________________
मडर अभिधानराजेन्द्रः।
मंस्वावंत मउर-मुकुल-पुं०म० उतोमुकुलाऽऽदिष्वत्" ।८।१।१७०॥ | दृशे, "मयूरचन्द्रकाऽऽकारं, नीललोहितमामुरम् । प्रपश्यइति प्राकृतसूत्रेणाऽदेरुकारस्याऽत्वम् । प्रा०१ पाद । कुछ- न्ति प्रदीपाऽऽदे-मण्डलं मन्दचक्षुषः ॥१॥" पो०५विवा मले, कलिकायाम् , औ० । “ कुंचल-कुंपल-कोरय
मऊरापिच्छ-मयूरपिच्छ-न । मयूरपुच्छे,“ मोरपिच्छकयमुछारय-कलित्रा उ मउलं ति (८८)" पाइ० ना० ५४
द्धयं" कल्प० १ अधि० ३ क्षण। गाथा । रा०। देहे, आत्मनि च । वाच० । अपामार्गे, देख्ना० ६ वर्ग ११८ गाथा।
मऊरसिहा-मयूरशिखा-स्त्री०। मयूरस्येव शिखाऽस्याः। स्वमउल-मुकुल-पुं०। न० । 'मउर' शब्दार्थे, प्रा०१ पाद ।
नामख्याते महौषधिभेदे, ती० ६ कल्प । मयूरचूडाऽऽदयो:
प्यत्र । वाच०। मउलि-मौली-पुं० । स्त्री० । मूलस्यादूरभवः इश् । चूडा.
मऊह-मयूख-पुंoामाङ्-उख मयाऽऽदेशः। “न वा मयूख-लकयाम्,किरीटे,"अउः पौराऽऽदौ च"॥८।१।१६२॥ इति
ण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार-कुतूहलोप्राकृतसूत्रेणीकारस्याऽउरादेशः। प्रा०१ पाद । मौलिः शेखर
दूखलो-लूखले" ॥८१३१७१॥इति प्राकृतसूत्रेणाऽऽदेः स्वरस्य इति । स्था० ८ ठा० । मौलिर्मुकुटविशेषः । उपा० २
परेण सस्वरव्य अनेन सह श्रोद्वा । प्रा० १ पाद । विपि, अ० । मौलिः शिरोवेष्टनविशेषः । ध०२ अधिः । संयतके
किरणे, शिखायाम्, शोभायां च । वाच० "अंसू रस्सी शेषु च। अशोकवृक्ष, पुं०। भूमी, स्त्री०। डीए । वाच।
पाया, करा मऊहा गभत्थिणो किरणा।" (७३) पाह० ना. मउलि (ण)-मुकुलिन-पुं०। मुकुलं फणाविरहयोग्या शरीरावयवविशेषाऽऽकृतिः, सा विद्यते यस्य स मुकुली। फणा, | मं-मा-श्रव्य "एवं-परं-सम-ध्रुवं मा-मनाक् एम्ब पर स. करणशक्निविकले अहिभेदे, प्रज्ञा०१ पद । प्रश्न । किरीटे,
माणु ध्रुव मं मणाउं" |४१८॥ इति प्राकृतसूत्रेणापभ्रंशे "मउलो मउडो किरीडो य (२५१)" पाइ० ना० ११५ गाथा ।
मा इत्यस्य में इत्यादेशः । प्रा० ४ पाद । निषेधे, वाच । से किं तं मउलिणो ? । मउलिणो अणेगविहा पएणत्ता । तं |
| मंकारअणुओग--मकारानुयोग-पुं० । अनुस्वारोऽलाक्षाणको जहा-दिब्बागा, गोणसा, कसाहीया, वइउला, चित्तलिणो, मकर
| मकार इत्यर्थः, तस्यानुयोगो मकारानुयोगः । शुद्धवागनुयोमंडलियो,मालिणो, अही, अहिसलागा, वासपडागा, जे गभेदे, मकारानुयोगो यथा-" समणं वा महाणं व ति।" यावरणे तहप्पगारा, सेत्तं मउलिणो॥
सूत्रे माशब्दो निषेधे । अथवा-"जेणामेव समणे भगवं
