________________
( ३ ) अभिधान राजेन्द्रः ।
मउच
द्राणायाम्, वाच० ।
33
मउ- देशी- दीने, दे० ना० ६ वर्ग ११४ गाथा । मउईया मृडीका स्त्री० मृदु-कन् श्रचा० १ श्रु० २ श्र० ५ उ० । मउड - मुकुट - न० । पुं० । “उतो मुकुलाऽऽदिष्वत्॥८१॥१०७॥ इति प्राकृतसूत्रेणादेरुकारस्यात् । प्रा० १ पाद किरीटे, शा० १ ० १ ० । सूत्र० | प्रब० । श्र० । मस्तकाऽऽभरणविशेषे च । रा० । प्रश्न० । ० म० । मुकुटं सुवर्णा 55दिमयशेखरक इति । श्र० । सूत्र० । विपा० । मुकुटाश्चतुरस्राः शेखरविशेषाः, किरोटास्त एवं शिखरजययुक्ताः । श्री० । प्रज्ञा० । जी० । कल्प० । श्रा० चू० । आ० म० भ० श्रअलिमुकुलिते उत्थिते बाहुद्वये च । अञ्जलिमुकुलितं बाहुद्वयमुच्छ्रितं मुकुट उच्यते, स च हस्तद्वयप्रमाणः । यदाह कृत्-" उस दोरवणीपमागतो हो मुणेयब्यो । " बृ० ४ उ० । ( ओोडेलकोश- गुजराती ) "कबरी कुंतलहारो, धम्मिल्लो के सहत्थो मउडो ( ३ ) " पाइ० ना० ५७ गाथा । किरीटे, " मडली मउडो किरीटो य ( २५१ ) पाइ० ना० ११६ गाथा । मउडट्ठाण – मुकुटस्थान- न० । मस्तकप्रदेशे च । स०३४ सम० मउदितसिर मुकुटदीप्तशिरम् पुं० मुकुटेन दीप्तं शिरो य स्य सः । तस्मिन् कल्प० १ अधि० ३ क्षण | मउडी - देशी- जूटे, दे० ना० ६ वर्ग ११७ गाथा । मउडीकड - मुकुटी (मौली) कृत- पुं० [अवद्धपरिधानकच्छे स० ११ सम० | उपा० । परिधानवासोऽञ्चलद्वयं कटीप्रदेशेनाऽ बलम्बयति, अग्रे पृष्ठे चोन्मुक्तकच्छो भवति । दशा० ६ ० । मण - मौन न० सुनेर्भावः मुनि- "ः पौरा358 च” ॥८|१|१६२ ॥ इति प्राकृतसूत्रेणौकारस्य श्रउरादेशः । प्रा० १ पाद । वाग्व्यापारराहित्ये, वाच० । मौनं वाक्संयमः । श्रा० म०१ अ० । श्राचा०|व्य०। प्रति० । श्राव०। सूत्र०] स्था०| "मूत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम् । सम्ध्यादि कम्मै पूजां च प्रकुर्यात्पच मीनचान् ॥ १ ॥ " ५०२ अधि० मुनेरिदं मीनं, सुभावो वा मौनम् । श्राचा० १ ० श्र० ४ उ० । संयमे, श्राचा० १ श्रु० २ श्र० ६ उ० । सूत्र उत्त० । संयमानुष्ठाने, श्राचा० १०५ श्र० ३ उ० । मौनमशेषसायद्यानुष्ठानवर्जनम् श्राचा० १ ० ४ ०३३० । “सुलभ वागनुच्चारं, मौनमेकेन्द्रियेष्वपि । पुलेप्यप्रवृत्तिस्तु योगनां मौनमुत्तमम् । " अष्ट०१८ अष्ट० । मुनीनामाचारे, उत्त० १४ श्र० । साधुधर्मे, उत्त० १४ श्र० । सम्यक्त्वे, ध० १ अधि० । प्रति० ॥ मुनेः कम्म मौनम् । तच्च सम्यरूचारि श्रमिति । उत्त० १५ श्र० ।
,
।
।
जं मोणं तं सम्मं, जं सम्मं तमिह होइ मोणं ति । निच्छयो इयरस्स उ, सम्मं सम्मत्तहेऊ वि ॥ ६१॥ मन्यते जगतत्रिकालावस्थामिति मुनिस्तपस्वी, तद्भायो मौनमविकलं मुनिवृत्तमित्यर्थः यन्मीनं तत् सम्व सम्प त्वं यत् सम्यक्त्वं तदिह भवति मौनमिति । उक्तं 'जं मोग ति पासहा, तं सम्म ति पासहा, जे सम्म ति पासा मोति पासा।" इत्यादि नि अपतः परमार्थेन निश्चयनयमतेनैव एतदेवमिति" जो
