________________
(२७४ ) अभिधानराजेन्द्रः ।
मि
नुबन्धक्लेशमूलत्वात् । शेषाणि च त्रीणि विपरीतावधारणरूपविपर्यासव्या सत्वेन तेषां क्रूरानुबन्धफलकत्वाभावात्, तदुक्तं चोपदेशपदे
एसो अ पत्थ गुरुभो, खाराज्भवसातसंसया एवं । जम्हा अपवित्ती, एसो सव्वत्थणत्थफला ॥ १ ॥
दुष्प्रतिकाराऽसत्प्रवृत्तिहेतुत्वेन एष विपर्यासोऽत्र गरीयान् नत्वनध्यवसायसंशयावेवं भूतातत्त्वाभिनिवेशाभावात्, तयोः
सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः । ध० २ अधि० । वृ० । दर्श०। सूत्र० । पं०सं० । कर्म० । श्रतु० । मतभेदादिना मिध्यात्वं भवतीति
मतिभेया, १ पुव्वुग्गह २,
संसग्गीए य ३ अभिनिवेसेणं ४ |
गोविंदे य ५ जमाली १,
सावग २ तव्aनिए ३ गोट्ठे ४ ।। २६८ ।।
कस्यापि मतिभेदान्मिथ्यात्वं स्यात्, कस्यापि पूर्वव्युद्महातू, कस्यापि संसर्गात्, कस्यचिदभिनिवेशेन श्रत्रार्थे निदर्शनान्याह - ( गोविंदे य इत्यादि ) श्रत्र गोविन्दजमालिशब्दयोर्व्यत्ययेनोपन्यासो गाथानुलोभ्यात् परमार्थतः पुन रेवं पाठः -- जमालिगोविन्द श्रावकः तवनियः श्रावकभिक्षुः गोठे गोष्ठामाहिल, पतानि यथाक्रमं निदर्शनानि । तथा चाऽऽह
मतिभेरा जमाली, फुब्बुग्गहिए होइ गोविंदो । संसग्गसावगभिक्खू, गोट्ठामाहिल अभिनिवेसे ॥ २६६॥ मतभेदेन मिथ्याष्टिजयते यथा - जमालिः, पूर्वव्युद्गृहीतेन भवति मिथ्यादृष्टिर्यथा-गोविन्दः, संसर्गात् यथा-- श्रावकभिक्षुः श्रभिनिवेशेन यथा-गोष्ठामाहिलः पतानि च दर्शितानि सुप्रतीतानीति न कथ्यन्ते इति । व्य० ६ उ० । मिध्यात्वानि
"
इसविधे मिच्छत्ते पत्ते, तं जहा - अधम्मे धम्मसमा १ धम्मे धम्मसमा २ अमग्गे मग्गसमा ३ मग्गे उम्मग़सना ४ जीवेसु जीवसन्ना ५ जीवेसु अजीवसन्ना ६ असाहु साहुसना ७ साहुसु असाहुसमा ८ अमुत्तेसु मुन्ना & मुतेसु प्रभुतसप्पा १० | सूत्र ७३४ ।
तत्र अधम्र्मे - श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धसंज्ञा - श्रागमबुद्धिमिध्यात्वम्, विपर्यस्तत्वादिति १, धमै कपच्छेदादिशुद्धे सम्यकश्रुते श्राप्तवचनलक्षणेऽधर्म्मसंशा, सर्व एव पुरुषा रागादिमन्तो ऽसर्वशाश्च पुरुषत्वादहमित्यादिप्रमाणतो नाप्तास्तदभावान्न तदुपदिशं शास्त्रं धर्म्म इस्यादिकुविकल्पवशादनागमबुद्धिरिति २, तथा उन्मार्गों निबृंतिपुरीं प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञा. नानुष्ठानरूपस्तत्र मार्गसंशा- कुवासनातो मार्गबुद्धिः ३, तथा - मार्गेऽमार्गसंज्ञेति प्रतीतम् ४, तथा श्रजीवेषु श्राकाशपरमाण्वादिषु जीवसंज्ञा-' पुरुष एवेदम् ' इत्याद्यभ्युपगमादिति । तथा
Jain Education International
मिच्छत
