________________
॥ श्री वीतरागो जयति ॥
श्रीअभिधानराजेन्दः।
मिग्विद्धमाणमार्मि, नमिऊण जिणागमस्स गहिऊण । सारं छठे भागे, भवियजणसुहावहं वोच्छं ॥१॥
ON--
मइदंसण
श्रो. अविच्चुई धारणा तस्स ॥१॥” इति । तथा अरजरम्। उदकुम्भोऽलञ्जरमिति यत्प्रसिद्धं तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधरणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच अरजरोदकं हि संक्षिप्तं शीघ्र निष्ठितं चेति । विदरो-नदीपुलिनाऽऽदौ जलार्थो गर्तः, तत्र यदुदकं तत्समानाऽल्पत्वादपरापरार्थोहनमात्रसमर्थत्वाद् झगित्यनिष्ठितत्वाच्च, तदुदकं.
ह्यल्पं तथाऽपरापरमपमल्पं स्यन्दते , अत एव क्षिप्रमम-म-पुं०।मा-कः । यमे, समये, मधुसूदने, वाच० । मन्त्रे, निष्ठितञ्चेति , सरउदकसमाना तु विपुलत्वात् बहुजनोपमन्दिरे, माने, सूर्य, चन्द्रे, शिवे, विधौ, मायाचिनि, वृथा-|
कारित्वादनिष्ठितत्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वामन्त्रे,मारणे, प्रतिदाने, एका० । स्त्रीकण्ठे, बह्री, सत्यवादे,
दिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यजडे, कष्ट, सत्साक्षिणि, मदे, कपिलवणे, पिङ्गलवणे, बन्धने
न्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च , सागरजलस्यापि च । एका। मौलौ, मोघवृत्ती, नपुंसकजने च । न । एका० ।
ह्येवम्भूतत्वादिति । स्था० ४ ठा० ४ उ०। “सच्छंदबुद्धि
मइविगप्पियं ।” तत्रावग्रहे बुद्धिः, अपायधारणे मतिः। नं०। मन-मद-पुं० । अहङ्कार, “ अवलेोऽहंकारो, मो|
मनुते-अवगच्छति जगत्त्रयं कालत्रयोपेतं यया सा तथा । मरहो मरप्फरो दप्पो।" (८६) पाइ० ना० ५५ गाथा।
सूत्र०१ श्रु०६ १० । लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रमाई-देशी-शिरोमालायाम् , दे० ना०६ वर्ग ११५ गाथा।
कृष्टातीतानागतवर्तमानपदार्थाऽऽविर्भावके केवलज्ञाने च । मह-मति-स्त्री० । मन-क्लिन् । मननं मतिः । ज्ञाने, अवधिमनः
सूत्र. १ श्रु० ११ अ० । आचा० । प्रातिभबोधे, प्राचा पर्यायकेवलजातिस्मरणभेदाच्चतुर्धा । श्राचा०१ श्रु०१ श्र० १ श्रु०५ अ०६ उ० । अध्यवसाये, आचा० १ ० ८ अ० १ उ०। शानं० । मननं मतिरववोधः । सा च मतिज्ञाना- 5 उ० । मतिरवायो, निश्चय इत्यर्थः । स०५ अङ्ग । परवाउऽदि पञ्चधेति । प्राचा०१ श्रु०१०१ उ० । श्रा० म०। द्युपन्यस्तसाधनस्यापूर्वापूर्वदृषणोहाऽऽत्मके शानविशेष, वृ० सूत्र०। मननं मतिः। पदार्थचिन्ताऽऽन्मके मानसे व्या ५ उ० । मननं मतिः । यद्वा-मन्यते इन्द्रियमनोद्वारेण नियनं पारे.प्राचा०१७०५ अ०६ उ० । कश्चिदर्थपरिच्छित्तावपि वस्तु परिच्छिद्यतेऽनयति मतिः । योग्यदेशावस्थितवस्तुविसूक्ष्मधर्माऽऽलोचनरुपायां बुद्धौ, न० । विशे० । बुद्धौ, स० षये इन्द्रियमनोनिमित्तावगमविशेषे, कर्म०४ कर्म० । प्रव० । ११ अङ्ग । श्राचा० । स्था० । सूत्र० । अवबोधशक्ती, विशे० । मइअ-देशी-भर्सिते, देना०६ वर्ग १४ गाथा। अभिनिवेशे, दश ६ अ०२ उ० । मनसि च । सूत्र०१ श्रु०४ | | मइअन्नाण-मत्यज्ञान-न० । मिथ्यादृमतिशाने, “मिच्छअ०२ उ०। इच्छायाम् , स्मृतौ, तिच् । शाकभेदे च । वाच०। | द्दिहिस्स मई मइअन्नाणं ।" प्रा० चू०१ अ०। आभिनिबोधिकज्ञाने, स्था०६ ठा० । श्रा० चू० । प्रव० । (त
मइअनाणस्सणं भंते ! केवइए विसए पएणते? गोयमा! द्वक्तव्यता 'श्राभिणिबोहियणाण' शब्दे द्वितीयभागे २५५ पृष्ठे गता) बुद्धौ , " मेहा मई मनीसा, विनाणं धी चिई बुद्धी।"
से समासो चउब्बिहे पएणते । तंजहा-दबो, खेत्तो, (४२) पाइ० ना० ३१ गाथा। मतिः स्मृतिः संज्ञा चिन्ताऽभि
कालो, भावो। दव्बोणं मइअण्णाणी मइअण्णाणनिबोध इत्यनान्तरम्। सम्म० २ काण्ड । प्राचा।
परिगयाइं दव्वाइं जाणइ, पासइ, एवं० जाव भावओ मइचउब्विहा मई पएणत्ता । तं जहा-उग्गहमई,ईहामई, अ
अण्णाणी मइअण्णाणपरिगए भावे जाणइ, पासइ । वायमई, धारणामई । अहवा-चउबिहा मई पएणत्ता । तं
(मइअण्णाणस्लेत्यादि) (मइ अण्णाणपरिगयाई ति) मत्य
ज्ञानेन मिथ्यादर्शनसंवलितेनावग्रहाऽऽदिनोत्पत्तिक्यादिना जहा-अरंजरोदगसमाणा, वियरोदगसमाणा, सरोदगस- | च परिगतानि-विषयीकृतानि द्रव्याणि यानि तानि तथा , माणा, सागरोदगसमाणा ॥ ३६४ ॥
जानात्यवायाऽऽदिना पश्यत्यवग्रहादिना । भ०८ श०२ उ० । मनने मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानि-मइप्रोग्गह-मत्यवग्रह-पुं०। भावावग्रहमेदे, प्राचा०२ श्रु०२ द्देश्यस्य रूपाऽऽदेरेव इति प्रथमतो ग्रहण परिच्छदेनमव- | चू० ७ अ० १ उ०। ग्रहः, स एव मतिरवग्रहमतिः, एवं सर्वत्र, नवरं तदर्थविशे
मइंद-मृगेन्द्र-पुं०। मृगेषु इन्द्र इव सिंह, वाच ।। षाऽऽलोचनमीहा, प्रक्रान्तार्थविशेषनिश्चयोऽवायः, अवग- | तार्थविशेषधरणं धारणति । उक्तं च-" सामन्नत्था
| मइगुण-मतिगुण-पुं । बुद्धिपर्याये, स०२ अङ्ग। बग्गह-णमोन्गहो भेयमग्गहणमिहेहा । तस्मावगमोऽवा-मइदंसण-मतिदर्शन-न० । मतेवुद्धर्मत्या वा दर्शनं प्रमेय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org