________________
(२६१) मालोहड अभिधानराजेन्द्रः।
मास णां पूर्वोपविष्टा एषा प्रतिक्षा एष हेतुरेतत्कारणमयमुपदे- ध्यम्तिर्यङ्वा अनन्तरमुदत्य माषोभविष्यति बद्धायुको येन शः । यत् तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे माषभवायुर्बद्धम् अभिमुखनामगोत्रो यो माषभवं समुत्पत्तुसति नो प्रतिगृह्णीयादिति । श्राचा०२ श्रु०१ चू० १ ० कामः समवहतः स्वदेशान् तत्र विक्षिपन् वर्तते । अथवा७ उ० स्था।
तव्यतिरिक्को द्रव्यमाषो द्विधा-(निव्वत्तिो यति) मूमास-माष-पुं०(उडद)धान्यभेदे, प्राचा०१श्रु०११०५उ० प्रा० लगुणनिर्वर्तनानिर्वर्तितः, उत्तरगुणनिर्वर्तनानिर्मितश्च । त. म० ज०। पञ्चभिर्गुआभिः परिमिते मानविशेष, तं०। प्रशा०।
त्र मूलगुणनिर्वर्तनानिर्वर्तितो नाम-येन जीवन तत्प्रथमतया माषा:
माषभवानुगतनामगोत्रकर्मोदयतो माषद्रव्यप्रायोग्यानि द्र. मासा ते भंते ! किं भक्खया, अभक्खेया। सोमिला!
व्याणि गृहीतानि, उत्तरगुणनिर्वर्तनानिवर्तितो माषस्तम्ब
चित्रकर्मणि लिखितः। (खेत्तम्मि इत्यादि ) यस्मिन् क्षेत्रे मामासा मे भक्खेया वि, अभक्खया वि।से केणऽटेणं-जा- षस्य वर्णना स माषक्षेत्रप्राधान्यविवक्षायां तत्क्षेत्रमाषः । व अभक्खेया वि । से नूणं ते सोमिला ! बंभन्नएसु नए
उपलक्षणमेतत् । तेन यस्मिन् क्षेत्र मासकल्पः क्रियते स मा. सु दुविहा मासा परमत्ता, तं जहा-दव्वमासा य, काल
सः क्षेत्रप्राधान्यविवक्षणात्तत्र क्षेत्रे मास इत्यपि द्रष्टव्यम् ।
तथा-यत्र काले यो मासो वर्ण्यते स कालप्रधानताविवक्षणामासा य । तत्थ णं जे ते कालमासा ते णं सावणाऽऽदीया
तत्कालमासः, अथवा-श्रावणभाद्रपदादिकः । यदि वा-स्वआसाढपज्जवसाणा दुवालस । तं जहा-सावणे भद्दवए लक्षणनिष्पन्नो नाक्षत्रादिकः पञ्चविधः-पञ्चभेदः कालमासः। आसोए कत्तिए मग्गसिरे पोसे माहे फागुणे चित्ते वइसाहे
(भाष्यकारः) तानेव भेदानुपदर्शयतिजेट्ठामूले आसाढे । ते णं समणाणं निग्गंथाणं अभक्खेया।
नक्खत्ते चंदेया, उउ आइच्चे य होइ बोधव्यो।। तत्थ णं जे दव्वमासा ते दुविहा परमत्ता,तं जहा-अत्थमासा
अभिवड्दिए य तत्तो, पंचविधो कालमासो उ ॥१५॥
नक्षत्रेषु भवो नाक्षत्रः। किमुक्तं भवति-चन्द्रश्चारं चरन् य, धरममासा य । तत्थ णं जे ते अत्थमासा ते दुविहा पण ता,
यावता कालेनाभिजित श्रारभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छतं जहा-सुवन्नमासा य, रुप्पमासा य । तेणं समणाणं
ति तत्कालप्रमाणो नाक्षत्रमासः। यदि वा-चन्द्रस्य नक्षत्रनिग्गंथाणं अभक्खेया। तत्थ णं जे ते धनमासा ते दुविहा मण्डले परिवर्तनतो निष्पन्न इत्युपचारतो मासोऽपि नक्षत्रपरमत्ता, तं जहा-सत्थपरिणया य, असत्थपरिणया य । एवं म् । तथा-(चंदेया इति) चन्द्रे भवश्चान्द्रः युगादौ श्रावणे जहा धनसरिसवा ०जाव से तेणऽटेणं जाव अभक्खेया
मासे बहुलपक्षप्रतिपद श्रारभ्य यावत्पौर्णमासीपरिसमाप्ति
