________________
(२६०) मालोहर अभिधानराजेन्द्रः।
मालोहड मालापताम्-मालावानी भिक्षां न प्रतिगृहन्ति संयता, उभयमालोहडं-मचादिसु-मञ्चश्रेणिस्थितः । अहवा-कुंडिपाठान्तरंबा-"इंदि मालोहंति," हन्दीत्युपप्रदर्शने । इति | मादिसु भूमिठितो अधोसिरा जं.अम्गतले हिट्टाउं जं उबारे सूत्रार्थः। दश०५१०१ उ०। पञ्चा। जीत।
तं जहणं, पीठगादिसु जं आरोढुं ओप्रारहतं सव्वं उकोसं । से मिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण
गाहाजायेजा असणं पाणं खाइमं साइमं खंधसि वा थंभंसि |
मिक्ख् जहालय गेरुत, उक्कोसयंमि नायव्यो । वा मंचंसि वा मालसि वा पासायंसि वा हम्मियतलंसि
अहिदसणमालपडणे, एवमादी भवे दोसा ॥ ४२ ॥ वा अमयरंसि वा तहप्पगारंसि वा अंतलिक्खजायंसि
सिकतो प्रोग्रारिउकामा साहुणा पडिसिद्धा तव्वनियट्ठा ।
गिराहा अहिणा डका मया,मालाश्रो श्रोआरिउकामा साहुणो या उवाणिक्खिते सिया तहप्पगारं मालोहडं असणं वा .
पडिसिद्धा, परिव्वाश्रो य वा ओतारेती पडिया जंतखीले जाव अफासुयं यो पडिग्गहेजा, केवली बूया-आयाणमे- | पोट्टं फाडियं मया । इमे उक्कोसे उदाहरणा। नि० चू० १७ पं असंजए मिक्खुपडियाए पीढं वा फलगं वा णिस्सेणि
उ०। पं० चू०। पं० भा०। ध०। ग०।
से भिक्खुवा मिक्खुणी वा० जाव समाणे से जं पुण जावा उदूहल वा माहछु, उस्सविय दुरूहेजा, से तत्थ दुरूहमाये पयलिज वा पवडिज वा से तत्थ पयलमाणे वा पव
णेजा असणं वा पाणं वा खाइमं वा साइमं वा कोठियातो उमारे वा हत्वं वा पायं वा बाहुं वा उरं वा उदरं वा सीसं
वा कोलेजातो वा असंजए भिक्खुपडियाए उक्कोजिय अववा ममतरं वा कार्यसि इंदियजालं लूसेज वा पाणाणि
उजिय ओहरिय आहट्ट दलएज्जा, तहप्पगारं असणं वा पाणं बा भवादिवा जीवाणि वा सत्ताणि वा अभिहणेज्ज वा
वाखाइमं साइमं वा लाभे संते णो पडिगाहेजा। (सूत्र-३७) विचासेन्जमा लेसिज्ज वा संघसेज्ज वा संघद्वेज्ज या प
निर्यदि पुनरेवंभूतमाहारं जानीयात् , तद्यथा-कोष्ठि
कातः मृन्मयकुशलसंस्थानायाः, तथा-(कोलेज्जाओ प्ति) रियावेज्ज वा किलामिज्ज वा ठाणाश्रो ठाणं संकामेज
अधोवृत्तखाताकारात् असंयतः भिक्षुप्रतिज्ञया-साधुमुद्दिश्य वा तं तहप्पगारं मालोहडं असणं वा पाणं वा खाइमं कोष्ठिकातः ( उक्कुन्जिय त्ति) ऊर्ध्वकायमुन्नम्य-तत कुब्जी वा साइमं वा लाभे संते सो पडिग्गहिज्जा।
भूय , तथा (कोलेजात्रो अवधज्जिय त्ति) अधोऽवनम्य, समिर्मिक्षाथै प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्या-|
तथा-(ओहरिय ति) तिरश्चीनो भूत्वा श्राहारमात्य द. हारं जानीयात् , तद्यथा-स्कन्धे अर्द्धप्राकारे, स्तम्भे
चात् , तश्च भिक्षुस्तथाप्रकारमधोमालाहतमितिकृत्वा लावा शैलदारुमयादौ , तथा-मञ्चके वा माले वा प्रासादे
