________________
मिच्छत्त
मिगावई
अभिधानराजेन्द्रः। देवानां मनसा कार्य-सिद्धिर्वाचा महीभुजाम् ॥३२॥ श्रीवीरपद्महस्तेन, प्रववाज मृगावती । तस्य चित्रकृतो यक्ष-पार्श्वप्राप्तवरस्य तु ।
अष्टावङ्गारवत्याद्याः, प्रद्योतस्य च वल्लभाः॥५७ ॥ नृपस्यान्तःपुरक्रीडा-स्थानं चित्रार्थमर्पितम् ॥ ३३ ॥
श्रा० क०१०। तिन (उपालम्भेऽप्यस्याः कथा-) स्वपु. तेन चित्रकृता तत्र, कदाचिजालिकान्तरे ।
त्रीकामुकस्य प्रजापतेभीर्याभूतायां पुत्र्यां प्रथमवासुदेवमातमृगावत्याः पदाङ्गुष्ठः, कथंचिन्निरवर्यत ॥ ३४॥
रि, कल्प०१अधि०२ क्षण । श्रा० चू० । श्रा० म०। ति। ततस्तदनुसारेण, देव्या रूपे विनिर्मिते ।
मिगिंद-मृगेन्द्र-पुं० । सिंहे, खनामख्याते दार्शनिके विदुषि मषीबिन्दुः पपातोरौ, तस्योन्मीलयतो दृशौ ॥ ३५ ॥ च । स्था०.१ ठा०। उत्सारितोऽपि तेनाऽसौ, पौनःपुन्यात्पपात सः। मिगी-मृगी-स्त्री०। मृगीरूपेणोपघातकारिण्यां विद्यायाम् , पश्चात्तेनाप्यनेनैवं, भाव्यमति निश्चितम् ॥ ३६॥ विशे० । आ० म० । कल्प० । अथ चित्रसभां पश्य-नृपस्तद्देशमागतः ।
मिगीपद-मृगीपद-न० । समयभाषया स्त्रीगुह्ये भगे, नि० ददर्श विन्दुमूरुस्थं, देव्या रूपेऽकुपत्ततः ॥ ३७॥
चू०४ उ०। नूनमेतेन मद्राशी, धर्षितेति रुषा नृपः । तं वध्यमादिशञ्चित्र-करं क्रोयो हि दुर्द्धरः ॥ ३८ ॥
मिच्चु-मृत्यु-पुं० । मसृण-मृगाङ्क-मृत्यु-शृङ्ग-धृष् वा अथोचुश्चित्रकाः क्षमापं, देवाऽयं वरलब्धिकः ।
॥८।१।१३०॥ इति ऋत इद्वा । मिच्चू । मच्चू । मरणे, प्रा। दोषासङ्गोऽपि नास्त्यस्य, ततो दिनपतेरिव ॥ ३६॥
मिच्छ-मिथ्यात्व-न० । मिथ्याभावे, विनयभ्रंश , स्था० ७ अथास्यादर्शि कुब्जास्य, राज्ञा तं सोऽलिखत्ततः। ठा० । मिथ्यादृष्टित्वे, पश्चा० १० विव० । भ० । तथापि तर्जन्यष्टौ, छेदयामास तस्य राट् ॥ ४०॥ म्लेच्छ-पुं० । पारसीकादौ, 'मिच्छं पडिवरणे' वृ०१ उ०३ सोऽपि तस्यैव यक्षस्य, गत्वाऽग्रेऽनशनोऽपतत् ।
प्रक०। यक्षेणोचे चित्रयेस्त्व-मिदानी वामपाणिना ॥ ४१॥ सोऽथ द्वेषी शतानीके, तद्देवीरूपमालिखत् ।
मिच्छकार-मिथ्याकार-पुं० । मिथ्याकरणं मिथ्याकारः ।
मिथ्याक्रियायाम , ध०३ अधि० । कस्याश्चित्स्खलितस्य तत्प्रद्योतनरेन्द्रस्य, गत्वाऽवन्तीमदर्शयत् ॥ ४२॥ तां तेन विदितां शात्वा, तदर्थी तस्य भूपतिः ।
मिथ्या मदीयं दुष्कृतमिति भणने, बृ० १ उ. २ प्रक० ।
ध० । पञ्चा० । उपा० । आ० म० । मिथ्या वितथमनृतमिति प्रैषीहतं स्मरात हि, कृत्याकृत्यं विदन्ति किम् ? ॥४३॥
पर्यायाः । श्रा०म० १ अ०। (मिच्छादुक्कड' शब्दे एतद्विसोऽपि निर्भय॑ तं दृतं, निरसार्षीन्मषीमुखम् ।
षयान् प्रादुष्करिष्यामि) प्रियापरिभवं सोढुं, रकोऽपि क्षमते न हि ॥४४॥ प्रद्योतोऽप्यागतं वीक्ष्य, दूतं नूतनमण्डनम् ।
मिच्छज्झाण-मिथ्याध्यान-न० । मिथ्या विपर्यस्तदृष्टित्वं अमर्षणस्तत्क्षणात्तं, सर्वोघेणाभ्यषेणयत्॥४५॥
