________________
(२७०) माहुरयविहि अभिधानराजेन्द्रः।
मिढियमुह माहुरयविहि-माधुरकविधि-पुं० । अनम्लरसे,उपा० । ('मा- मिश्रसिर-मृगशिरस-न० । नक्षत्रभेदे, अभिजितमादिं कृत्वा हुरयविहिपरिमाणं करोइ' इत्यादिना 'श्राशंद' शब्दे द्वितीय- द्वादशं नक्षतं मृगशिरः। ०७ वक्षः। भागे ११० पृष्ठे सूत्रितम् )(माहुरय त्ति )अनम्लरसानि शा- मिश्रावई-मृगावती-स्त्री०। प्रथमबलदेववासुदेवमातरि, आलनकानि । उपा०१०।।
व०१०। माहुरवायणा-माधुरवाचना-स्त्री० । मथुराजातायां वाचना
मिउ-मृद्-त्रि० । प्रतनुपरिणामे, वृ० १ उ० । यहिवृत्त्या याम् , ज्योतिष्करण्डकातिरिकसूत्राणां माथुरी वाचना।
विनयपति, उत्त० २७ अ० । कोमले, नं० । स्था० । विशदे, ज्यो०२ पाहु०॥
मा०१ श्रु.१०।रा० । मनोझे , रा०। जं० । अस्तब्धे, माहुराहार-माधुराहार-पुं० । मथुरायाः परिभोग्ये तत्समा
ध०३ अधि० । सुकुमारे, औ० । अकर्कशे, तं० । जी० । उसन्न देशे, सूत्र०२ श्रु० ३ १०।।
त। स्पृश्ये, तिनिसलतादिगतो मृदुः । कर्म• १ कर्म०।। माहरी-माथुरी-स्त्री० । मथुरापुरीसङ्घटितत्वात् इयं वाचना मिउकम्म-मृदकर्मन-न० । मृदुसंज्ञकनक्षत्रेषु करणीये कार्य, माथुरीत्यभिधीयते । मथुरापुरीजातायां वाचनायाम् , नं०। “अणुराहा रेवई चेव, चित्ता मिसिरं तहा । मिउनेयाणि सा च तत्कालयुगप्रधानानां स्कन्दिलाचार्याणामभिमता| चत्तारि, मिउकम्मं तेसु कारये ॥१॥” दश०१०। तैरेव चार्थतः शिष्यबुद्धि प्रापिता इति तदनुयोगात्तेषामा- मिउकालुणिया-मृदुकारुणिका-स्त्री० । श्रोतुहृदयमार्दवजनचार्याणां संबन्धीति व्यपदिश्यते । नं०। ('खंदिल' शब्दे
नाम्मृद्वी चासौ कारुणिकी च कारुण्यवती मृदुकारुणिकी। तृतीयभागे ६६८ पृष्ठे अत्र मतान्तरं निरूपितम् )
पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापमाहुलिंग- मातुलिङ्ग-न० । वितस्ति वसति-भरत-कातर
प्रधानायां विकथायाम् , स्था० ७ ठा० । ग०। मातुलिले ह.॥८।१।२१४ ॥ इति तकारस्य हकारः । बी-| मिउकुंडलकुंचियकेस-मृद्कुण्डलकुश्चितकेश-त्रि० । मृदवः जपूरे , प्रा०१ पाद।
कुण्डलमिव दर्भादिकुण्डलकमिव कुश्चिताश्च केशा यस्य स माहे(हिंदज्झय--माहेन्द्रध्वज-पुं० । माहेन्द्रा इत्यतिमहान्तः | तथा । श्राभुग्नकेशवति, भ० १५ श० । समयभाषया, ते च ते ध्वजाश्चेति । अथवा-माहेन्द्रस्य श- | मिउणाम-मृदुनामन्-न० । स्पर्शनामभेदे, यदुदयाज्जन्तुशरी क्रादेवंजा माहेन्द्रध्वजाः। महत्सु ध्वजेचु, इन्द्रध्वजादिषु, र हंसरुतादिवन्मृदु भवति तन्मृदुनाम । कर्म०१ कर्मः। प्रव०२६६ द्वार।
| मिउपिंड-मृत्पिण्ड-पुं० । मृत्तिकापिण्डे, पञ्चा० १ विव० । माहेसरजाया-माहेश्वरजाया-स्त्री० । मायायाम् , अने। ।
