________________
(२६८) मासल अभिधानराजेन्द्रः।
माहमाला खोपः। प्रा०। उपचितरसे, प्रज्ञा०१७ पद ४ उ० । जी। ख्यात ग्रामे , आ० चू०१०। कल्प० । आचा। वहले जी०३ प्रति ४ अधिः।
माहणकुल-ब्राह्मणकुल-न० । ब्राह्मणसन्ताने, कल्प०१५मासलोल-मांसलोल-वि०। मांसलम्पटे, उपा० ८ ०। । माससगलिया-मांससगलिका-स्त्री०। उडदफलीपाणके, भ० माहणग्गाम-ब्राह्मणग्राम-पुं० । ब्राह्मणकुण्डग्रामे , कल्प०१ १५ श०।
अधि०६ क्षण। मासिअ--देशी-पिशुने, दे० ना ६ वर्ग १२२ गाथा । माहणज्मयण-ब्राह्मणाध्ययन-पुं० । कौशाम्ब्यां बृहस्पतिमासिय-मासिक-त्रि० । मासेन निर्वृत्तं मासिकम् । मास- दत्तनामके पुत्रे, स्था० १० ठा० । ( कौशाम्ब्यां बृहस्पतिदत्त निष्पन्ने, व्य० १ उ०। स्था० । आचा० । नि० चू० ।
नामा ब्राह्मणः, तद्वृत्तम्-'कम्मविवागदसा' शब्दे तृतीयभागे मासोऽस्य परिमाण मासमहति वा मासनिष्पन्नं वा मासि
३४४ पृष्ठे गतम् ) कम् । नि० चू० २० उ० । कल्प० । ।
माहणपुत्त-ब्राह्मणपुत्र-पुं० । ब्राह्मणसन्ताने, स्था०६ ठा०। मासियभिक्खुपडिमा-मासिकभिक्षप्रतिमा-स्त्री०मासपरि. |
माहणवसिष्ठम्माय-ब्राह्मणवशिष्ठन्याय-पुं०। ब्राह्मण पायातो माणे भिक्षुप्रतिमाविशेषे,तत्र हि मासं यावदेका दत्तिभक्त
वशिष्ठोऽप्यायात इति सामान्यग्रहणेन विशेषस्यापि ग्रहणे स्यैकैव च पानकस्येति । औ०।
सत्यपि पृथगुपन्यासार्थके लोकन्याये, श्रा०म०१०। मासिया-मासिकी-स्त्री०। मासप्रमाणायां भिक्षुप्रतिमायाम् | माहणसत्थ-ब्राह्मणशास्त्र-नका ब्राह्मणसम्बन्धिनि शास्त्रे,शा० पश्चा० १८ विवाशास० प्रा० चू० । ('भिक्खुप
१श्रु०५०। डिमा' शब्दे पश्चमभागे १५७३ पृष्ठे व्याख्यातैषा)
माहणी-ब्राह्मणी-स्त्री० । ब्राह्मणस्त्रियाम् , उत्त० ४ ० ।
श्रा० म०। मासु-श्मश्रु-पुं० । श्रादेः श्मश्रु-श्मशाने ॥ ८। २।८६॥ इ
माहप्प--पुंन|माहत्म्य-न० । वाक्ष्यर्थ-वचनाद्याः॥८॥१॥३३॥ त्यादेवर्णस्य लुक । मास्। मंसू। मस्सू । कूर्चके, ओष्ठरोमणि, च। प्रा०।
इति पुंस्त्वं वा । माइप्पं । माहप्पो । प्रा० । अद्भुतायां शक्नौ, मासुरी-देशी-श्मश्रुणि, दे० ना०६ वर्ग १३० । गाथा । “मंसू
व्य० १ उ० । महानुभावतायाम् ,उत्त०२ अ०। द्वा० । दर्श० । खइंच मासुरी कुचं" पाइ० ना० ११२ गाथा ।
माहमाला-माघमाला-स्त्री०माघमासे मालापूजायाम्,जीवा। माह-माघ-पुं० । खघथधभाम् ॥८।१।१८७ ॥ स्वरात्परेषा
कुग्गाहुच्छाइयसुह-विवेयपसरा रसंति एवं ऽने। मसंयुक्तानामनादिभूतानामेषां प्रायो होभवति । माहो। प्रा०।
णो माहमाल जुत्ता, सिद्धंऽते जेण पडिसिद्धा ॥४३॥ माधीपूर्णिमायुक्त, प्रा० म०१ अ०। प्रश्म। जी० । कुन्दकु
कुग्राहेण-दुष्ठाभिप्रायेण, उच्छादितः-अपनीतः, शुभः-प्रसुमे, दे० ना० ६ वर्ग १२८ गाथा । माघमासे, “सिसिरो
