________________
महदंसण अभिधानराजेन्द्रः।
मउंद स्य परिच्छेदनं मतिदर्शनम् । बुद्धः परिच्छेदने, बुद्धया उ०२ प्रक० । “ मलमहल पंकमाला, धूलीमहला न ते नरा प्रमेयस्य परिच्छेदने च । भ० १५ श०।
मइला । जे पावकम्ममइला, ते मला जीवलोयम्मि ॥१॥" मइनाण-मतिज्ञान-नायतेऽनेनेति मानं मतिरूपं शान म- ध० र० १ अधि० १० गुण । दूषिते, कृशे च । अन्धकारे , तिक्षानम् । विशे। श्राभिनिवोधिकमाने, श्रा० चू० १ ० । "कालं मइलं जे पि य, वियाण तं अंधयारं ति।" सूत्र०१ प्रवाकर्मपं० सं० नंगा विशेद्रव्यभावेन्द्रियाऽऽलो- श्रु० ११०१ उ० । अस्वच्छ, “ मइल मलीमसं (९०१)" कमतिझानाऽऽवरणक्षयोपशमाऽऽदिसामग्रीप्रभवरूपाऽऽदि- पाइ० ना० २५६ गाथा । कलकल-गततेजसोः, देना०६ विषयग्रहणपरिणतिश्चावग्रहाऽऽदिरूपा मतिज्ञानशब्दवाच्य- | वर्ग १४२ गाथा। तामश्नुते । सम्म० २ काण्ड ।
| मइलण-मलिनन-न । मालिन्यकरणे, “परदारं , गच्छति विउ-मतिज्ञानवित-त्रि० । मतिज्ञानेन वैत्तीति म | ति मालि ति।" प्रश्न०२ आश्र० द्वार । स्था। तिज्ञानविद् । मतिज्ञानेन वेदितरि, विशे।
| मइलणा-मलिनना-स्त्री०। प्रतिसेवायाम् , प्रतिसेवनाया महनाणावरण-मतिज्ञानाऽऽवरण-न०ा मतिज्ञानमावियते ये-| एकाथिकान्यधिकृत्य-"पडिसेवणा मालणा।" ओघ०। न तत् मतिज्ञानाऽऽवरणम् । शानाऽऽवरणीयकर्मभेदे, पं० मइलारंभिण-मलिनाऽऽरम्भिन्-पु०। गृहस्थे, "करोति मलिसं०५द्वार।
नाऽऽरम्भी।" ध०२ श्राधः । महनाणिन)-मतिज्ञानिन--पुं० । आभिनियोधिकशानिनि,
| मइलिय-मलिनित-त्रि० । शरीराऽऽदिमलेन क्लेदिते, पिं०। विशे।
कठिनमलयुक्त च । भ०६ श०३ उ०। मइपत्तिया-मतिप्राप्तिका-स्त्री० । आचार्य्यरोहणात् निर्गत-|
| मइल्लिया-मतल्लिका-स्त्री० । तेतलिपुरस्थकनकरथनृपतेरमास्योद्देहगणस्य चतसृषु शाखासु स्वनामख्यातायां तृतीयशाखायाम् , कल्प०२ अधि०८ क्षण।
त्यस्य तेतलिपुत्रस्य पोट्टिलायां भाव्यामुत्पन्नायां स्वनाममइभंग-मतिभङ्ग-पुं०। मतेर्बुद्धेभङ्गो विनाशो मतिभः। बुद्ध
ख्यातायां दारिकायाम् , शा०१ श्रु०१४ प० । ( वक्तव्यता
'तेतलि' शब्द चतुर्थभागे २३५३ पृष्ठे गता।) विस्मृतौ, स्था० १० ठा।
मइविगप्पणाविगप्प-मतिविकल्पनाविकल्प-पुं । मतिबुद्धिमइभंगदोस-मतिभङ्गन्दोष-पुं०। मतेर्बुद्धेर्भङ्गो विनाशो विस्मृः। त्यादिलक्षणो दोषो मतिभङ्गदोषः । दोषभेदे, स्था० १० ठा०।।
स्तस्या विकल्पना विकल्पः क्लृप्तिभेदस्तथा। बुद्धेः क्लुप्तिभे
दे, औ०। मइमंत-मतिमत-पुं० । मननं मतिः सर्वपदार्थज्ञानम् , तद्विद्यते यस्यासौ तथा। केवलिनि,आचा० १श्रु०८ अ० १ उ०।