मिउमद्दवसंपम्म-मृदुमादवसम्पन्न-मृदु-मनोशं-परिणाममाहेसरी-माहेश्वरी-स्त्री० । महत्या ईश्वर्या कृतेति माहेश्वरी।।
सुखावहमिति भावः यन्मार्दवं तेन सम्पन्नाः । कपटमार्दवात्रिपृष्टपाचलाख्यबलदेववासुदेवनिवेशितायां स्वनामख्याता- नुपेतेषु, तं० । कल्प० । रा०। यां पुर्याम् , यत्र वज्रस्वामिना बौद्धानां जयोऽकारि । श्रा०
मिउमसूरग-मृदुमसूरक-पुं० । आस्तरणविशेषे, कल्प०१ अम.१०। प्रा०चू० । पञ्चा० । श्रा० क०। प्रशा० । ब्रा
धि०३क्षण । ह्यादिलिपिभेदे, स०१८ सम०।
मिउविसय-मृदविशद-त्रि०। कोमलविशदगुणयुक्तेषु, "भिउमि-मि-अव्य० । मार्दवे, पा० म०१ अ०। मीति वाक्या
विसयपसस्थलक्खणसंवेल्लियग्गसिरयाउ" मृदयः-कोमलाः, लंकारे, प्रा० म०१०। णे णं मि अम्मि अम्ह मम्ह में विशदा-निर्मलाः, प्रशस्तानि-शोभनानि अस्फुटितत्वप्रममं मिमं अहं श्रमा ८ । ३ । १७० ॥ इत्यमा सह अस्मदो भृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः, संवेलित संवृतमि-प्रादेशः । माम्-त्यथै, प्रा०३ पाद । नि० चू०। मग्रं येषां शेखरककरणात् ते संवेल्लितायाः, शिरोजाः केशा मित्र-मित-न० । परावर्तनं कुर्वतः परेण वा क्वचित् पृष्टस्या- यासां ताः । जी० ३ प्रति० १ उ०।। क्षरसंख्यया पदसंख्यया वा परिछिन्ने, प्रा० म०१ मिजा-मिजा-स्त्री० । अस्थिमध्यवर्तिनि धाती, शा०१थ० तुच्छे, " मिश्रं तुच्छं" पाइ० ना० २६५ गाथा।। ५१०। औ० । रा०। बीजे, स्था० १० ठा० । मृग-पुं० । हरिणे, ' मृग इव' तनुत्वभीरूत्वादितद्धर्मयुक्ने, | मिजिया-मिञ्जिका-स्त्री० । त्रीन्द्रियजीवभेदे, जी०१ प्रति०। स्था० ४ ठा०२ उ०।
भिंठ-मिएड-पुं० । अकामनिर्जराशब्दे उक्ने स्वनामख्याते पुरुमिअंक-मृगाङ्क-पुं० । मसूण-मृगाङ्क-मृत्यु-ज-धृष्टे वा | थे, श्रा० म०१०। ॥८।१।१३०॥ इति ऋत इस्वम् । मिश्रको। प्रा० । चन्द्रे, मिंढ-मेढ़--न० । लिङ्ग. ध०३ अधि० । मेषे, स्था० ४ टा०१ पं०व०१द्वार।
उ० । हस्तिपके इति संभाव्यते । श्रा० क०४ अ०। मिअंग-मृदङ्ग-पुं० । इदुती वृष्ट-वृष्टि-पृथङ्-मृदङ्ग-नप्ल-मिंदमह-मेण्डमुख-न० । यमदग्निश्वशुरपुरे, दर्श० ४ तन्व । के ॥८।१।१३७ ॥ इति ऋत इकारोकारी। मिअंगो । पते-मिंदिया-देशी। गडरिकायाम् , " मिढिाओ अविलाश्रो" मुइंगो । वायभेदे, प्रा०। (मुइंग' शब्दे व्याख्यास्यते)
पाइ० ना०२१६ गाथा। मिअगंध-मृगगन्ध-पुं० । सुषमसुषमाकालभाविनि, जं० ४ मिदियमह-मेदिकमख-पुं० । स्वनामण्याते अनार्यदेश, प्रव० वज्ञा
| २७४ द्वार । भ० । स्वनाभख्याते सत्तिपेशे, पत्र वीरस्वामि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org