चाचा
Jain Education International
मउयहिपय
जहवार्य न कुरा मिच्छतिम्रो को यमितं परस्य सकं जमायो ॥ १ ॥ " इत्यादिवचनप्रामाण्याद् । इतरस्य तु व्यवहारनयस्य सम्यक्त्वं, सम्यक्त्वहेतुरप्यईच्छाशनमीत्यादि, कारणे कार्योपचारात् । भ्र० ।
तथा
जं सम्मं ति पासहा, तं मोखं ति पासहा, जं मोखं ति पासहा, तं सम्मं ति पासहा ॥
( समं ति पासह इत्यादि) सम्यगिति सम्यग्ज्ञानं स म्यत्वं वा तत्सहचरितम् अनयोः सह भाषादेकग्रहले जितीयहणं न्याय्यं यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तद मुनेभयो मौनं सेवमानुष्ठानमित्येतत्पश्यतः यच्च मौनमिस्येतत्पश्यत तत् सम्यग्ज्ञानं नैश्वयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् । सम्यकत्वस्य चाभिव्यक्रिकार सत्वात्सम्यक्त्वज्ञानचरणानामेकता यचमेवेति भावार्थः । सर्वशोक्ले प्रवचने च । श्रचा० १ ० ५ श्र० ३ उ० । | मउणचरय - मौनचरक पुं० मीनं-मौनवतं तेन चरति मी. नचरकः । स्था० ५ ठा० १ उ० । परिवाजकभेदे, चौ० । मउरापय-मौनपद-न० मुनीनामिदं मीनम् । तच्च तत्पदं च मौनपदम् । संयमे, सूत्र० १ ० १३ श्र० । मणिंद - मौनीन्द्र- पुं० । वीतरागे, वीतरागप्रवचने च । न० ।
द्वा० ८ द्वा० ।
मउसिंदपय - मौनीन्द्रपद - १० । संयमे, सूत्र० १० २०२ उ० । सर्वक्षप्रणीते मार्गेच । सूत्र० १० १३ श्र० । मउय - मृदुक - त्रि० । कोमले, श्राचा० १ श्रु० ५ ० ६ उ० । श्री० । व्य० ॥ भ० रा० । श्राव० । उत्त० । जी० । मृदुकं मार्दवगुणोपेतमकर्कशम् । जं० २वक्ष० । ० । श्री० । मृदुनेष्टस्वरेण । गेयदुने एस्वरेण यज्ञीयते सम्मृदुकम् अनुः । मधुरस्वरे - भेदे च । स्था० ७ ठा० । "कोमलय सुहफंसं, सोमालं पेलवं मउयं (१५६) " पाइ०ना० ८८ गाथा ।
मउयत्तया - मृदुत्व - न० । " त्वादेः सः " ॥ ८।२ । १७२ ॥ इति प्राकृतसूत्रेण क्त्वान्तात्तल् । मार्दवे, प्रा० २ पाद । मडयफासणाम- मृदुकस्पर्शनामन् - १० । नामकम्मैमेवे, पद् दयाज्जन्तुशरीरं इंसकताऽदिवन्दु भवति तन्दुस्पर्शनाम । कर्म्म० १ कर्म० ।
मउयफासपरिणय- मृदुकस्पर्शपरिणत त्रि०। हंसरुताऽदिकत्स्पर्शपरिणतभेदे, प्रज्ञा० १ पद । मउयरिभियपयसंचार- मृदुकरिभितपदसंचार मृदु मृदुना स्वरेण युक्तं न निष्ठुरेण तथा यत्र स्वराक्षरेषु घोलनास्वरविशेषेषु संचरन् रागे तीव्रता प्रतिभासते स पदसंचारो रिभित उच्यते मृदुरिमितः परेषु गेयनिवजेषु संचारो यत्र रोये तत् सुदुरिभितपदसंचारम्यमे जी० ३ प्रति० ४ अधि० । स्था० । मडपहियय-मृदुकहृदय-पुं० कुण्डलपथकुण्डलपर्व तस्थे स्वनामच्या नागकुमारे द्वी० ।
For Private & Personal Use Only
www.jainelibrary.org