________________
( २६७ ) अभिधानराजेन्द्रः ।
मास
भवति श्राषाढस्य प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रान्त्या तथा कथंचनापि सूर्यः परावर्त्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिकाते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति । शेषं सुगमम् । इदं च पौरुषीप्रमाणं व्यवहारत उक्तम् । निश्चयतः सात्रिशताऽहोरात्रैश्चतुरङ्गुला वृद्धिहनिर्वा वेदितव्या । ॐ० ७ ० (पौरुपी प्रमाणप्रतिपादकाः पूर्वाचार्यप्रसिद्धाः 'पोरिसी' शब्दे पञ्चमभागे ११२८ पृष्ठे सव्याकरणगाथाः ख्या गताः )
अथ मासानां संख्यामाह
एगमेगस्स गं ते ! संवच्छरस्स कर मासा पम्मता ? | गोमा ! दुवाल मासा पहणता तेसि गं दुविहा णामधेजा पण्णत्ता, तं जहा लोइया, लोउत्तरिया य । तत्भ लोइया णामा इमे तं जहा - सावणे भद्दवए० जाव साढे, लोउत्तरिया णामा इमे, तं जहा
"
" अभिदिए पट्टे अ, विजए पीवद्धसे । सेय सिवे चैव, सिसिरे अ सहेमवं ॥ १ ॥ वमे वसंतमासे, दसमे कुसुमसंभवे । एक्कारसे निदाहे अ, वणविरोहे अ बारसमे ॥ २ ॥ " एकैकस्य भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ताः ? गौतम! द्वादश मासाः प्रशप्ताः तेषां विविधानि नामधेयानि प्रज्ञप्तानि तद्यथा - लौकिकानि, लोकोत्तराणि च । तत्र लोकः प्रवचनायो जनस्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लीकिकानि । लोकः प्रागुक्त एवं तस्मात्सम्यग्ज्ञानादिगुणयुकत्वेन उत्तराः - प्रधानाः लोकोत्तराः जैनास्तेषु प्रसिद्धत्वेन सत्सम्वधीनि लोकोत्तराणि अत्र वृद्धिविधानस्य वैकल्पिकरवेन य थाथुतरूपसिद्धिः। तत्र सीकिकानि नामान्यमूनि तद्यथा था.
।
भाद्रपदः यावत्करणात् आभ्ययुजः कार्तिको मार्गशीर्ष पौष माघ फाल्गुनीत्रो वैशाखो पेष्ठ आपाद इति लो कोत्तराणि नामान्यमूनि तयथा- प्रथमः आवणः, अमिनदितो द्वितीयः प्रतिष्ठितस्तृतीयो विजयश्चतुर्थः प्रीतिवर्द्धनः पञ्चमः, श्रेयान् पष्ठः शिवः समः शिशिरः महिमवान् सूत्रे च पदपूरणाय सहशब्देन समासः तेन हिमवता सह शिशिर इत्यागतं शिशिरः हिमवांश्चेति, नवमो वसन्तमासः, दशमः कुसुमसम्भवः, एकादशो निदाघः, द्वादशो बनविरोध इति । अत्र सूर्यप्रशसित्ती अभिनन्दितस्थाने अभिनन्द वनचिरोहस्थाने तु पनविरोधी इति । ॐ०७ यक्ष० । अवसरे, " कालमासे कालं किया " मरसाबसरे मरणं विधायेत्यर्थः। श्र० । जं० । स० ।
आसादे गं मासे एगुणतीसइराईदियाई राईदियग्गेणं पणता, ( एवं चैव ) भद्दवए गं मासे कत्तिए गं मासे पोसे गं मासे फग्गुणे से मासे वइसाहे मासे, चंददिखेां एगुणती मुहुत्ते सातिरेगे मुहुत्तग्गेणं पण्णत्ता । स० २६ सम० । मासउस - माषतुष - पुं० । श्रागमप्रसिद्धे जडसाधी, पञ्चा० ११ विव० ।