शस्तो, विवेकप्रसरः--कृत्यानुष्ठानविभागो येषां ते रसन्तिफग्गुण-माहो" पाइ० ना०२०७ गाथा ।
जल्पन्ति । एवम्-वक्ष्यमाणप्रकारेण, अन्ये-अपरे । तदेवाहमाहण-माहन-ब्राह्मण-पुं० मा हनेत्येवं-योऽन्य प्रति वक्ति स्वयं |
(नो)-नैव, माघमाला प्रतीता, युक्ता-संगता । किमितीत्याह
सिद्धान्ते-भागमे यस्मात्प्रतिषिद्धा-निवारितेति गाथार्थः । हनमनिवृत्तः सन्नसौ माहनः । ब्रह्म वा ब्रह्मचर्य-कुशलानुष्ठान
तमेव निषेधं दर्शयितुं पराभिप्रायेण वाऽस्यास्तीति ब्राह्मणः । भ०१ श०७ उ० । मा बधीरित्येवं
किंचिदून गाथार्द्धमाहप्रवृत्तिर्यस्यासौ माहनः । सूत्र०२ श्रु०२ १०। उत्तरगुणमू
लोइयतित्थेसु एहा-णदाणइच्चाइवयउ...' लगुणपति संयते, स्था० ५ ठा०२ उ० । मा हन इति परं प्रत्याचक्षाणे स्वयं हनननिवृत्ते मूलगुणधरे, स्था० ३ ठा०१
लौकिकतीर्थेषु-पराभिमतपुण्यक्षेत्रेषु,अनुस्वारोऽत्र पूर्ववत्, उ० । साधी, आचा०१(०८ १०८ उ० । सूत्र०। प्रातु०॥
| स्नानदानमित्यादिवचः,प्रादिशब्दात् संक्रान्तिग्रहः । तत्र मा. जीवहिंसानिषेधकारिणि दर्श० ५ तस्व । सूत्र० । द्वि
नं-तत्तीर्थेषु जलादिना, दानं तु तत्सम्मतक्षेत्रे द्रव्यादिवितरजातौ , सूत्र० १ ० १ ० ३ उ०। मुनौ , सूत्र० १
णं न कार्यमिति प्रक्रमाद् दृश्यम् श्रावकाणाम् , अयमभिप्रा. श्रु०२ १०२ उ०। भ०। सूत्र०। तीर्थकृति " माहणणं
यः-यत् किमपि लौकिकैर्धर्मार्थ विधीयते पूर्वोक्तं तच्छावकैः क मईमया” (१ गाथा) सूत्र०१ श्रु० ११ १० । दश०।।
तुन युज्यतेमाघमालामपि तेश्रादिशब्दाद् गृह्णन्ति इति भावः। भ० । नि० चू०। औ० । स्वयं हनननिवृत्तत्वात्परं प्रति मा
अनोत्तरार्द्धसार्हो किंचिदधिकां गाथां हनेति वादिनमुपलक्षणत्वादेव मूलगुणन इति भावः । श्रा
पराभिमतयुक्तिसहितामाह
............................."तं बके, माहनः श्रावकः । भ०२ श० ५ उ० । पाचू० ।
नो। आचा। श्रा० म०।नं। औ०। (किं ब्राह्मण्यम् , के शि- जं जं लोए कीरइ, तं तं जइ सव्वमक्कजं ॥४४॥ शः इति 'आगम' शब्दे द्वितीयभागे ५६ पृष्ठे गतम् ) ग्रा- तो जत्ता रहभमर्ण, उववासो देवभवणपूयाऽऽइ । मणखियाम् , स्त्री० । “घिबाह्मणीर्धवाऽभावे, या जीवति मृता इव । धन्या मन्ये जनैश्शूद्री,पतिलक्षेऽप्यनिन्दिता॥१॥"
मा कुणह सया तुम्हा, लोए किज्जति जुत्तीतो॥४५॥ स्था०४ ठा०१ उ०।
तत्-परोक्तं, नेति निषेधे । यद्यलोके-परदर्शने क्रियते
तत् तत् यदि सर्वम्-समस्तम् , अकार्य ततस्तस्मामाहणकुंडग्गाम-ब्राह्मणकुण्डग्राम-पुं० । मगधदेशे स्वनाम
मगधवश खनाम-। त्, याबाऽपि-विशिष्टमहिमा, रथभ्रमणं-जैनस्यन्दनभ्र
तम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org