________________
मास अभिधानराजेन्द्रः।
मास म्यते. कोऽर्थः ?-वक्ष्यमाणसंख्याङ्कस्वस्वदिनेषु इमानि न- भदन्त ! चतुर्थे कार्तिकलक्षणं मासं कति नक्षत्राणि नयक्षत्राणि यदा अस्तमयन्ति तदा श्रावणमासेऽहोरात्रसमाप्ति- | न्ति ?, गौतम ! त्रीणि-अश्विनी भरणी कृत्तिका च । तत्रारित्यर्थः, तेनैतानि रात्रिपरिसमापकत्वाद्रात्रिनक्षत्राण्युच्या श्विनी चतुर्दशाहोरात्रान् ,भरणी पञ्चदशाहोरात्रान् ,कृत्तिका म्ते, भगयानाह-गौतम ! चत्वारि नक्षत्राणि नयन्ति, त. एकमहोरात्र नयति । तस्मिंश्च मासे घोडशाङ्गुलपौरुष्यायथा-उत्तराषाढा अभिजिच्छ्रवणो धनिष्ठा व । तत्रोत्तरा- षोडशाङ्गलाधिकपारुष्या छायया सूर्योऽनुपरावर्त्तते । भावापाढा प्रथमान् चतुईश अहोरात्रान् नयति, तदनन्तरमभि- 2 पूर्ववत् । एतदेवाह-तस्य मासस्य चरमे दिवसे त्रीणि जिनक्षत्रं सप्ताहोरात्रानयति, ततः श्रवणनक्षत्रमष्ठी अहो- पदानि चत्वारि चाङ्गलानि पौरुषी भवति । गतो वर्षाकालः । रामानयति , एवं च सर्वसङ्कलनया श्रावणमासस्थैकोनः | अथ हेमन्तकालं पृच्छति-(हेमन्ताण मित्यादि ) हेमन्ताविशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिन चर- नां-हेमन्तकालस्य भदन्त ! प्रथम मार्गशीर्षलक्षणं मासं ममेकमहोरात्रं धनिष्ठा नक्षत्रं नयति । एवं श्रावणमासं च- कति नक्षत्राणि नयन्ति?, गौतम! त्रीणि नक्षत्राणि-कृत्तित्वारि नक्षत्राणि नयन्ति । अस्य च नेतद्वारस्य प्रयोजन का रोहिणी मृगशिरश्च । तत्र कृत्तिका चतुर्दशाहोरात्रान् , रात्रिज्ञानादौ।
रोहिणी पश्चदशाहोरात्रान् , मृगशिर एकमहोरात्रं नयति । "जं नेइ जया रति, णक्खतं तंमि णहचउम्भागे ।
तस्मिश्च मासे विंशत्यङ्गुलपौरुष्या-विंशत्यङ्गुलाधिकपौरुसंपत्ते विरमेजा, सज्झायपोसकालंमि ॥१॥"
घ्या छायया सूर्योऽनुपरावर्तते । भावार्थः पूर्ववत् । ए
तदेवाह-तस्य मासस्य यश्चरमो दिवसस्तस्मिन् ! इत्यादौ, तदनुरोधेन च दिनमानशानायाह-तस्मिश्च श्रा- दिवसे त्रीणि पदानि अष्ट चाङ्गलानि पौरुषी भवतीति । वणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसं--
अथ द्वितीयं पृच्छति-( हेमन्ताणं भन्ते ! इत्यादि ) हेकान्त्या तथा कथञ्चनापि परावर्तते यथा तस्य श्रावणमा
मन्तकालस्य भदन्त ! द्वितीयं पौषनामकं मासं कति नसस्य पर्यन्तेषु चतुरङ्गुलाधिका द्विपदा पौरुषी भवति । अत्र |
क्षत्राणि नयन्ति ? , गौतम ! चत्वारि नक्षत्राणि नयन्ति । चाय विशेषः-मस्यां संक्रान्तौ यावद्दिनरात्रिमाने तश्चतुर्थोंs
तद्यथा-मृगशिरः पार्दा पुनर्वसुः पुष्यश्च । तत्र मृगशः पौरुषीयामः प्रहर इति यावत्,आषाढपूर्णिमायां च द्विपदः।
शिरश्चतुर्दश रात्रिन्दिवान्नयति , प्रार्दा अष्टौ रात्रिंदिवान् , प्रमाणा-पौरुषी, तस्यां च धावणसत्कचतुरङ्गलप्रक्षेपे चतुर
पुनर्वसुः सप्त रात्रिन्दिवान , पुष्यः एकं रात्रिन्दिवं नयति । लाधिका पौरुषी भवति । माने मेयोपचारादभेदनिर्देशः,
तदा चतुर्विंशत्यङ्गालपौरुष्या-चतुर्विशत्यङ्गलाधिकपौरुष्या तेन चतुरङ्गलाधिकपौरुष्या छाययेति विशेषणविशेष्यभावः।
छायया सूर्योऽनुपरावर्त्तते । भावार्थः पूर्ववत् । तस्य एतदेवाह-तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे च
मासस्य चरमे दिवसे रेखा-पादपर्यन्तवर्तिनी सीमा, तत्वारि चालानि पौरुषी भवति । अथ द्वितीयं मासं पृच्छति