महावीरे तेणामेवेति ।" अत्र सूत्रे आगमिक एव, येनैवेत्यएतेऽपि लोकतोऽवसेयाः। प्रशा० १ पद । जी० ।
नेनैव विवक्षितप्रतीतेः । स्था० १० ठा० । मउलिय-मुकुलित-त्रि० । मुकुलं-कुडमलम्-कलिका संजाता
मंकुणहत्थि ( )-मत्कुणहस्तिन--पुं० । गण्डीपदजन्तुभेदे, अस्येति मुकुलितः। कलिकोपेते, रा०। श्राव० । जं०। मुकुला
| प्रज्ञा० १ पद। 5ऽकृतीकृते च । औ०। "अंजलिमडलियहत्था।" श्रा०म०१ अ०। “संवेल्लिअंमउलिअं।" पाइ० ना०१८२ गाथा ।
मंख-मख-पुं०। चित्रफलव्यग्रकरे भिक्षुकविशेषे, भ० १५ मउली-देशी-हदयरसोच्छलने, दे ना०६ वर्ग ११५ गाथा ।
श। मङ्खाचित्रफलकहस्ता भिक्षुका गौरीपुत्र इति प्रसि
द्धाः। कल्प०१ अधि०५ क्षण। अनु० । शा। प्रश्न। जं०। मऊ-देशी-पर्वते, दे० ना० ६ वर्ग ११३ गाथा ।
रा०। श्रीश्रा० म० । श्रा० ० । पृ० । स्था० । मडवः मऊर-मयूर-पुं० । मी-उरन् । लोमपक्षिभेदे, प्रशा० १ पद ।
केदारको यः पीठमुपदर्श्य लोकमावर्जयति । पि० । अण्डे, षो । मयूराः स्वकलापवर्जिता इति । प्रश्न० १ आश्र०
दे० ना०६वर्ग ११२ गाथा। द्वार । प्रा० । रा०। स्था० । “मोरं केकाइराणं ।" अनु० । मो
| मखत-नक्षत-त्रि० । म्रक्षणं कुर्वति, नि०पू०१७ ३० । रग्गावाह वा । रा०। प्रशा०। जं० । खियां ङीष् । विद्याभेदे मंखपेक्खा-मखप्रेक्षा-स्त्री० । ये चित्रपट्टिकाऽऽदिहस्ता च । सा हि मयूरीरूपेण प्रतिवादिप्रयुक्ता वादिनमुपसर्ग- भिक्षां चरन्ति ते मयाः , तेषां प्रेक्षा मलप्रेक्षा । मङ्गप्रेक्षणे, यतीति । कल्प०२ अधि०८ क्षण । श्रा०क०। अनु०। जी०।। जी०३ प्रति ४ अधिक। मऊरंग-मयराड-पुं०।निधिस्थापके स्वनामख्याते राजनि, मंखलि-मड-खलि-पुं०। गोशालकपितरि, मजस्वल्यभिधाने नि० चू०१३ उ०।
मङ्खे , स्था० १० ठा० । " गोसालस्स मस्खलिपुत्तस्स मऊरंगलिया-मयूराङ्गचलिका-स्त्री० । अाभरणविशेष, मंखलिणामे मंखे पिया होत्था।" भ० १५ श० । कल्प। व्य० ३ उ०।
श्रा० चू० । श्रा० म०। संथा। भ०। मऊरग-मयूरक-न० । स्वनामख्याते सनिवेशे, यत्र कुण्डपु- मंखलिपुत्त-मङ्खलिपुत्र-पुं० । मङ्खल्यभिधानमहवपुत्रे रान्निगत्य भगवान् महावीरो गतः । स्था०१० ठा। कराड- गोशालके, संथा० । भ०। ले, बृ०४ उ०। मयूरपिच्छनिष्पन्ने संस्तारकाऽऽदौ च । त्रि०। मंखसिप्प-म-खशिल्प-पुं० । मजाकलायाम् , “मंसिप श्रप्राचा०२ श्रु०१०२ १०३ उ०।
हिजिनो।" प्रा०म०१०। मऊरचंदगागार-मयुरचन्द्रकाऽऽकार-त्रि० । मयूरचन्द्रकस- | मंखावत-प्रक्षयत-त्रि० । म्रक्षण कारयति, नि. चू०१७ ३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org