________________
(२०) मिच्छासुय अभिधानराजेन्द्रः।।
मित्तणंदि द्विस्स मिच्छत्तपरिग्गहिमाई मिच्छासुनं, एयाई चेव | ते भङ्ग एव, न बदामीति बतान्तरे न किञ्चन तथापि सहसम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुश्र , अहवा
साकारानाभोगाभ्यामतिक्रमादिभिर्वा मृषावादे परप्रवर्तनं
प्रतस्यातिचारः । अथवा-व्रतसंरक्षणवुद्धया परवृत्तान्त मिच्छदिद्विस्स वि एयाई चेव सम्मसुधे, कम्हा?,
कथमवारेण मृषोपदेश यच्छतोऽतिचारोऽयं व्रतसापेक्षत्वान्मृः सम्मत्तहेउत्तणभो, जम्हा ते मिच्छदिट्टिा तेहिं चेव
षावादे परप्रवर्तनाच्च भनाभग्नरूपत्वाद् व्रतस्येति द्विती समएहिं चोइमा समाणा केइ सपक्खदिट्ठीयो चयंति । |
योऽतिचारः। ध०२ अधिक। से तं मिच्छासुभं । (सूत्र-४१)
मिच्छोवजीवि-मिथ्योपजीविन-त्रि०। मिथ्याचारप्रवृत्ते मा. ('से कित' सित्यादि) अथ किं तन्मिथ्याश्रुतम् !,मा- याविनि, सूत्र. २ श्रु०५०।
जिल्पथ | मिच्छोवयार-मिथ्योपचार-पुं०।मातस्थानगर्ने क्रियाविशेष, ना लोकेऽधना उच्यन्ते, एवं सम्यग्दृष्टयोऽप्यल्पज्ञानभावा
पाव०१०। दशानिय उच्यन्ते , तत आह-मिथ्यारष्टिभिः, किं स्वछन्दबुद्धिमतिविकल्पितम् । तत्रावग्रहे हेतुर्बुद्धिः, अपायधा
मिज्जमाण-मीयमान-त्रि० तोल्यमाने, आचा। सूत्र। रणे मतिः, स्वच्छन्दन स्वाभिप्रायेण तत्त्वतः सर्वशप्रणी
मार्यमाण-त्रिका हिंसायां बहुक्ररकर्मा-चौरोऽयं पारदारिक तानुसारमन्तरेत्यर्थः, बुद्धिमतिभ्यां विकल्पितं , स्व- इति वा इत्येवं कर्मणा परिच्छिद्यमाने हिंस्यमाने, सूत्र० १
छन्दबुद्धिमतिविकस्पितम् । स्वबुद्धिकल्पनाशिल्पनिर्मितमिस्यर्थः, तद्यथा- भारतमित्यादि, यावत् चत्तारि वेया|मज्म-मध्य-त्रा शुाचगव्य, स्था०१० ठा०॥ संगोवंगा' भारतादयश्च प्रन्था लोके प्रसिद्धास्ततो मिद-मिष्ट-त्रि० । इत्रूपादौ॥ ८।१।१२८॥ इति श्रादेलोकत पव तेषां स्वरूपमवगन्तव्यम् , ते च स्वरूपतो | श्रृंत इत्त्वम् । प्रा०१ पाद।। यथावस्थितवस्त्वभिधानविकलतया मिथ्याश्रुतमवसेयाः , | मिणगोणस्-मिणगोनस-पुं० । सर्पजातिविशेष, व्य०१ उ०। एतेऽपि च स्वामिसम्बन्धचिन्तायां भाज्याः, तथा
मिणाय-देशी-बलात्कारे, दे० ना०६ वर्ग १२६ गाथा। चाह-'एया' इत्यादि , एतानि भारतादीनि शास्त्राणि मिथ्यारमित्यात्वपरिगृहीतानि भवन्ति ततो विपरीता
मिणाल-मृणाल- कमलनाले, प्राचा०१ श्रु०११०५उ०। भिनिवेशवृद्धिहेतुत्वान्मिथ्याश्रुतम् , एतान्येव च भारता- मित्त-मित्र-न० । सुहदि,विपा०१ श्रु०३१०। कल्पनिक दीनि शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भव- भ० । जी० । औ० । पश्चात् स्नेहवति, स्था० ४ ठा०३ न्ति सम्यक्त्वेन यथावस्थिताऽसारतापरिभावनरूपेण परि- उ० । विपा० । सकलकालमव्यभिचारिहितोपदेशदायिनि,जं. गृहीतानि सस्य सम्यकश्रुतं, तद्गतासारतादर्शनेन स्थिर- २ वक्षः। विक्षातश्लोकपदवर्णादिसंख्ये, अनु । स्थाशा तरसम्यक्त्वपरिणामहेतुत्वात् , ( अहवे' त्यादि,)। उत्त० । सूक्ष्म० । प्राचा० । अहोरात्रस्य चतुर्थे मुहूर्त, अथवा-मिथ्यारष्टेरपि सतः कस्यचिदेतानि भारता- चं० प्र०१० पाहु०॥ सूत्र०। ज्यो।सा जं० । कल्पाअनुरादीनि शास्त्राणि सम्यकश्रुतम् । शिष्य आह-कस्मात् ? , धानक्षत्रस्य देवतायाम् , स्था०२ ठा०३ उ० । प्राचार्य श्राह-सम्यक्त्वहेतुत्वात् , सम्यक्त्वहेतुत्वमेव भा- छच्चवे य आरभडो, सोमित्तो पंचअंगुलो होई । षयति-यस्माते मिथ्यादृष्टयः तैरेव समप्रैः सिद्धान्तैर्वेदादि
चत्तारि य वहरिज्जो, दुच्चेव य सावत्र होइ॥४०॥ भिः पूर्वापरविरोधेन यथा रागादिपरीतः पुरुषस्तावना
द०प०1८६५ गाथा । जं० । मित्रनाम्नि देवे, जं०७वक्षा। तीन्द्रियमर्थमवबुध्यते रागादिपरीतत्वाद् अस्मादृशवद् वेदे.
उज्झितकदारजन्मभूमिवाणिकग्रामराजे,विपा०३७०२० पुवातीन्द्रियाः प्रायोऽर्था ज्यावण्यन्ते अतीन्द्रियार्थदर्शी
[उज्झियय' शब्दे द्वितीयभागे ७४६ पृथे कथा गता] "जगच वीतरागः सर्वज्ञो नाभ्युपगम्यते, ततः कथं वेदार्थप्रती
न्मित्रं यत्र मित्र-सुमित्रान्वयपङ्कजे । अश्वावबोधनियूंढतिरित्येवमादिलक्षणेन नोदिताः सन्तः केचन विवेकिनः स-|
व्रतोऽभूत्सुव्रतो जिनः ॥१॥" ती०१० कल्प । मार्तण्डे, फु। त्या (शाक्या) दय इव स्वपक्षदृष्टी: स्वदर्शनानि त्यजन्ति ,
"श्रको तरणी मित्तो, मत्तंडो दिणमणी पयंगो य । अहिमयभगवच्छासनं प्रतिपद्यन्ते इत्यर्थः,तत एवं सम्यक्त्वहेतुत्वारे-
रो पच्चूहो, दिअसयरो अंसुमाली ।" पाइ० ना० ४ गादादीन्यपि शाखाणि केषाश्चिन्मिश्यादृष्टीनामपि सम्यकश्रुत
था । वयस्ये, "मित्तो सही पयंसो" पाइ० ना० १०० गाथा । म्। ('सेत'मित्यादि) तदेतन्मिथ्याश्रुतम्। नं० । बृ०।
मणिपदायाः शास्तरि स्वनामख्याते राजनि,विपा०२७०६अ। मिच्छुकड-मिथ्यादुष्कृत-न०। प्रतिक्रमणे , महा०१०।
मित्तकेसी-मित्रकेशी-स्त्री० । जम्बूद्वीपे रुचकपर्वतस्य रत्नो मिच्छोवएस-मिथ्योपदेश-पुं०। असदुपदेशरूपे,द्वितीयेऽति
चयकूटवास्तव्यायां दिशाकुमारीमहसरिकायाम्,स्था०८ठा। चारे,धणमिण्योपदेशः-असदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि
मित्तगा-मित्रका-खी । बलिलोकपालसोमस्याग्रमहिण्याम, परपीडाकरं वचनमसत्यमेव, ततः प्रसादात् परपीडाकरणे | उपदेशेऽतिचारो यथा बाह्यन्तां खरोष्ट्रादयो, हन्यन्लां दस्य
स्था०४ ठा०११०। वति । वश यथास्थितोऽर्थस्तथोपदेशः साधीयान् , वि
मित्तजख-मित्रजन-पुं० सहवर्द्धितादिसहल्लोके,स०। उसका परीतस्तुभयथार्थोपदेशः , यथा-परेण संदेहापनेन पृटेन प्रश्न: तथोपदेशः , यद्वा-विवाहे स्वयं परेण वा अन्यतराभि-मित्तणंदि-मित्रनन्दिन-पुं० । बरदनकुमारपितरि स्वनामसंधानोपायोपदेशः । अयं च यद्यपि मृषावादयामीत्यत्र - ख्याते राजनि, विषा०२ श्रु०१.०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org