तध्यानं मिथ्याध्यानम् । जमालिगोविन्दप्रभृतीनामिव शतानीकोऽपि तं ज्ञात्वा, मृतो भीत्याऽतिसारतः।
दुर्ध्याने, अातु। कातरोऽपि हि शूरः स्या-जातु शूरोऽपि कातरः ॥ ४६॥
मिच्छतिग-मिथ्या(त्व)त्रिक-न० । मिथ्यादृष्टिसास्वादनमि. मृगावत्या महासत्या, रक्षितुं शीलमात्मनः।
श्रलक्षणे मिथ्यात्वत्रये, कर्म० ४ कर्म० । बुद्धिं कृत्वा ततो दूते-नोच्यताऽवन्ति भूपतिः॥४७॥ मिच्छत्त-मिथ्यात्व-न० । प्हस्वात् थ्य-श्व-त्स-प्सामनिश्चले एष्याम्यहं तवोपान्ते,परं बालो ममारिभिः ।
॥८।२।२१ ॥ इति थ्यस्थाने छः । प्रा० । उत्त । विपर्यावाधिष्यते स ऊचे तां, हष्ट्रा मां कोऽस्य बाधिता ॥४८॥
से, ज्ञा०१७०१२ अ०। तत्त्वार्थाश्रद्धाने, श्राव०५० । सा स्माहोच्छीर्षके सर्पो, योजनानां शतेऽभिषक् ।
अतत्वाध्यवसायरूपे विपर्यस्तावबोधे, सूत्र०१ श्रु०३०३ ततो निर्मापयाऽत्र त्वं, वप्रं वर्मेव मे पुरः ॥ ४६॥
उ० । कर्म। श्रा० चू०। भगवद्ववचनाश्रद्धाने, द्वा०१० द्वा०। कारयामीति राखोक्ने, देव्यूचे पुनरप्यदः ।
अतत्वरुचौ,ध०३ अधिकाविपर्यस्तश्रद्धाने,स्था०३टा०३३०। अवन्त्यामिष्टिकाः साध्व्य-स्तत्ताभिः क्रियतामयम् ॥५०॥ संप्रति मिथ्यात्वमाह-(मिच्छं जिणधम्मविवरीयं ति) चतुर्दश नृपास्तस्य, स्वाधीनाः सबलास्ततः ।
(मिच्छं ति) मिथ्यात्वं जिनधर्माद्विपरीतं विपर्यस्तं शेयमिति उपकौशाम्ब्यवन्तीत-स्ते परंपरया धृताः ॥ ५१ ॥ शेषः । अत्रायमाशयः-रागद्वेषमोहादिकलङ्काङ्किते अदेवेऽपि इष्टिकास्तैः समानाय्य, प्राकारस्तत्र कारितः ।
देववुद्धिः । “धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सतृणैः कणैः पूरयित्वा, रोधसजीकृता पुरी ॥ ५२ ॥ स्वानां धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥३॥ इत्यादिप्रतिपासिद्धसाध्या प्रद्योतस्य, सा विसंवदिता ततः ।
दितगुरुलक्षणविलक्षणेऽगुरावपि गुरुबुद्भिः। कर्म०१ कर्मः। दध्यौ चारैति चेद्वीरः, स्वामी तत्प्रव्रजाम्यहम् ॥ ५३ ॥
(त्रिविधं मिथ्यात्वम् )प्रद्योतश्च विलक्षोऽस्था-द्यावत्तावजिनाधिपः। श्रीवीरः समवासार्षी-द्वैरं शान्तं जलेऽग्निवत् ॥ ५४॥
तिविहे मिच्छत्ते पामत्ते।तं जहा-अकिरिया अविणए प्रमाणे। श्रीवीरो धर्ममाचख्यौ, प्रतिबुद्धो वहुर्जमः।
मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितम् , प्रयोगक्रिमृगावती च प्रद्योतं, पृच्छति स्म व्रतार्थिनी ॥ ५५ ॥ यादीनां वक्ष्यमाणतद्भदानामसंबध्यमानत्वात् , ततोऽत्र मि. सोऽपि तस्यां सभायान्तां, लज्जमानोऽन्बमन्यत। ध्यात्वं क्रियादीनामसम्यग्रूपता मिथ्यादर्शनानाभोगादिजनिसाऽध पुत्रमुदयनं, तस्य न्यासमिवार्पयत् ॥५६॥ | तो विपर्यासो दुष्टत्वमशोमनत्वमिति भावः । स्था० ३ टा०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org