________________
मिडियमुह
नो रोगातङ्काः प्रादुर्भूताः । यत्र च रेवती धाविका अपात्सी
त् । श्र० म० १ श्र० ।
मग (ब) मृग- पुं० बालशिक्षके, व्य० ३०
प
सूत्र० १ ० १ ० २ उ० । अज्ञानिनि, सूत्र० १ ० १ ० २ उ० | दर्श० | दश० । विपा० । श्र० । मिगकोट्ठग - मृगकोष्ठक - न० । यमदनिऋषिश्वशुरपुरे, श्र०
म० १ श्र० ।
( २७१ ) अभिधानराजेन्द्रः ।
मिगचरिया मृगचर्या स्त्री० । मृगभोजनपानविधी, उत०
-
१६ श्र० ।
।
मिगज्झय- मृगध्वज - पुं० । मृगालेख्यरूपोपेते ध्वजे, रा० । मिगतरहा- मृगतृष्णा-श्री० जलभ्रान्ती, अष्ट० ७ अट मिगमण - मृगमनस्- त्रि० । भीरौ, स्था० ४ ठा० २ उ० । मिगलुद्धय-मृगलुब्धकमिगलुय मृगलुब्धक वि० मृगानेच मारयित्वा भुजानेषु वानप्रस्थेषु श्र० । नि० । मिगरहिय-मृगरहित - त्रि० सुपत्वेन रहितो मृगराहितः । गीतार्थावस्थे, दर्श० ४ तत्व मिगलोया मृगलोचना स्त्री० राजीमत्याः खनामख्यातायां सख्याम्, कल्प० १ अधि० ७ क्षरा । मिगवण - मृगवन - न० । वीतभयनगरस्य बहिरुद्याने, भ० १३
श० ६ उ० । रा० ।
1
मिगवालुकी- मृगवालुङ्गी श्री० लोकप्रसिये पालुङ्गीतिप्रतीते वनस्पती, कटुकरसत्वात्कृष्टलेश्याया एतासदृश या स्वादः । प्रज्ञा० १७ पद ४ उ० ।
मिगसमान - मृगसमान त्रि० । मृगसदृशे, व्य० २ उ० । मिगसिर - मृगशिरस् - न० । सोमदैवत्ये त्रितारे नक्षत्रभेदे, चं० प्र० १ पाहु० | सू० प्र० । ज्यो० । श्रनु० । स० । मिगसीसाऽवली - मृगशीर्षावली - स्त्री० । मृगपशोः शीर्षपुङ्गलानांदीपाय घेणे, जं० ७ ० ।
मिगावई - मृगावती स्त्री० कौशाम्यां नगर्यो सहस्रानीकस्य
Jain Education International
राजपुत्रशतानीकभार्यायां चेटकराजदुहितरि उदयनराजमातरि, भ० २०५ उ० । श्राव० । श्रा० चू० । श्रा० म० । जम्बूद्वीप हद्द द्वीपः, पोतवल्लवणोदधौ ।
"
कूपस्तम्मो यत्र मेरु- मेगा सितपटः पुनः ॥ १ ॥ तत्रास्ति भरतक्षेत्र, बहुधाऽन्यमनोरमम् । आश्चर्य खात्रपातोऽस्मिन्निदानं च न कुत्रचित् ॥ २ ॥ श्रीसंकेतनिकेतामं तत्र साकेतपत्तनम् । सदाचारपरो यत्र, ज्योतिश्चक्रायते जनः ॥ ३ ॥ नत्र येशानकोणेऽस्ति, मेदिनीमुकुटोपमम् । सुरप्रियस्य यक्षस्यायननं शिखराङ्गतम् ॥ ४॥ स च प्रातिहार्योऽस्ति यज्ञस्तः। वर्षे वर्षे चित्रयित्वा क्रियते सुमहान्महः ॥ ५ ॥ चित्रितश्च सदा तं स हन्ति चित्रकरं नरम् । विज्यते वेष लोक मारिमारभतेतराम् ॥ ६ ॥ ततचित्रकः सर्वे प्रान्त पलायितुम् । न कान्दिशीकः को वा स्यात्कृतान्तेन कटाक्षितः ॥ ७ ॥
मिगाव
