________________
(२७५) मिच्छत्त
अभिधानराजेन्द्रः। चारे चिण्डिकाऽप्यस्तीति ॥ ३७॥सेम०३ उल्ला। चतुर्वि- मिथ्याष्टिः जीवो गुरुभिरुपदिष्टं प्रवचन नियमात्मधमिथ्यात्वमध्ये लोकोत्तरमिथ्यात्वं गुरु किं वा लौकिकम् , इत्ते-न सम्यग्भावेनात्मनि परिणमयति, असे येत् प्राग् लोकोत्तराल्लौकिकं गुरुतरमिति श्रुतमभूद् , अधुना तु उपदिष्टमनुपदिष्टं वा प्रवचवं तर्हि , असद्भुतं मिथ्यालौकिकालोकोत्तरं श्रूयते, तद्वयक्त्या प्रसाद्यमिति ? प्रश्ने, रूपमित्यर्थः । श्रद्धत्ते, न सम्यग् यथावदिति ॥ २५ ॥ उत्तरम्-प्रतिक्रमणसूत्रवृत्तिप्रभृतिग्रन्थेषु मिथ्यात्वं लो- क० प्र० । श्रा० चू०। किकं देवगतं १ गुरुगतं च २, तथा-लोकोत्तरं देवगतं १
पयमक्खरं वि जो एगं, सव्वन्नूहि पवेदियं । गुरुगतं चेति चतुर्विधमिथ्यात्वमध्ये इदं महदिदं लचित्यक्षराणि तथाविधग्रन्थे न दृष्टानीति द्रव्यक्षेत्रकालभावानु
नाएज अनहा भासे, मिच्छद्दिट्ठी स निच्छियं ॥ • सारेण कथ्यते इति ॥ ३६ ॥ सेन०४ उल्ला० ।
महा० २ ० । " सूत्रोक्तस्यैकस्था-प्यरोबमादक्षरस्य • मिच्छत्तकिरिया-मिथ्यात्वक्रिया-स्त्री०।मिथ्यात्वमतत्त्वश्र
भवति नरः । मिथ्यादृष्टिः सूत्र, हिनः प्रमाणं जिनाभिहि
तम् ॥१॥" आ० म०१०। स० स्थान प्राव० । “एकहिलद्धानं तदेव जीवव्यापारत्वात् क्रिया। अथवा-मिथ्यात्वे मि
मप्यर्थे, संदिग्धे प्रत्ययोऽर्हति विनष्टः । मिथ्यात्वदर्शनं तध्यादर्शने क्रिया। क्रियाभेदे, मिथ्यत्वक्रिया तु सर्वाः प्रकृती
त्स चादिहेतुर्भवगतीनाम् ॥१॥" तस्मान्मुमुखुणा ठरापगविंशत्युत्तरसंख्यास्तीर्थकराऽऽहारकशरीरतदङ्गोपाङ्गत्रिकर
तशङ्केन सता जिमवचनं सत्यमेव सामान्यतः प्रतिषसध्यं हिता यया बध्नाति सा मिथ्यात्वक्रियेत्यभिधीयते । सूत्र०
संशयास्पदमपि सत्यमेव सर्वशाभिहितत्वात् , तदन्यपणार्थ२ श्रु०२ अ०भ०।
वत् , मतिदौर्बल्यादिदोषातु कात्स्र्नेन सकलपदार्थस्वभावामिच्छत्तख(ओ)उवसम-मिथ्यात्वक्षयोपशम-पुं० मिथ्यात्व
वधारणमशक्यम् । श्राव०६ श्राधा श्रा०म० (मिथ्यास्य मिथ्यात्वमोहनीयकर्मदलिकस्य क्षयेणोदीर्णस्य विनाशेन | दृष्टिराचार्योऽपि भवति । मिथ्यादृष्टः किं लिङ्गम् इति सहोपशमो विपाकोदयापेक्षया विष्कम्भितोदयत्वं मिथ्यात्व- 'पवयण' शब्दे पश्चमभागे ७८४ पृष्ठे प्रतिपादितम् ) सम्यग्क्षयोपशमः । मिथ्यात्वमोहनीयक्षयोपशमे, पश्चा०१ विव० । दृष्टान, मिथ्यादृष्टेभवेद् विपर्यासः। श्राव० १०॥ मिच्छत्तपडिक्कमण-मिथ्यात्वप्रतिक्रमण-न० । प्राभोगाना- जइ एवं तेण तुहं, अनाणी कोऽवि नस्थि संसारी।
भोगसहसाकारैमिथ्यात्वगमनानिवृत्ती, स्था०५ ठा० ३ उ०। मिच्छद्दिट्ठीणं ते, अन्नाणं नाणमियरेसि ॥ ३१८॥ मिच्छत्तपरिहाणि-मिथ्यात्वपरिहाणि-स्त्री०। मिथ्यात्वं जि- यद्येवमुक्तप्रकारेण संशयादयोऽपि भानम् , तेन तव 'श्रानप्रणीततत्त्वविपरीतश्रद्धानलक्षणं तस्य परिहाणिः सर्वथा शानी नास्ति कोऽपि संसारी जीव' इति प्राप्तम् , मोक्ष त्यागः। त्रिविधत्रिविधेन विथ्यात्व प्रत्याख्याने, ध०२अधि०।।
