________________
३१
(२६४)
अभिधानराजेन्द्रः। मास
मास युगसंवत्सराः पर्वभिः पूर्यन्ते इति तानि कति प्रतिवर्ष | षष्ट्या गुण्यन्ते तदा पूर्णो राशिनं त्रुट्यति शेषस्य विद्यभवन्तीति पृच्छमाह-'पढमस्स ण' मिस्यादि, प्रथमस्य- मानत्वात् , तेन सूचमेक्षिकार्थ द्विगुणीकृतया द्वाषष्ट्या चयुगाऽऽदी प्रवृत्तस्य, भगवन् ! चन्द्रसंवत्सरस्य कति पर्वा
तुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जातम्-१३६४ णि पक्षरूपाणि प्राप्तानि ?, गौतम ! चतुर्विंशतिः पर्वाणि,
चतुश्चत्वारिंशद् द्वापष्टिभागा अपि सवर्णनार्थ द्विगुणीक्रिमावशमासात्मकत्वेनास्य प्रतिमास पर्वद्वयसंभवात् , द्वितीय
यन्ते कृत्वा च मूलराशौ प्रक्षिप्यन्ते, जातम्-१४५२ एषां स्य चतुर्थस्य च प्रश्नसूत्रे एवमेव , अभिवतिसंवत्सर
द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युसूत्रे पर्विशतिः पर्वाणि तस्य त्रयोदशचन्द्रमासात्मकत्वेन
त्तरशतभागानाम् । एतावदभिवर्द्धितमासप्रमाणम्, एतेषां प्रतिमास पर्वद्वयसम्भवात् , एवमन्योऽभिवर्शितोऽपि, स
कमेणाङ्कस्थापना, यथा इदं च नाक्षत्रादिमासमानं वर्षे द्वाग्रिमाह-एवमेव पूर्वापरमीलनेन चतुर्विंश पर्वशतं भव
दशमासा इति द्वादशगुणं स्वस्खवर्षमानं जनयन्ति, तीत्याख्यातम् । अथ तृतीयः- प्रमाणसंवत्सरे' इत्यादि,
स्थापना यथाप्रमाणसंवत्सरः कतिविधःप्रशप्तः? गौतम!, पञ्चविधःप्राप्तः,
नक्षत्रः चन्द्रः ऋतुः सूर्यः अभिवर्द्धितः तद्यथा-नाक्षत्रं चान्द्रः ऋतुसंवत्सरः श्रादित्यः अभिव
दिन- २७ २९ ३० ३० चितश्च । अत्र नक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्राग
भाग २१ ३२ . ३० १२१ भिहिताः, तबो लोकप्रसिद्धा वसन्तादयः तद्व्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सर इति । श्रादित्यचारेण द
___ नक्षत्रः चन्द्रः ऋतुः सूर्यः अभिवर्द्धितः क्षिणोत्तरायणाभ्यां निष्पन्नः आदित्यसंवत्सरः । प्रमाणप्र.
दिन ३२७ ३५४ ३६० ३६६ ३८३
भाग ५१ १२ ० ० ४४ धानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च
० ६७६७
. ६२ मासप्रमाणाधीनत्वादादी मासप्रमाणम् , तथाहि-इह किल
नाक्षत्रादिसंवत्सरमानम्, स एष प्रमाणसंवत्सर इति निचन्द्रचन्द्राभितिचन्द्राभिवर्द्धितमामकसंवत्सरपश्चकप्र
गमनवाक्यम् , एषां च मध्ये ऋतुमासऋतुसंवत्सरावेव माणे युगे अहोरात्रराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो भव
लोकैः पुत्रवृद्धिकलान्तरवृद्धयादिषु व्यवहियेते, निरंशति, कथमेतदवसीयते इति चेत् , उच्यते रह सूर्यस्य दक्षि
कत्वेन सुबोधत्वात् , यदाहणमुत्तरं वाऽयनं ध्यशीत्यधिकदिनशतात्मकम् , युगे च पश्च
"कम्मो निरंसयाए, मासो ववहारकारगो लोए । दक्षिणायनानि पञ्च चोत्तरायणानि इति । सर्वसंख्यया दशा
सेसा उ संसयाए, ववहारे दुक्करा घेत्तुं ॥१॥" यनानि, ततरुयशीत्यधिकं दिनशतं दशकेन गुण्यते इत्या
अत्र व्याख्या-श्रादित्यादिसंवत्सरमासानां मध्ये कर्मसंगच्छति यथोक्लो दिनराशिः । एवंप्रमाणं दिनराशि स्था
वत्सरसम्बन्धी मासो निरंशतया-पूर्णप्रिंशदहोरात्रप्रमाणतपयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थ यथाक्रम