मइविहल-मतिविह्वल-पुं० । जयपुरनगरस्थस्य विक्रमसेननृआषासूत्र० सानान्विते,प्राचा०११०६ अ०४ उ०। मतिर
पतेः स्वनामख्याते मान्त्रिणि, दर्श० ३ तत्त्व । स्यास्तीति मतिमान् । विदुषि, प्राचा०११०१०५ उ० मइसंघडणा-मतिसंघटना-स्त्री० । मतेः-मतिझानस्य संघपश्चाधामतिमान् श्रुतसंस्कृतबुद्धिः। श्राचा० १७०२ टना रचना, मत्या बुद्धया वा संघटना रचना तथा ।मानस्य १०५ उ० । विवेकिनि, सूत्र० १७० ३ ० ४ उ० ।। रचनायाम् , बुद्धथा रचनायां च । सूत्र०१७०१०१उ०। प्राचा० । बुद्धिमति, दर्श० १ तत्त्व । मननं मतिः। सा | मइसंपया-मतिसंपद्-स्त्री०। संपर्दोदे, दशा०४ अ०। ध० शोभना यस्यासौ मतिमान् । प्रशंसायां मतुप् । शोभनम- | र०। स्था० । प्रव । ( मतिसंपद्भेदाः 'गणिसंपया ' शब्दे तियुक्ने, सूत्र. १ श्रु० १० अ०।
तृतीयभागे ८२६ पृष्ठे गताः) सोही देशी-सुरायाम, दे० ना०६ वगे ११३ गाथा। इसहिय-मतिसहित-त्रि०। मत्यनुगते, " मातसहित तिवा, मइय-मतिक-न० । उप्तबीजाऽऽच्छादनसाधने काष्ठमये वस्तु |
मतिअणुगतं ति वा एगटुं।" श्रा० चू० ११०। विशेष, मतिकमुप्तबीजाऽऽच्छादनम् । दश० ७०।मतिकं
तक मइसार-मतिसार-पुं० । जम्बूद्वीपाऽपरविदेहपुष्करविजयचयेन कृष्टा क्षेत्रं मृद्यते । प्रश्न० १ सम्ब० द्वार।
म्पानगरीस्थस्य सुरसिद्धनृपतेः खनामख्याते मन्त्रिणि,"पहले मइरा-मदिरा-स्त्री०। मद-किरन् । “माध्वकिं पानसं द्राक्ष,
जम्बूदीवे दीवे अवरविदेहे पुक्खरविजए चंपाए णयरीए सुर खार्जूरं तालमैक्षवम् । मैरेयं माक्षिकं टाकं मधूकं नारिके
सिद्धो नाम राया, मइसारो नाम मंती हुत्था।" ती०६ कल्प। लजम् ॥ १॥ मुख्यमन्त्रविकारोत्थ, मद्यानि द्वादशैव तु।"
महसूयग-मतिसूचक-पुं०। पापे, “रहसंच अणरहस्सं. कर इत्युक्ते मद्यसामान्ये, वाच० । वारुण्याम् , ग० १ अधिः ।
महसूयगो पुरिसो।"पं० भा०४ कल्प । पं० चू०। "कायंवरी पसरणा, हाला तह वारुणी महरा । " पाइ०
महहर-देशी-ग्रामप्रधाने, देना०६ वर्ग १२२ गाथा। ना०६४ गाथा । मत्तखजने च । रक्तखदिरे, पुं० । वाचा | मइहर-दशा मइरेय-मैरैय-न०। वारुण्याम् , “ मारे महुवारो, सीह | मई-देशी-भधे, दे ना ६ वर्ग ११३ गाथा।
सरो मह अवक्करसो (१०७)" पाइना०६४ गाथा। मउ-मृद-वि०।मृ-दुः। कोमले,अनु० । कर्म०। ज्योगकल्प। मइल-मलिन-त्रि० । मल-अस्त्यर्थे इनच् । मलीमसे, प्रश्न मउंद-मुकुन्द-पुं० । बलदेवे, “मउंदमहो वा ।” रा० । वाद्य३ आश्रद्वार। “मलो जस्स विज्जा तं मइल।" नि०यू० विशेषे च । “महामउंदसंठाणसंठिए।" भ०२ श०८ उ०। १ उ०। तं० । मलिनः शरीरेण वस्सर्वा मलीमसः । १. १] पश्चा० । प्राचा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org