________________
माहमाला
.
--
9
मणम् श्रादिशब्दात्प्रतिमाप्रेक्षणकादिग्रहः । मेति निषेधे, कुरत-विधन्त कर्मपदं तु सर्वत्र स्वयं संवन्धनीयम् सदासर्वदा ( तुम्हे ) वृपम् कस्मात् लोके परमते क्रियतेविधीयन्ते युक्तिः कारणादिति गाथार्थः । परोत्सादन पूर्व स्वपक्षस्य पुष्टिमाहएवं पि जुज्जड़ च्चिय, जइ सक्का, वारियं भवेज्ज इमं । समईए वारितासं, अंतरायं जतो भणियं ।। ४६ ।। एतदपि भवदुक्तमपि न केवलं मदुक्तम्, युज्यत एव घ टत एव यदि साक्षात्कटम् पारितम् निषिद्धम् भवेत् इदम्-मालारोपणं, "माघमाला न क्रियत" इति स्वमत्या-निजाभिप्रायेण वारयताम् प्रतिषेधं कुर्वताम्, अन्तरायो म कृतिविशेषो भवतीति गम्यते यस्माङ्गतिं शतककर्मग्रन्थ इति शेष इति गाथार्थः ।
तंदेवाह-पाणिबहाईनिरओ, जिणपूयामोक्खमग्गविग्धयरो ।
अंतरायं, ण लहइ जेणिच्छियं लाभं ॥ ४७ ॥ प्राणियधादिनिरतो जीवव्यापादनः दित्सुपाचादादिग्रह जिनपूजा सर्वशाभ्यर्चनम् मोक्षमागों यथावस्थितशुद्धप्ररूपणादिलक्षणः, तयोविंशकरो-भजकः, अजयति स्वीकरोति अन्तरायकर्म विशेषितस्यैव फलमाह-नो नियेथे समते प्राप्नोति येन कर्मोपार्जितेन तम्-अभि लपितं लाभम धनधान्यादिकम् । अयमभिप्रायः माय माला-जिनपूजा न भवति भवति वा? यदि न भवति ततो निर्दोषा, वारयतापि यूयम् भवति चेत् ततो निधितं मह सितं फलं भवतां हडादागच्छति इति गाथार्थः । अत्रापि जीवोपदेशमाह
"
2
( २६६ ) अभिधान राजेन्द्रः ।
,
मा मा तुम शिवार, पूर्व रे जीव ! जिणवरिंदाणं । जड़ सयलसोक्खवल्ली- रामप्पणो महसि उल्लासं ॥ ४८ ॥ मामेति श्रत्यादकरणार्थ वीप्सानि निषेधार्थः त्वम्भवान् निवारय निषेध, पूजा-सप रे जीवेत्यामन्त्रये, जिनघरेन्द्राणाम्-सर्वशप्रतिकृतीनास्, यदीति स्वाभिप्रायसूचकार्थः, सकलसीण्ययीनां समस्तसातलतानामात्मनोजीवस्य महसि वाञ्छसि उल्लासम् वृद्धिम् । इति गाथार्थः । तथा कोऽयं तवाभिनिवेशो यदुत लौकिकं न क्रियते अविरुद्धं तदपि विधीयते इति दर्शयन् विशेषावश्यकोक्कां गा
थामाह
Jain Education International
-
जं त्थ अभिं, अणुत्था सो वि तह चैव । तंमि पोसो मोहो, विसेसतो जिणमयठियाणं ॥ ४६ ॥ यत् किमपि अवधारितरूपम् अर्थतः सिद्धं पेन अभिन्नम व्यतिरिक्लोचितम्, अन्वर्थात् युक्ताभिधेयात्, शब्दतोऽपि वचनतोऽपि तथा वैवामित्रमेव च तस्मिन् शब्दार्थाभिने जिनवचनमाधित्य प्रद्वेषो मत्सरो मोटो मूहतेयं विशेषतः आदरण जिनमतस्थितानाम् सर्वज्ञागमस्थितानाम् यथापचैतानि पवित्राणि सर्वेषां धर्मचारिणाम् अहिंसा स त्यमस्तेयं त्यागो मैथुनम् ॥१॥ इत्यादिषु इति साधार्थः सूत्रेणैव ससंबद्धां गाथामाहकिं वाऽणुमयं हरिभ-दरिणो किं वि लोइयं जेय ।
माहुरक
मणि बिस्व बिहिमागमलोगनीइए || ५० ॥