सर्वस्याऽपि शामं परेणाऽभ्युपगम्यत इति संसारिणामेवाडमिच्छत्तमहामवतारणतरिया-मिथ्यात्वमहार्णवतारणतरिका
यमतिप्रसङ्गलक्षणो दोषः, इत्यभिप्रायवता संसारी इति
विशेषणमकारि । एतदुक्तं भवति-'संशयादयोऽशानम् ,निस्त्री० । कुवासनोदधिपरमयाने, दर्श०५ तत्त्व ।
र्णयस्त्ववाधितो ज्ञानम्' इति तावलोकव्यवहारस्थितिः । मिच्छत्तमहामोहंधयारमृढ--मिथ्यात्वमहामोहान्धकारमूढ- यदि च-भवता संशयादीनामपि झामरूपता व्यवस्थाप्यते त्रिशमहाँश्चासौ मोहश्च महामोहः,मिथ्यात्वमेव महामोहस्त- तर्हि समुच्छिन्नोऽयमज्ञानव्यवहारः, ततः कथं नाऽतिप्रसस्य तस्मात्तेन वाऽन्धकारं सम्यक्त्वस्यावरणं तमिस्तेन वा का?, दृश्यते च लोकेऽज्ञानव्यवहारः, स कथं नीयते? मूढो मिथ्यात्वमहामोहाऽन्धकारमूढः। मिथ्यादृष्टी, दर्श०१
इति । अत्रोत्तरमाह-(मिच्छद्दिट्ठीणमित्यादि) मिथ्यातत्त्व।
टीनां सम्बन्धिनस्ते संशयविपर्ययाऽनध्यवसायाः, निर्णयमिच्छत्ताहिणिवेस-मिथ्यात्वाभिनिवेश-पुंशमिथ्यात्वा मि श्वाशानम् , इतरेषां तु सम्यग्दृष्टीनां सम्बधिनस्ते शानम् , ध्यादर्शनोदयात् योऽभिनिवेश श्राग्रहः स तथा। भ० ६ श.
इति नाऽज्ञानव्यवहारोच्छेदः । अयमभिप्राय:-लोकव्यवहार३३ उ० । विपर्यासे, स्था० ४ ठा०४ उ० ।
रूढो ज्ञानाऽझानव्यवहारोऽत्र न विवक्षितः, किन्तु-श्रागमा
भिप्रायरूढो नैश्चयिकः। श्रागमे च संशयादिरूपं, निश्चमिच्छदिदि-मिथ्यादृष्टि-पुं० । मिथ्या विपर्यासवती जिना
यरूपं वा मिथ्यारहेः सर्वमप्यमानम् , सम्यग्दृष्टस्तु तदेव भिहितार्थसार्थाश्रद्धानवती दृष्टिदर्शनं यस्य सः । मिथ्या
सर्व शानम् , इत्येवं झानाऽज्ञानव्यवहारो रूढः। ततश्च यत्वमोहनीयकर्मोदयादरुचितजिनवचने , स. ८ सम० ।
दादौ संशयादित्येनाऽवग्रहादीनामझानत्वं प्रेरितम् , तदयुमिथ्या विपरीता दृष्टिर्यस्य स मिथ्यावृष्टिः । नं० । उदितमि
कम् , न हि संशयादित्वमशानभावस्य निमित्तमागमविचारे, थ्यात्वमोहनीयविशेषे , स० १४ सम० । विपर्यस्तरुचौ, प
किन्तु-मिथ्याष्टिसम्बन्धित्वम् , तह नास्ति , सञ्चा० १२ विव० । शाफ्यादिशासनस्थे, वृ०१ उ०। दर्श० ।
म्यग्दृष्टिसम्बन्धिनामेवाऽवग्रहादीनामिह विचारयितुमुपअज्ञाननियतक्रियावादिके,सूत्र०१श्रु०११०२ उ० । प्रशा० ।
क्रान्तत्वात् , इति भावः, इति गाथार्थः । विशे०। “ सम्मविपरीतबोधे, औ० । सूत्र० । स्था० । उत्त।
हिट्ठिपरिग्गहियं सम्मसुयं , मिच्छदिटिपरिग्गहियं मिच्छमिथ्यादृष्टः स्वरूपमाह
सुर्य" वृ०१ उ०। मिच्छद्दिट्ठी नियमा, उवइटुं पवयणं न सद्दहइ ।
तद् यथेह प्रदीपस्य, स्वच्छाऽभ्रपटलैगृहम् । सद्दहइ असब्मावं, उवइटुं रख अणुवइद॥ २५॥ न करोत्यावृति काश्चि-देवमेतद्रवेरपि ॥ १ ॥
पवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org