________________
मिच्छत
उ० (अकिरियादीनां व्याख्या स्वस्वस्थाने ) पद मिथ्यात्वस्थानानि । सूत्र० १ भु० १६ श्र० । उत० । संथा० । रात्थि गसिबो कुरा कथं स वेएइ बस्थि विब्वा
थिय मोक्खोवाओ, छ मिच्छत्तस्स ठाणांई ॥ ५४ ॥ सम्म० ३ काण्ड । ( व्याख्यातानि षडपि स्थानानि ' अणेगंतवाय' शब्दे प्रथमभागे ४३२ पृष्ठे )
( २७३ ) अभिधानराजेन्द्रः ।
मिथ्यात्वप्रतिक्रमणम्
मिच्यो भावशो य तस्य दव्ययोगम- सोभागमादि व अगविहं भावतो पुरा मिच्छतमोही कम्मोदयसमुत्थे तव भावासद्दहणाऽसग्गादिलिंगे अमुने आयपरिणामेतं निविहं संसवियं अभिमहितं अभिहितं सिमितं पुणे पतरस अयोध असदभिनिवेसो, संसओ वा आ० ० ६ ० १६८ गा थाकी टीका ।
मिथ्यात्वं च लौकिक लोकोत्तरभेदाद् द्विधा । एकैकमपि देवविषयगुरुविषयभेदाद् द्विविधम्, तत्र लौकिकदेवगतं - लौकिक देवानां - हरिहरब्रह्मादीनां प्रणामपूजादिना तद्भवनगमनादिना च तत्तद्देशप्रसिद्धमनेकविध शेषम् । लौकिकगुरुगतमपि लौकिकगुरूणां ब्राह्मणतापसादीनां नमस्कृतिकरणं, तदग्रे, पतनं तदमे नमः शिवायेत्यादिभवनं तत्कथाश्रय तदुक्तक्रियाकरणतः कथाश्रवस्तुमानकरणादिना विविधम् २। लोकोत्तरदेवगतं तु परतीर्थिकसंगृहीतजिनविस्वार्थना
दिना इहलोकार्थ जैनयात्रागमन माननादिना च स्यात् ३ । लोकोत्तरगुरुगतं च पार्श्वस्थादिषु गुरुत्ववुवा बन्दनादिना गुरुपादावैहिकफलार्थ यामोष याचितादिना बेति मेदवतुष्टयी। तदु दर्शनशुद्धिकरणे
"
विलोम, देवमयं गुरुगवं मुणेयब्वं । खोउत्तरं पिदुबिई, देवमयं गुहायं च ॥ ३५ चउभे मिच्छत्तं, तिविद्धं तिविहे जो विवज्जेइ । कलंकं सम्मत्तं, होइ फुडं तस्स जीवस्स ॥ ३६ ॥ त्रिविधं त्रिविधेनेत्यत्र भावनामेवमाडुःएवं अतरुतं मिच्छे मणसा न चिंता करेमि । सयमेव सो कारउ, अभेण कप व सुट्टू कयं ॥ १ ॥ एवं वाया न भराइ, करेह अरं च न भराइ करेहि । अनकयं न पसंसद्, न कुणइ सयमेव कापणं ॥ २ ॥ केरसन्नभमुहवेचा पनि य कारवे । अन्नकयं न पसंसइ, अरणेण कथं न खुड्डु कयं ॥ ३ ॥ ननु त्रिविधं त्रिविधेन प्रत्याख्यातमिथ्यात्वस्य मिथ्याहसिंसर्गे कथं नानुमतिरूपमिथ्यात्वप्रसङ्ग इति खेच, तस्या:प्यतिचाररूपस्य वर्जनीयत्यस्यैवोक्तत्वात् । स्वकुटुम्बादिस म्वन्धिनो मिथ्यादो वर्जनाशको वासानुमतिः स्वादिति वेन आरम्भिता संवासे आरम्भक्रियाया बलात्प्रसवात् संवासानुमतिसंभवेऽपि प्रियात्वस्य भावरूपत्वेन तदसंभवातू । अन्यथा संयतस्स मिथ्यादृष्टिनिधाया अपि संभवेन तत्संवासानुमते दुर्वारत्वादिति दिकू । यद्यपि तत्त्ववृस्या अदेवादेवेत्यादिषुधाऽऽराधने एवं मिध्यात्वं तथाऽप्येहिकाद्यर्थमपि पक्षाद्याराधनमुत्सर्गतरस्याज्यमेव परम्परया
१-कायाए न करेमि । ६६
Jain Education International
-
म
मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गेन प्रेत्य दुर्लभबोधित्वा
पत्तेः । यतः
अन्नेसिं सत्ताएँ, मिच्छतं जो जरोइ मूढप्पा |
"
"