"
' किंवा ' अभ्युच्चये. अनुमतम् - सम्मतम्, हरिभद्रसुरेरावश्यकादिवृत्तिकर्तु किमाप-तत्सर्वतीर्थस्नानादिकं लौकिकम्लोकाचीरस, यस्माद्भणितं प्रतिपादितं विश्वस्थापने- विश्व - स्थापनपञ्चाशके किं भणितं तदाह ( चिडिमागम लोगनीईए ति) विधानं वच्-अभिधास्य, आगमनीत्या-लोकनीत्या वा । इति गाथार्थः ।
यद्यत्र लोकग्रहणं ततः किमित्याहलोयग्गहाउ सिरिश्रभय-सूरिहि जं तत्थ वक्खायं । अविरुद्धं लोइयमत्रि कीरह पासायकरणाई ।। ५१ ।। लोकग्रहणात् - लोकशब्दप्रतिपादनात् . श्रीश्रभयदेवसूरिभिः- भगवत्यादिशास्त्रवृत्तिकारिभिः तत्र विवस्थाप नपञ्चाशकती व्याख्यातम् विवृतम्। किं तदित्याहअविरुद्धम् अद्रूष्यम्. लौकिकमपि इतरदर्शन सत्कमपि सकलमेवेत्यपिशब्दार्थः । क्रियते विधीयते, प्रासादकरणादिश्रीवत्सादिप्रासादविधानादि, आदिशब्दात् शेषाविरुद्धपरि, ग्रहः । इदमत्र हृदयम्--सकललौकिकैर्निजदेवकुले वास्तुवियोप्रासादादिः कार्यते सेोऽस्माकमपि देवसदने विधीयते न तत्र मिथ्यात्वम्, मालापीयमस्माभिरस्मिन् आदिशब्दे क्षिप्यते, अतोऽनवद्या । इति गाथार्थः । समाप्तोऽयं माघमालाप्रतिपादकः सप्तमोऽधिकारः । जीवा० ७ अधि० । माहविच्या माधविका स्त्री० माधयलतायाम् माहविश्रा " पाइ० ना० २५६ गाथा । माहसिलाख माघस्नानन० माघमासे खाननियमे पहिनतः प्रारभ्य शेवा माघस्नानं कुते तदिनत पवारभ्य केचन आदा अपि स्वगृहे उष्णोदकादिना स्नात्वा जिनेागित्या जिनपूजां कुर्वन्ति मासप्रान्ते जिनमपत्यर्थ रात्रिजागरं मोदकादिलम्भनिकामपि कुर्वते, मायस्नान तत्क रणे च मिध्यात्वं स्यादित्युक्त्वा केचन एतत्कृत्यं निषेधयन्तः सन्ति तत्प्रमाणमप्रमाणं वेति प्रभे. उत्तरम् - माघमासं यावदुष्णोदकादिना स्नानकरणं पूजाकरणं तत्प्रान्ते रात्रिजा गरलम्भनिकादिकरणं च न युक्तिमत्यतिभाति प्रसादपादिभवादनाची त्वादिति । २०४० न० ३ उमा० । माहरयण - देशी - वस्त्रे, दे० ना० ६ वर्ग १३२ गाथा । माहिंद माहेन्द्र पुं० । चतुर्थदेवलोके, तदिन्द्रे च स० ७०
66
सम० । ० चू० । प्रव० | स्था० | जं० प्रश्न० । श्रहोरात्रस्य त्रिंशत्तमे मुहते, स०३० सम० । जं० । ज्यो० । विशे० । सं० प्र० अनु० उत्तराहाणां माहेन्द्रकल्परयेा०२ डा० ३ उ० । अनु० ।
माहिल - देशी - महिषीपाले, दे० ना० ६ वर्ग १३० गाथा । माहिवाय देशी- शिशिरबाते दे० ना० ६ वर्ग १३१ गाथा । माही- माघी स्त्री० मचानात्रे भवा पूर्णिमा माधी मचानभाविन्याममायाम्, पूर्णिमायां च । सू० प्र० १० पाहु०॥ जं० ॥ माहु-माहु-अन्य यस्माद ० ० १ ० । - देशी- शाके, दे० ना० ६ वर्ग १३० गाथा । माहुरमाहुरक माधुरक पुं० धनम्लरसे, प्रा० म० अ०
For Private & Personal Use Only
-
1
"
ग्रहमुत्तो
www.jainelibrary.org