________________
(२७७) मिच्छदिहि अभिधानराजेन्द्रः।
मिच्छाकिरिया अप्पाणं परिकिलेस्संति, परिकिलेसित्ता कालमासे कालं स्थाने, पं० सं० १ द्वार । मिथ्या-विपर्यस्ता रहित्यकिच्या अरणयरेसु वाणमंतरेसु देवत्ताए उववत्तारो | पीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहत्पूरपुरुषस्य भवन्ति" श्रीभगवतीसूत्रप्रथमशतकप्रथमोद्देशकौपपातिकसू. सिते पीतप्रतिपत्तिवत् , स मिथ्यादृष्टिस्तस्य गुणस्थानं श्रादौ अकाममिर्जरया व्यन्तरघूत्पादः कथितोऽस्ति, तत्कथं सानादिगुणानामविशुद्धिप्रकर्षविशुद्धधपकर्षकृतः स्वरूपविशेसङ्गच्छते, यतः संग्रहण्यादौ-" चरगपरिव्वायबंभलोगो | पो मिथ्यारष्टिगुणस्थानम् । ननु यदि मिथ्याष्टिस्ततः कजा" इति वचनात् पश्चमदेवलोके तेषामुत्पादस्य भणित-| थं तस्य गुणस्थानसंभवः, गुणा हि सानादिसापास्तत्कथं तेस्वादिति विरोधापत्तेः, हारिभद्रयामपि
दृष्टौ विपर्यस्तायां भवेयुरिति ?, उच्यते-दह यद्यपि सर्वथा:अणुकंपऽकामनिजर-बालतवे दाणविणयविभंमे। तिप्रबलमिथ्यात्वमोहनीयोदयादहत्मणीतजीवाजीवाश्विस्तु. संजोगविप्पओगे, वसणूसवरहिसकारे ॥१॥
प्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति, तथाऽपि काइत्यत्राकामनिर्जराबालतपसोर्मेदवयभणनं व्यर्थमेव, एके-|
चिन्मनुष्यपश्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थानाकामनिर्जगलक्षणेन चरितार्थत्वात् । तथा-" चाहिं ठा
यामपि तथाभूताब्यक्त्रस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता भवतिऐहिं जीवा देवत्ताए कम्मं पकरेति । तं जहा-सराग-|
अन्यथा जीवत्वप्रसङ्गात् । यदाह आगमः-"सब्बजीवाणं संजमेणं १ संजमासंजमेणं २ बालतवोकम्मेणं ३ अकामनि
पिणं अक्सरस्स अणंतभागो निच्चुग्धाडिओ चिट्ठरः जराए' ४ " पतइत्तिलेशः-सकषायसंयमेन-सकषायचा
जह पुण सोऽवि आवरिजिज्जा, तो णं जीवो अजीवत्सणं रित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् १ संयमासं
पाविज्ज ति। " तथाहि-समुन्नतातिबहलजीमूतपटलेन यमस्य द्विस्वभावत्वाद्देशसंयमः २, बाला-मिथ्याशस्तेषां
दिनकररजनिकरकरनिकरतिरस्कारेऽपि मैकान्तेन तत्प्रभातपःकर्म-तपःक्रिया बालतपःकर्म तेन ३, कामेन-नि
नाशः संपद्यते, प्रतिप्राणिप्रसिद्धदिनरजनिविभागाभावप्रर्जरां प्रत्खनभिलास निर्जरा अकामनिर्जरणाहेतुर्बुभुक्षादि- सनात् । उक्तं च-"सुठु वि मेहसमुदये , होड पहा चंदसहनं यत्सा अकामनिर्जरा तया इति । स्थानाङ्गसूत्रचतुर्थ- राण" इति । एवमिहाऽपि प्रबलमिथ्यात्वोदयेऽपि काचिस्थानके तथा
दविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यारटेरपि गुअकामनिर्जरारूपा-पुण्याजन्तोः प्रजायते ।
णस्थानसंभवः । यद्येवं ततः कथमसौ मिथ्याधिरेव मनुस्थावरत्वं प्रसत्वं वा, तिर्यक्त्वं वा कथंचन ॥ १०८॥
ध्यपश्यादिमतिपत्त्यपेक्षयाऽन्ततो निगोदावस्थायामपि तथा
भूताव्यतस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्रष्टित्वादपि, इत्यत्र-पुण्यादिति-पुण्यं न पुण्यप्रकृतिरूपं, किन्तु-लाधव
नैष दोषः, यतो-भगवदर्हत्प्रणीतं सकलमपि द्वादशानारूपम् , तस्मात् स्थावरत्वादिकं प्राप्यते, तामलितापसादीनां
र्थमभिरोचयमानोऽपि यदि तद्गदितमेकप्यक्षरं न रोचयतु शास्त्रेष्विन्द्रत्वादिप्राप्तिः कथिताऽस्ति, साध सकामनि
ति तदानीमप्येष मिथ्याष्टिरेयोच्यते, तस्य भगवति सजरया भवति,यदुक्तं तत्त्वार्थभाष्यनवमाध्ययनवृत्ती-अमरेषु
वझे प्रत्ययनाशत् । तदुक्तम्तावदिन्द्रसामानिकादिस्थानानि प्राप्नोतीति'निनु श्रेया सका. मा यमिना' मित्यत्र यदि यमिनाम्-यतीनामेव, सकामगि.