त्स्थानि चत्वारि पदानि पौरुषी भवति । किमुक्तं भवति ?'वासाण' मित्यादि, वर्षाणां वर्षाकालस्य भदन्त ! द्वितीय
परिपूर्णानि चत्वारि पदानि पौरुषी भवति । अथ तृतीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति ? , अस्य वा
पृच्छति-(हेमन्ताणमित्यादि) एतत् सुगमम् । अथ चतुर्थ क्यस्य भावार्थः प्राग्बद्भावनीयः । गीतम ! चत्वारि नक्ष-पति-"हेमन्ताण भन्ते ! चउत्थं इत्यादि " सुममम् । त्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक पूर्वभद्रपदा ऊ
अतीतो हेमन्तः । अथ ग्रीष्मं पृच्छति-' गिम्हाणं भन्ते ! तरभद्रपदा च । तत्र धनिष्ठा प्राद्यान् चतुर्दश अहोरात्रान् | पटनात्यादि तथा गिम्हाणं भन्ते ! दो' इत्यादि, नयति, तदनन्तरं शतभिषक सप्ताहोरात्रान् नयति, ततः पर
तथा ' गिम्हाणं भन्ते ! तञ्चं मासं' इत्यादि , तथा ' गिमष्टावहोरात्रान् पूर्वभद्रापदा नयति,तदनन्तरमेकमहोरात्रमु- म्हाणं भन्ते चउत्थं' इत्यादि , चत्वार्यपि इमानि ग्रीष्मकालत्तरभद्रपदा नयति । एवमेनं भाद्रपदमासं चत्वारि नक्षत्राणि
स चत्वारि नक्षत्राणि | सूत्राणि सुबोधानि, प्रायः प्राक्क्रनसूत्रानुसारित्वात् । नवरं नयन्ति, तस्मिश्च मासेऽष्टाङ्गुलपौरुष्या-अष्टाङ्गुलाधिकपी- तस्मिश्चापाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया समचतुरुष्या छायया सूर्योऽनुपरावर्तते। अत्र भावार्थः प्राग्वद् भाव- रस्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोनीयः । एतदेवाह-तस्य भाद्रपदमासस्य चरमे दिवसे द्वे- | धपरिमण्डलसंस्थानस्य न्यग्रोधपरिमण्डलया उपलक्षणमेतत् पदे प्रष्ट चाङ्गुलानि पौरुषी भवति । अथ तृतीयं पृच्छति- | शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थि(वासाणं भंते ! त्ति, इत्यादि ) वर्षाणां भदन्त ! तृतीयं मासं तया । आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुकति नक्षत्राणि नयन्ति ? , गौतम! त्रीणि नक्षत्राणि-उत्तर- नो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भद्रपदा रेवती अश्विनी च । तत्रोत्तरभद्रपदा चतुर्दश रात्रि-| भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि न्दिवान् नयति, रेवती पञ्चदश रात्रिन्दिवान् नयति, अश्वि- सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये, ततो यत् प्रकाश्य वस्तु नी एकं राविन्दिवं नयति । एवं तृतीयं मासं त्रीणि नक्षत्राणि यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते । नयन्ति, तस्मिश्च मासे द्वादशाङ्गल पौरुष्या-द्वादशाहला- तत उक्तम्-वृत्तस्य वृत्तया इत्यादि । एतदेवाह-खकायमधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते । भावार्थः पूर्ववत् । नुरङ्गिन्या, स्वस्य-स्वकीयस्य छायानिबन्धनस्य वस्तुनः पतदेवाह-तस्य मासस्य चरमे दिवसे रेखापादपर्यन्तवर्ति- कायः शरीरं स्वकायस्तमनुरज्यते-अनुकारं विदधातीत्येवंमी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति । किमुक्तं शीला अनुरङ्गिनी, द्विषद्महेत्यादिना,श्रीसिद्ध० "युजरजभवति?-परिपूर्णानि वीणि पदानि पौरुषी भवति । अथ द्विष०" ।५-२-४० । इति घिनञ्प्रत्ययस्तया स्वकायमनुरचतुर्थे पृच्छति-( यासाणमित्यादि ) वर्षाणां वर्षाकालस्य । शिन्या छायया सूर्योऽ-बुप्रतिदिवसं परावर्त्तते । एतदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org