या लोकव्यवहारकारकः स्यात्, शेषास्तु सूर्यादयो व्यवहारे सप्तपश्येकषष्टिषष्टिद्वापष्टिलक्षणैर्भागहारैर्भागं हरेत् , ततो य
ग्रहीतुं दुष्कराः सांशतया न व्यवहारपथमवतरन्तीति, निरंशथोक्तं नक्षत्रादिमासचतुष्कगतदिनपरिमाणमागच्छति, तथा
ता चैवम्-पष्टिः पलानि घटिका, तेच द्वे मुहूर्तः, ते च त्रिंशदहि-युगदिनराशेः १८३० रूपः, अस्य सप्तपष्टिर्युगे मासा
होरात्रः, ते च पञ्चदश पक्षः, तौ द्वौ मासः, ते च द्वादश संवइति सप्तषष्ट्या भागो हियते, यल्लब्धं तनक्षत्रमासमानम् ,
त्सर इति। शास्त्रवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नितथाऽस्यैव युगदिनराशेः १८३० रूपस्य एकषष्र्युिगे ऋतु
योजिताः। तथाहि-अत्र नक्षत्रमासप्रयोजनं संप्रदायगम्यम् । मासा इति एकषष्टया भागहरणे लब्धम् ऋतुमासमानम् । “वैशाने श्रावणे मार्गे, पौषे फाल्गुन एव हि। तथा युगे सूर्यमासाः षधिरिति ध्रवराशेः १८३० रूप
कुर्वीत वास्तुप्रारम्भं न तु शेषेषु सप्तसु ॥१॥" स्य षष्टया भागहारे यल्लब्धं तत्सूर्यमासमानम् , तथा:- इत्यादौ चन्द्रमासस्य प्रयोजनम् , ऋतुमासस्य तु पूर्वभिवर्शिते वर्षे तृतीये पश्चमे वा त्रयोदश चन्द्रमासा भ.
मुक्तम् , 'जीवे सिंहस्थ धन्विमीनस्थितेऽक, विष्णौ निद्राणे वन्ति, तद्वर्षे द्वादशभागीक्रियते तत एकैको भागोऽभिव
चाधिमासे न लग्नम्' इत्यादौ तु सूर्यमासाभिवर्द्धितमासचितमास इत्युच्यते, इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदश
योरिति, पूर्व नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः, अत्र चन्द्रमासमानस्य दिनप्रमाणं त्र्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशथ द्वाषष्टिभागाः, कथमिति चेत्, उच्यते-च.
तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति म्द्रमासमानं दिनानि २६१३ पतपं त्रयोदशभिगुण्यते जाता.
न पौनरुक्त्यं विभाव्यम् । निशीथभाष्यकाराशयेन नक्षत्रनि सप्तसप्तत्युत्तराणि त्रीणि शतानि दिनाना, पोडशोत्तराणि
चन्द्रर्तुसर्याभिवर्द्धितरूपकं मासपञ्चकम् । जं०७ वक्षः। चत्वारि शतानि चांशानां ते च दिनस्य द्वापष्टिभागास्ततो
बासाणं पढर्म मार्स कति णक्वत्ता ऐति , गोयमा ! दिनानयनार्थ द्वाषष्ट्या भागो हियते, लब्धानि पद दिनानि,
चत्तारि णक्खत्ता ऐति, तं जहा-उत्तरासादा अभिई सतानि च पूर्वोक्लदिनेषु मील्यन्ते जातानि श्रीणि शतानि | वणो धणिट्ठा । उत्तरासाढा चउद्दस अहोरत्ते इ, अभिई यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, सत्त अहोरत्ते णेइ, सवणो अट्ठ अहोरते णेइ, धणिट्ठा ततो वर्षे द्वादश मासाः इति । मासाऽऽनयनाय द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः , शेषास्तिष्ठ
एग अहोरत्तं णइ । तसि च णं मासंसि चउरंऽगुलपोरिस्यहोरात्रा एकादश, ते च द्वादशानां भागं न प्रयच्छन्ति
सीए छायाए सूरिए अणुपरिअट्टह, तस्स णं मासस्स तेन यदि एकादश चतुश्चत्वारिंशद् द्वापष्टिभागमीलनार्थ द्वा- चरिमदिवसे दो पदा चत्तारि अ अंगुला पोरिसी भवइ ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International