________________
( २६५ ) अभिधान राजेन्द्रः |
मास
गो
1
वासाणं भंते ! दोच्चं मासं कई राक्खत्ता ति १ यमा ! चत्तारि धनिट्टा सयभिसया पुव्वाभद्दवया उत्तरामदवया । धणिट्ठा णं चउदस ग्रहोरते खेइ, सयभिसया सत्त अहोरते इ, पुव्वाभवया अट्ठ अहोरते इ, उत्तरामद्दवया एगं । तंसि च णं मासंसि गुलपोरिसीए छाere are yपरियदृइ । तस्स मासस्स चरिमे दि से दो या अंगुला पोरसी भवइ । वासाणं भंते ! तइयं मासं कइ एक्खत्ता ति ?, गोयमा ! ति स्पि णक्खत्ता णेंति, तं जहा- उत्तरभवया रेवई अस्सिरणी । उत्तरभद्दवया चउद्दस राईदिए रोड, रेवई पम्मरस, अस्सि णी एगं। तंसि च णं मासंसि दुबालसंऽगुलपोरिसीए बाया सूरिए अणुपरिट्टइ । तस्स णं मासस्स चरिमे दिसे लेहडाई तिमि पयाई पोरिसी भवइ । वासाणं भंते ! चउत्थं मासं कति राक्खत्ता मेंति ?, गोयमा ! तिमिअस्सिणी भरणी कत्तिया । अस्सिणी चउदस, भरणी पन्नरस, कत्तिआ एगं । तंसि च णं मासंसि सोलसंऽगुलपोरिर्साए छायाए सूरिए अणुपरिट्टइ । तस्सं मासस्स चरिमे दिवसे तिम्मि पयाइं चत्तारि अंगुलाई पोरिसी भवइ । हेमन्ताणं भंते ! पढमं मासं कति खक्खत्ता - वि १, गोयमा ! तिमि कत्तित्रा रोहिणी मिगसिरं । कचित्रा चउदस, रोहिणी पारस, मिगसिरं एगं अहोर खेडु | तंसि च णं मासंसि वीसंऽगुलपोरिसीए छायाए सूरिए अणुपरिअड्डइ | तस्स णं मासस्स जे से चरिमे दिबसे तंसि च णं दिवसंसि तिमि पयाई अट्ठ य अंगुलाई पोरिसी भवइ । हेमताणं भन्ते ! दोचं मार्स कति क्खताति ?, गोयमा ! चत्तारि णक्खत्ता गेंति, तं जहामित्रसिरं अद्दा पुणव्वम् पुस्सो । मिसिरं चउदस राईदिचाई णेइ, अद्दा अट्ठ णेइ, पुणव्वसू सत्त राईदिई
पुस्सो एगं राईदियं इ । तया गं चउव्वीसंऽगुलपोरिसre छायाए सूरिए अणुपरियट्टड़ । तस्स गं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहड्डाई चतर पयाई पोरिसी भवइ । हेमन्ताणं भंते ! तच्चं मासं कति णक्खत्ता ति ?, गोयमा । तिमि पुस्सो असिले सा महा । पुस्सो चोद्दस राईदिई रोड, असिलेसा पमरस, महा एकं । तया वीसंऽगुलपोरिसीए छायाए सूरिए अणुपरिदृइ | तस्स गं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिमि पयाई टुंगुलाई पोरिसी भवइ । हेमंताणं भन्ते ! चउत्थं मासं कति क्खत्ता खेंति ?, गोमा ! तिमि क्खत्ता णेंति, तं जहा महा पुव्वाफग्गुणी
६७
Jain Education International
For Private
मास
उत्तराफग्गुणी । महा चउद्दस राईदिखाई इ, पुष्त्राफग्गुणी पम्मरस राईदियाई इ, उत्तराफग्गुणी एगं राईदि ह । तया णं सोलसंऽगुलपोरिसीए छायाए सूरिए अणुपरिट्टह । तस्स गं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिमि पयाई चत्तारि अंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते ! पढमं मासं कति गक्खत्ता ति ?, गोत्रमा ! तिमि क्खत्ता मेंति, उत्तराफग्गुणी हत्थो चित्ता । उतराफरगुणी चउदस राईदिई इ. हत्थो परणरस राईदिआई इ, चित्ता एगं राईदि इ । तया गं दुबालसंऽगुलपोरिसीए छायाए सूरिए अणुपरिदृइ । तस्स मासरूस जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई तिम्मि पयाई पोरिसी भवइ । गिम्हाणं भन्ते ! दोच्चं मासं कति क्खत्ता ति ?, गोयमा ! तिष्मि गक्खत्ता - ति, तं जहा चित्ता साई विसाहा । चित्ता चउद्दस राईदिखाई इ, साई पारस राईदिई इ, विसाहा एगं राईदि ड् । तया गं अऽगुलपोरिसीए छायाए सूरिए अणुपरिदृइ । तस्स णं मासस्स जे से चरिमे दिवसे तंसि च मं दिवसंसि दो पयाई अटुंऽगुलाई पोरिसी भवइ । गिम्हाणं भन्ते ! तच्चं मासं कति खक्खत्ता खेति १, गोयमा ! चत्तारि खक्खत्ता खेति, तं जहा -विसाहा अणुराहा जेट्ठा मूलो । बिसाहा चउद्दस राईदिई रोह,
,
राहा अट्टराईदिई इ, जेट्ठा सत्त राईदिई इ, मूलो एवं राईदि । तया गं चउरंऽगुलपोरिसीए छायाए सूरिए अणुपरिदृइ । तस्स णं मासस्स जे से चरिमे दिबसे तंसि च णं दिवसंसि दो पयाई चत्तारि अंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते ! चउत्थं मासं कति क्खत्ता ति गोयमा ! तिमि णक्खत्ता ति तं जहा-मूलो पुण्यासाठा उत्तरासादा । मूलो चउद्दस राईदिई इ, पुव्वासाढा पपरस राईदिआई गेह, उत्तरासाठा एवं राईदिइ । तया णं वट्टाए समचउरंससंठाणसंठिया गग्गोहपरिमण्डलाए सकायम रंगिया ए छायाe are परिदृइ । तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवइ । एतेसि णं पुष्ववस्मि । णं पयाणं इमा संगहणी । तं जहा
“ जोगो देवयतारग्ग-गोत्तमठाणचन्दरविजोगो । कुल पुष्पिमावमंसा, या छाया य बौद्धव्या ॥ १ ॥ " ( सूत्र - १६२ )
वर्षाणाम् वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथममासं श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तङ्गमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति ?, द्विकर्मकत्वादस्य समाप्तिमिति ग
Personal Use Only
www.jainelibrary.org