पयमक्खरं पि एकं, पि जो न रोएइ सुत्तनिद्दिष्टुं । जरा प्रोच्यते श्रावकाणामविरतसम्यग्दृष्ट्यादीनां च का
सेसं रोयतो वि हु, मिच्छट्टिी जमालि व्य ॥१॥ इति । गतिरिति चेत् उच्यते-यमिनामिति सामान्यतयोक्तेः श्राव
किं पुनर्भगवदर्हदभिहितसकलजीवाऽजीवादिषस्तुतत्वमकादीनामपि तारतम्येन द्वादशदेवलोकादिदायका सकामा
तिपत्तिविफल इति । कर्म०२ कर्म। भवतीति शायते, श्राद्धादीनामित्यत्रादिशब्दादालतप्रस्थि-मिच्छदग-मिथ्याद्विक-न० । मिथ्यारष्टिसास्वादमलाले नामपि कथमिति चेत् , शृसु , बालमसमर्थ सन्मार्गप्रदाने | मिथ्यादृष्टिद्विके, कर्म० ४ कर्मः। सकलकर्मक्षये वा, बालं च तत्तपश्व बालतपः, तच्चाग्निप्रवेशभृगुगिरिप्रपतनादिकायक्लेशरूपम् ,कायक्लेशश्च, ' का
मिच्छराय-म्लेच्छराज-पुं० । अनार्यनृपे, श्राव०४०। यकिलेसो सलीण्या ये' वागमववचनाद्वाह्यतपःतच्न स- मिच्छा-मिथ्या-अध्य० । विपरीते, आव० ४५०विशे। मामनिर्जराहेतुरिति ॥१०५॥ सम्यग्दृशां मिथ्यात्वशां प- सूत्र० । असमीचीने, स्था० ३ ठा० ३ उ० । उत्त। सूत्र। रपक्षिणां च तपागच्छाचार्यप्रभृतिभिः प्रत्याख्यानं कार्यते
अनु। असत्ये, उस०४०। “मिच्छा मोहं बितह अलि वन्मार्गानुसारि भवति न वा इति प्रश्ने, उत्तरम्-तत्सर्व
असच्चं असम्भूअं" पाह० ना०५३ गाथा । मिथ्या वितथम मपि प्रत्याख्यानं मार्गानुसारीति शातमस्ति, परं प्रत्याख्या
चूतमिति पर्यायाः । स्था०१० ठा। प्रश्न। ध। विपर्यस्तनकर्ता यदि प्रत्याख्यानविधि न जानाति तदा तस्य तद्विधि|
इष्ठित्वे, आतु० प्रा०म०मिच्छ ति वा वितई ति वा प्रज्ञाप्य कार्यते इति विशेषो शेयः ॥१०६॥ सेन०४ उल्ला।
असच्चं ति वा असत्वयं ति वा अकरणिजं ति वा एगट्ठा। मिच्छदिद्विय-मिथ्याष्टिक--त्रिका सम्यक्त्वगुणरहिते,स्था। आ० चू०१०।
दुविहा परइया पलत्ता । तं जहा-सम्मदिद्रिया चेव. | मिच्छाकार-मिथ्याकार--पुं। कृतपातकस्य परितापरूपे मिच्छदिडिया चेव, एगिदियवा सव्वे ।
प्रायश्चित्ते, पाव०४०। एकेन्द्रियाणां सम्यक्त्वं नास्ति । स्था०२ ठा०२ उ०। मिच्छाकिरिया-मिथ्याक्रिया-स्त्री०। जिनोतरीतिविपर्ययेणेमिच्छदिद्विगुणद्वाण-मिथ्याष्टिगुणस्थान-न० । प्रथमगुण- स्यादिपदार्थाभ्युपगमे, पाचू०४०। प्राक
IA
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org