राजा हा पलायते, यदि यास्यन्ति चित्रकाः । यक्षो रक्षोवदीर्ष्यालु-र्भाव्ययं तद्वधाय नः ॥ ८ ॥ प्रतिभूः संकलाबद्धा, श्रेणिश्वित्रकृतां कृता । कवलालीव यक्षस्य, क्रमग्राह्या महीभृता ॥ ६ ॥ लेखयित्वाऽथ तनाम, पत्रात्यक्षेपयद् घटे । प्रत्यब्दं नाम निर्याति, यस्य चित्र्योऽथ तेन सः ॥ १० ॥ एवं सति कीशाम्या चित्रं शिक्षितुमागमत् । चित्रकदारकचित्र-कृत पुरुपैरिवेरितः ॥ ११ ॥ बसंस्तत्र स चिह्नाणि, चित्रकर्माणि शिक्षितः । तस्यासीम्मित्रमेका, स्वविरीपुत्रमित्रकः ॥ १२ ॥ स्थविरीसुतनामाङ्कं वर्षे तस्मिम्ध पत्रकम् । कुम्भतो निरगादागा-लेखः पितृपतेरिय ॥ १३ ॥ खवरी सा तदाकर्य तत्कराकटुकं वचः। रुरोद रोदयन्ती च रोदसी अपि दैन्यतः ॥ १४ ॥ किं ममाशालतां देव, कुठारेणैव कुन्तख । सूनुर्ममैक एवायं मृतेऽस्मिन् का गतिर्मम ॥ १५ ॥ रुदन्ती विलपन्ती च खातां मित्रवत्सलः । कौशाम्बीचित्रकः कः स्माह, मातर्माऽरुन्तुदं रुदः ॥ १६ ॥ मातः कातरतां कार्षी-धरतां धारयाऽधुना । चित्रयिष्याम्यहं यक्षं, रक्षिस्यामि सुतं तव ॥ १७ ॥ बभाषे स्थविरी भए, न त्वं पुत्रोऽसि किं मम । उद्घाटयं वा पिधेयं वा, नेत्रयोः पुत्र ! किं द्वयोः ॥ १८ ॥ स ऊंचे सत्यमेतन्मातः किंतु निशम्यताम् । निजप्रारी: परमाणांखायन्ते पौरुषं हि तत् ॥ १८ ॥ परिधायांशुके धीते कृतपष्ठतपाः शुचिः । पटप्रान्तेनाष्टपडे-नावेष्टय मुसकोटरम् ॥ २० ॥ सुगन्धिपयसा स्नात्रं, विधाय कलशैर्नवैः । वर्णकान वर्गकस्थानायकात्कृचिका नव ॥ २१ ॥ सोऽथ व प्रयन, विजयामास चित्रकृत् । भक्त्या कुर्वन् जिनस्येय, मण्डनं चन्दनादिभिः ॥ २२ ॥ चित्रं निर्माय निःशेषं. यक्षमक्षमयततः ।
तुतोष सोऽपि तद्भक्त्या भक्तिमाह्या हि देवताः ॥ २३ ॥ यक्षस्तं स्माह तुष्टोऽहं तद् वरं वृणु सोऽवदत् । वरोऽयमेव मे देव !, मा वधीः कञ्चनाप्यतः ॥ २४ ॥ यज्ञस्तं पुनरप्यायरसमेतरा । परोपकारसारत्वे, खस्मे याच किञ्चन ॥ २५ ॥ aisarta ! यस्यांश-मपि पश्यामि देहिनः । तस्यानुरूपरूपस्य, चित्रे स्यानिर्मितिर्मम ॥ २६ ॥ एवमस्त्विति यक्षोक्ते. ज्ञाते राशा स सत्कृतः । ततो लब्धव हुए. कीशाम्बीनगरीमगात् ॥ २७ ॥ शतानीको नृपस्तत्र, जिगरखये। विस्तृतं वद्य बद्धं गुणगुरोरपि ॥ २८ ॥ आसीन्मृगावती तस्य राम्रो राशी शिरोमणिः । लास्य बहु श्रीडति सरदरः ॥ २६ ॥ अथान्यदा सभासीनः, पृच्छति स्म नरेश्वरः । कि मे नास्त्यस्ति वान्येषामेतद् दूत निवेश्य ॥ ३० ॥ इन मतिं देव नास्ति चित्रसभा तव । तदैव पचित्रायाऽऽदिशन्त्रिकरान्नुपः ॥३१ ॥ चित्रकृद्भिः सभा बाह्या, सर्वैर्भागेन चित्रिता ।
For Private & Personal Use Only
www.jainelibrary.org