स्तावत्कालप्रमाणश्चान्द्रो मासः। एकपौर्णमासीपरावर्तश्चावि। भ०१८ श०१० उ० ।
न्द्रो मास इति यावत् । अथवा-चन्द्रचारनिष्पन्नत्वादुपचामास-पुं० । पक्षद्वयात्मके कालविशेष, विशे० । श्रा० म०।
रतो मासोऽपि चन्द्रः। चः समुचये । दीर्घत्वमौर्षत्वात्, (उउ. भ०। अनु० । कल्प० । प्रव० । ०। कर्म० । स्था। इति) ऋतुः स च किल लोकरूड्या षष्टयहोरात्रप्रमाणो द्वि
इदानीं (भाष्यकारः) मासनिक्षेपप्ररूपणार्थमाह- मासात्मकस्तस्यार्द्धमपि मासः , अवयवे समुदायोपचारात् । नाम ठवणा दविए, खेत्ते काले तहेव भावे य । ऋतुरेव अर्थात्परिपूर्णत्रिंशदहोरात्रप्रमाणः । एष एव ऋतुमासस्स परूवणया, पगयं पुण कालमासेणं ॥१३॥
मासः कर्ममास इति वा, सावनमास इपि वा, व्यवाहियते । (नाम ति) मासशब्दसंबन्धात् नाममासः, एवं स्थापना
उक्नं च-"एस चेव उउमासो कम्ममासो सावणमासो भ
राणइ” इति । तथा-[श्रादिश्चे इति] श्रादित्यस्यायमादित्यः । मासः । (दविए त्ति) द्रव्यमासः, एवम् क्षेत्रमासकाल
प्रत्युत्तरपदयमादित्यदितेयोऽणपवादो वेति ण्यप्रत्ययः । मासी, भावमासश्च, एषा षड्डिधा मासस्य प्ररूपणता-प्ररू
व्यञ्जनात् यम्यन्तस्य सरूपे वा। इति पाक्षिकस्य एकस्य पणस्य-प्ररूपणशब्दस्य भावः-प्रवृत्तिनिमित्तं प्ररूपणता
यकारस्य लोपः । स चैकस्य दक्षिणायनस्योत्तरायणस्य वा प्ररूपणेत्यर्थः । प्रकृतमधिकारः पुनरत्र कालमासेन एष गा
व्यशीत्यधिकदिनशतप्रमाणस्य षष्ठभागमानः, यदि वा-माथासंक्षेपार्थः।
दित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्यादित्यः । (अभिसांप्रतमेनामेव गाथां विवरीषुर्नामस्थापने सुप्रतीतत्वाद-| वहिए य तत्तो इति) ततश्चतुर्थादादित्यान्मासादनन्तरः पञ्च नादृत्य (भाष्यकारः) द्रव्यमासादिव्याख्यानार्थमाह- मो मासोऽभिवद्धितः, अभिवदितो नाम मुख्यतस्त्रयोदशचदव्वे भव्वे निन्ध-त्तिो य खेत्तम्मि जम्मि वमणया। न्द्रमासप्रमाणः, संवत्सरे द्वादशचन्द्रमासप्रमाणात्संवत्सराकाले जहि वलिञ्जइ, नक्खत्तादीव पंचविहो ॥१४॥
देकेन मासेनामिद्धितत्वात् परं तद् द्वादशभागप्रमाणो माद्रव्यमासो द्विधा-अागमतो, नोश्रागमतश्च । तत्राऽऽगमतो
सोऽप्यवयवे समुदायोपचारादभिवद्धितः, एष पञ्चविधः का
लमासः । तुः पूरणार्थः । तदेवमुक्ता नामतो नाक्षत्रादयः पमासशब्दार्थज्ञाता तत्र चानुपयुक्तः, नोश्रागमतस्त्रिविधः, तद्य
चापि मासाः। था-सशरीरभव्यसरीरत नतिरिक्तश्च । तत्र शशरीरभव्यशरौरे प्राग्वत् । तद्वयतिरिक्तमाह-(दब्वे भव्ये निन्यत्तिो त्ति)
सांप्रतमेतेषामेव मासानां दिनपरिमाणमभिधिद्रव्ये मासो, भव्य इति भावी एकभविकादि । इह मास इति
त्सुस्तदानयनाय (भाध्यकारः) करणमाहरूपं प्राकृते माषशब्दस्यापि भवति । तत एकभविकादि
रिक्खाई मासाणं, करणमिणमं तु आणणोवाभो। 'त्र माषो द्रष्टव्यः । तत्र एकभविको नाम यो देवो मनु- जुगदिणरासि ठाविय, अहारसयातीसाई॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org