भे सति न प्रतिगृह्णीयात् इति । वा हम्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते
अधुना पृथिवीकायमधिकृत्याऽऽहसमाहारः, उपनिक्षिप्तः-व्यवस्थापितो भवेत् , तं च त- से भिक्खू वा भिक्खुणी वा से जं पुण जाणजा असणं याप्रकारमाहारं मालाहतमिति मत्वा लाभे सति न प्रतिगृ- | वा पाणं वा खाइमं वा साइमं वा मट्टियाउलित्तं तहप्पगारं बीयात्, केवली ब्रूयात्-यत आदानमेतदिति । तथाहि-असं
असणं वा पाणं वा खाइमं वा साइमं वा लाभे संते यतो मिथुप्रतिक्षया साधुदानार्थ पीठकं वा फलकं वा निःश्रेणिया उदूखालं वाऽऽहत्य-ऊर्ध्व व्यवस्थाप्याऽऽरोहेत् ।
नो पडिगाहेजा, केवली व्या-आयाणमयं असंजए भिसतबारोहन प्रचलेद् वा प्रपतेद्वा, स तत्र प्रचलन प्रपतन् खुपडियाए मट्टिोवलितं असणं वा पाणं वा खाइमं वा वा हस्तादिकमन्यतरता काये इन्द्रियजालं (लूसेज ति) साइमं वा उम्मिदमाणं पुढविकायं समारंभिजा तह तेउवा विराधयेत् , तथा-प्राणिनो भूतानि जीवान् सत्त्वानभि
उवणस्सइतसकार्य समारंभिजा पुणरवि उल्लिंपमाणे पच्छाहन्याद् वित्रासयेद्वा, लेशयेद्वा-संश्लेषं वा कुर्यात् , तथा
कम्म करिजा, अह भिक्खू णं पुब्बोवइट्ठा एस पइना एस संघर्ष वा कुर्यात् , तथा-साई वा कुर्यात् , एतच कुर्वस्तान् परितापयेद्वा, कामयेद्वा, स्थानात्स्थानं संक्रामयेद्वा,
हेऊ एस कारणे जं तहप्पगारं मट्टिोवलितं असणं वा तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकारं मालाहृतं तल्लामे सति | पाणं वा खाइमं वा साइमं वा लाभे संते नो पडिगाहिजा । नो प्रतिगृह्णीयादिति । प्राचा०२ श्रु०१चू०१०७ उ०। (से भिक्खू वेत्यादि) स भिक्षुः गृहपतिकुलं प्रविष्टः सन् सुतं
यदि पुनरेवं जानीयात् , तद्यथा-पिठरकादौ मृत्तिकयाऽवलिजे मिक्खू वा भिक्खुणी वा मालोहड वाजाव असणं वा समाहारं तथाप्रकारमित्यवलितं केनचित्परिक्षाय पश्चात्कपाणं वा खाइम वा साइमं वा दिजमाणं पडिगाहेज वा |
र्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात् ,
किमिति ? यतः केवली ब्रूयात्-कादानमेतदिति, तदेपडिगाहंतं वा साइजइ ।। २४८ ॥
व दर्शयति-असंयतो-गृहस्थः, भिक्षुप्रतिक्षया मृत्तिको
पलिप्तमशनादिकम्-अशमादिभाजनं तच्चोद्भिन्दन् पृथिवीमालोहडं पि तिविहं, उडमहो उभयत्रो व णायव्वं । ।
कार्य समारभेत् , स एव केवल्याह, तथा-तेजोवायुवनस्पएकेकं पिय दुविहं, जहममुक्कोसयं चेव ॥४१॥ । तित्रसकायं समारभेत् दत्ते सत्युत्तरकालं पुनरपि शेषरअंमालोहर-विभूमादिसु, अहो मालोहर-भूमिधराविसु, क्षार्थे तद्भाजनमवलिम्पन् , पश्चात्कर्म कुर्यात् , अथ भिक्षू
गाहा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org