बइरित्तमिच्छादसणकिरिया
भन्नति-कीस अज्जे ! चिरं ठियाऽसि ? न जुत्तं नाम
तुम कुलप्पसूयाए एगागिणीए चिरं अच्छियं ति, सा सम्भाचेति । स्था० २ ठा०।
वेण 'मिच्छा मि दुकडं' ति, भणमासी अज्जचंदणाए पापसु मिच्छादसणलद्धि-मिथ्यादर्शनलब्धि-पुं० । मिथ्यादृष्टौ,भ.
पडिया। अज्जचंदणावि ताए वेलाए संथारगं गया, ताहे श०२ उ०।
निदा आगया पसुत्ता, मिगावतीए वि मा खुजिहि त्ति सो
हत्थो संथारगं वडावितो। साऽवि बुद्धा भणड-किमेयं ति मिच्छादंसणवत्तिया-मिथ्यादर्शनप्रत्ययिकी-स्त्री० मिथ्या
अज्ज च तुम अच्छसि त्ति दुक्कडं निदापमाएसं न उट्टविदर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्ययिकी। मोहोद- याऽसि मियावती तीए भणति-एस सप्पो मा ते खाहि त्ति, यजे क्रियामेदे, प्रति० । स्था० । श्राव० ।
हत्थो वडावितो । सा भणइ, कहिं से दरिसेइ, अज्जचंमिच्छादसणसल-मिथ्यादर्शनशल्य-न० । तोमरादिशल्य-|
दणा अपेच्छमाणी भणइ । अज्जे! किं ते अतिसो । सा तुल्ये मिथ्यात्वे, कल्प०१ अधि० ६ क्षण । “ मिच्छादसण
भण-आमं, तो किं छाउमत्थो केवलिगो वा। सा भणइ केवसले" मिथ्यात्वदर्शनम्-विपर्यस्तरष्टिस्तदेव तोमरादि
लिगो। पच्छा अजचंदणा पाएसु पडिऊण भणइ-'मिच्छा मि शल्यमिव शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति । स्था० |
दुकडं' केवली श्रासाइतो, एवं भावपडिक्कमणो एत्थ गाहा। १ ठा०। प्रष।
जह य पडिक्कमियब्वं, अवस्सकाऊण पाक्यं कम्मं ।
तं चैव न कायब्वं, तो होइ पए पडिक्कतो ॥ ६८३॥ मिच्छादुक्कड-मिथ्यादुष्कृत-न० । प्रतिक्रामामीत्यत्र प्रतिक
श्रा०म०१ १०। मणे, प्रा०म०१ अ० प्रतिक्रामामीत्यत्र प्रतिक्रमणं मि- संप्रति मिथ्याकारविषयप्रतिपादमार्थमाहध्यादुष्कृतमभिधीयते, तच्च द्विधा । द्रव्यतो, भावतश्च ।।
संजमजोगे अन्भु-ट्ठियस्स जं किंचि वितहमायरियं । तथा चाह नियुर्तिकारः
मिच्छा एयं ति विया-णिऊण मिच्छ त्ति कायव्वं ।६८३। दवम्मि निराहगाई, कुलालमिच्छं ति तत्थुदाहरणं ।
संयमयोगः-समितिगुप्तिरूपः, तस्मिन् विषये अभ्युत्थिभावम्मि तदुवउत्तो, मिगावई तत्थुदाहरणं ॥
तस्य-सतो,यत् किंचिद्वितथम्-अन्यथा, श्राचरितम्-आसेब्बे-द्रव्यप्रतिक्रमणे, प्रतिक्रमणप्रतिक्रमणवतोरभेदोपचा- पितम्, संभूतमिति वाक्यशेषः। मिथ्या-विपरीतम् एतदिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org