सो तेा निमिते न लहर बोहि जिसाभिदि ॥ १ ॥ रावणकृष्णाद्यालम्बनमपि नोचितमेव कालभेदात् यतस्तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्यो ऽतिशायित्वेन न मिथ्यात्व - वृद्धिस्तादृशी, सम्प्रति च स्वभावतोऽपि मिध्यात्वप्रवृत्तिदुर्निवारैवेति ।
अथ मिथ्यात्वं पश्ञ्चविधम्, यदाहअभिग्यहिभ्रमणाभि-गई तह अभिनिवेसि चेव । संसश्रमणाभोगं, मिच्छत्तं पंचहा एवं ॥ १ ॥ ध० २ अधि० । ( श्रभिग्रहिकमिध्यात्वम् ' श्रभिग्गहियमिच्छत ' शब्दे द्वितीयभागे २५२ पृष्ठे गतम् ) अनाभिग्रहिकं प्राकृतजनानां सर्वे देवा वन्द्या न निन्दनीया, एवं सर्वे गुरवः सर्वे धर्मा इतीत्याद्यनेकविधम् । २ धामिनिवेशिकम् जानतोऽपि यथास्थितं दुरभिनिवेशविप्लावितधियो गोष्ठामादिलादेरिव । ३ । श्रभिनिवेशो ऽनाभोगात्प्रशापक दोषाद्वा वितथश्रद्धानवति सम्यग्दृष्टावपि स्याद्, श्रनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात्, तथा चोक्तमुत्तराध्ययननियुक्ती
64
'सम्मद्दिट्ठी जीवो, उवरटुं पवयणं तु सद्दहर | सहद्दर असम्भार्य, अणभोगा गुरुणिश्रोमा वा ॥१॥" इति। तद्वारणाय दुरिति विशेप, सम्यम्बवचनानिवर्त्तनीयत्वं तदर्थः । अनाभोगादिजनितो मुग्धश्राद्धादीनांचितथज्ञानरूपोऽभिनिवेशस्तु सम्यग्वर्वचननिवर्तनीय इति न दोष:, तथापि जिनभसिद्धसेनादिमाचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयेऽप्यन्यतरस्य वस्तुनः शात्रवाधितत्वातदन्यतरअडानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारसा जानतोऽपीति शास्त्रतात्पर्ययाधप्रतिसंधानवतः सिद्धसेनादयश्च स्वाभ्युपगतमर्थे शास्त्रतात्पर्यवार्थ प्रतिसंधायापि पक्षपातेन न न प्रतिपन्नवन्तः, किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेय स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनः । गोष्टामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसंधायैवान्यथा अहधत इति न दोषः, इदमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधम्- जमालिगोष्ठामाहिलादीनाम् । उक्तं च [ चतुर्थोदेशे ] व्यवहारभाष्ये" महण जमाली, पुष्यि युगादियण गोविंदो । संसग्गीए भिक्खू, गोट्ठामाद्दिलअहिणिवेसे ॥ २६६ ॥ " सि सांशयिकं देवगुरुधर्मेष्वयमन्यो वेति संशयानस्य भवति । सूक्ष्मार्थादिविषयस्तु संशयः साधूनामपि भवति स च " तमेव सचं णीसंकं, जं जिरोहिं पवेइनं " इत्याद्यागमोदितभगवचनप्रामाण्यपुरस्कारेण निवर्त्तते स्वरसवाहितया अनिवर्तमान सः सांशविकमिध्यात्वरूपः सन्ननाचारापा दक पताकाङ्गामोहोदयादाकर्षप्रसिद्धिः । इदमपि खदर्शन जैनदर्शन तदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् । अनामोगिक विचारशून्यस्यैकेन्द्रियादेव विशेषज्ञानविकलस्प भवति । इदमपि सर्वाविषयक्रोधस्वरूपं विवक्षितकिञ्चिदेशाध्यक्षोधस्वरूपं वेत्यनेकविधम् । एतेषु मध्ये अभिग्राहिकाऽऽभिनिवेशिके गुरुके विपर्यासरूपत्वेन सा
For Private & Personal Use Only
www.jainelibrary.org