Jain Education International
भासल पञ्चा० १७ विव० । जीत० । ध० । दर्श० । पं०भा० । पं० चू० । ध० ओ० वृ० घोष० । ( विदारशब्देऽयं व्याख्यास्यते )
1
मासकल्पद्वारमाह
दुविहो य मासकप्पो, जिणकप्पो चैव थेरकप्पो य । एकेको वि यदुविहो, अडियकप्पो व ठिबकच्यो ॥ द्विविधो मासकल्पः, तद्यथा - जिनकल्पः स्थविरकल्पश्च । पुनरेकैको द्विविधः - अस्थिनकल्पः स्थितकल्पश्च । तत्र मयमसाधून मास्कल्पः स्थितः पूर्वपथिमानां तु स्थितः । ततः पूर्वपश्चिमाः साधयो नियमात् नुबडे मासे मासेन विहरन्ति । मध्यमानां पुनरनियमः कदाचिन्मासं पूरयित्वा ऽपि निर्गच्छन्ति । कदाचित्तु देशोनपूर्वकोटीमप्येकत्र - सते पृ० ६.३० । ।
से गार्मसि वा० जाय कप्पर सिग्गंचा हेमंतगिम्हासु एवं मासं वत्थए ||६|
"
( इति सूत्रम् वसहि शब्दे ) त्रिंशदहोरात्रमानमेकमृतुमासं कल्पते वस्तुमिति तदनुभावार्थः । अथ येषां मासकल्पेन विहारो भवति तन्नामग्राहं गृहीत्वा तद्विविमभिधित्सुराहजिसुद्धहालंदे, गच्छे मासो तहेव अजाणं । एएस नागतं वोच्खामि महाणुपुब्दीए ॥ ३३१ ॥ जिनकल्पिकानां शुद्धपरिहारिकाणां यचालन्दकल्पिकानां गच्छ्वासिनां स्थविरकल्पि कानामित्यर्थः । तथैवाणां साध्वीनां यथा येषां मासकल्पो भवति वयेतेषां सर्वेषामपिनानात्वं स्यामि यथानुपूर्व्या यथोदिएपरिपाटया पृ० १३० | साधून मासकल्पादिविधिना बिहार ऐकान्तिकी :न्यथा वा इति ? प्रश्ने, उत्तरम् - साधूनां मासकल्पादिदिहारो नैकान्तिको, यतः कारणाभावे ते मासकल्पादिविधिनैव विहरन्ति, कारणे तु “पंचसमिश्रा तिगुत्ता, उज्जुत्ता संजमे तवे चरणे । वासस्यं पि वसंता, मुणिणो आराहगा भणिया | १|" इत्यादिवचनाद्वतरमपि कालमेकत्र तिष्टन्तीति । सेन० १ उल्ला० १५ प्र० । मासखमण मासचपण न०पयात्मकमासपर्यन्ते निराहारे, बृ० ३ उ० । मासणिव्वाहि- मासनिर्वाहिन्- त्रि० । मासनिर्वहणसमर्पके,
पं० ० ५ द्वार ।
मासपाणी - माषपणी श्री० [औषधिभेदे, प्रा० १ पद । मास ( प ) पुरिवडा - मासपरिवर्त्ता स्त्री० भङ्गदेशराजधान्यास, प्रज्ञा० १ पद । प्रश्न० । प्रव० । सूत्र० ।
1
मासप्रिया मासपुरका स्त्री० स्थविराधिगतस्थावरोदयस्योद्देहगणस्य शाखायाम्, कल्प० २ अधि० ८ क्षण । मासपेया- माषपेया- स्त्री० । माषपिष्टमय्यां पेयायाम्, श्र०क०
६ श्र० ।
मासपोलिया - माषपोलिका - स्त्री० । माषपिष्टभृतायां पोलिकायाम्, स०१ सम० ।
मासफल माषफल - २० वेतसपपोडके, ज्यो० १ पाहु० ।
मासकप्प - मासकल्प - पुं० । एकत्र मासावस्थितिरूपे समाचारे, मासल- मांसल - त्रि० । मांसादेर्वा ॥ ८ । १ । २६ ॥ इत्यनुखार
For Private & Personal Use Only
www.jainelibrary.org