क्षितिजलपवनडुताशन-यजमानाकाशचन्द्रसूर्याख्याः । इति मूर्त्तयो महेश्वर-सम्बन्धिन्यो भवन्त्यष्टौ ॥१॥ इति ५ | तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा, यथा न भवन्ति पृथि व्यादयो जीवाः उरवासादीनां प्राणिधर्माणामनुपलम्भाद् घटवदिति ६, तथा असाधुषु - षड्जीवनिकायवधानिवृत्तेऽप्यौदेशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा-साधव पते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७, तथा साधुषु - ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् स्त्रा नादिविरहितत्वाद्वेत्यादिविकल्पात्मिकेति ८, तथा श्रमुक्तेषु सकसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा
अणिमाद्यष्टविधं प्राप्यैश्वर्ये कृतिनः सदा । मोदन्ते निर्वृतात्मान – स्तीर्णाः परमदुस्तरम् ॥ १ ॥ इत्यादिविकल्पात्मिकेति ६, तथा मुक्तेषु सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शन सुखवीर्ययुक्तेषु श्रमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः, श्रनादिकर्म्मयोगस्य निवर्त्तयितुम शक्यत्वादनादित्वादेव श्राकाशात्मयोगस्येवेति । न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० । स्था० १० ठा० ३ उ० । देवे देवबुद्धिर्या, गुरुधीरगुरौच या । श्रधर्मे धर्मबुद्धिश्व, मिध्यात्वं तद्विपर्ययात् ॥ १॥ स्या०| कर्म० | कार्ये कृते मिथ्यात्वदोष:
मिच्छत्तं लोस्स, न वयणमेयमिह तत्तत्र एवं । वितहासेवणसंका- कारण अहिगमेअस्स || ५६३॥ मिथ्यात्वं लोकस्य भवति । कथमित्याह-न वचनम् एतज्जैनम् 'इह' अधिकारे, 'तत्वत:'-मरमार्थतः एवम्, अन्यथा - यमेवं न कुर्यादिति शङ्कया, वितथासेवनया-हेतुभूतया, शङ्काकारणत्वाल्लोकस्य श्रधिकं मिध्यात्वमेतस्य - वितथकर्तुरिति गाथार्थः ॥ ५६३॥ पं० ६० २ द्वार । नि० चू० । बृ० । मिथ्यामोहनीये कर्मणि, " मिच्छतं वेयंता, जं श्रनणी कहं परिकर । लिंगत्थो व गिही वा, सा अकहा देसिया समए” | २१५। दश० ३ श्र० । यदुदयाजिनप्रणीततत्त्वा श्रद्धानं तन्मिथ्यात्वम् । पं० सं० ३ द्वार | कर्म० | मिथ्यात्वमोहनीयकर्मपुङ्गलसाचिव्यविशेषादात्मपरिणामे, श्राव०४ श्र० । “मिश्रं तु दरविशुद्धं, भवत्यशुद्धं तु मिध्यात्वम्" कर्म०१ कर्म० । “न मिथ्यात्वसमः शत्रुर्न मिध्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः” ॥ ५॥ ध० १ अधि० । ('असदायार' शब्दे प्रथमभागे ८४० पृष्ठे एतदाद्याः श्लोका दर्शिताः ) मिथ्याक्रिया - द्यभिलाषे श्रतु । इहलोकार्थम् एकाक्षनालिकेरादिपूजने मिथ्यात्वं भवति न वा ? इति प्रश्ने, उत्तरम् ऐहिकफलार्थ दक्षिणावर्तशङ्खादेरिव एकाक्षनालिकेरादेरपि पूजने मिथ्यात्वं ज्ञातं नास्तीति ॥ १६ ॥ सेन० १ उल्ला० । श्राद्धानां गोत्रदेवीपूजने मिथ्यात्वं लगति न वा ? इति प्रश्ने, उत्तरम् - यस्य तथाविधं धैर्यं भवति तेन गोत्रदेवी न पूजनीया एव कुमारपालेनेव तदभावे तु कदाचितत्पूजनेऽप्युच्चारितसम्यपश्वभङ्गते न भवति यतो देवताभियोगेनेति सम्यक्त्वो
For Private & Personal Use Only
www.jainelibrary.org