________________
( २५६) मालोहर अभिधानराजेन्द्रः।
मालोहर म् । तदेवमुक्तो जघन्यस्य मालापहतस्य सदोषो दृष्टान्तो
अवापवादमाहऽन्येऽपि च दोषाः।
दद्दर सिल सोवाणे, पुन्वाऽऽरूढे अणुचमुक्खिते। संप्रत्युत्कृष्टस्य तानाह
मालोहडं न होई, सेसं मालोहडं होई ॥ ३६४ ।। एमेव य उक्कोसे, वारण-निस्सेणि गुन्धिणीपडणं ।।
दर्दरः निरन्तरकाष्ठफलकमयो निश्श्रेणिविशेषः, शिक्षा प्रगम्भित्थिकुच्छिफोडण,पुरो मरणं कहणवोही॥३६२॥
तीता, सोपानानि-ष्टकामयान्यवतरणानि, एतान्यामा जयन्ती नाम पुरी, तत्र सुरदत्तो नाम गृहपतिः, तस्य
यद्ददाति तन्मालापहृतं न भवति । केवलं साधुरप्येषवाशुभार्या वसुन्धरा, अन्यदा च तद्गृहे गुणचन्द्राऽभिधः सा
द्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादेन धुर्भिक्षार्थ प्राविशत् , तं च प्रशान्तमनसमिहपरलोकनिः
भूस्थोऽप्यानीतं गृह्णाति । तथा पूर्वारूढः साध्वागमनावतः स्पृहं मूर्त धर्ममिव समागच्छन्तमवेक्ष्य सुरदत्तो वसुन्ध
स्वयोगेन निःश्रेण्यादिना प्रासादोपरि चटितो दाता यददाति रामभिहितवान् यथा देहि साधवे मालादानीय मोदका-|
साधुपात्रके, कथंभूते ? इत्याह-अनुञ्चोरिक्षासे, किमुकं निति, सा च तदानीमन्तर्वनी, परं पत्युरादेशं देवताऽऽदेश
भवति?-भूमिस्थः संयतो दृष्टेरधः पात्रं धारयन् यावत्प्रमाणे मिव प्रतीच्छन्ती मोदकानयनाय मालाभिमुखां निःश्रेणिमा
उच्चैःस्थाने स्थितो दाता पात्रे हस्तं प्रक्षिप्य ददाति रोदमयतिष, साधुश्च न कल्पते मालापहृता भिक्षा संयतानामिति तां विनिवार्य तद्गृहानिःससार, ततस्तत्क्षण एव
तावत्प्रमाणे पूर्वारुढो यद्ददाति तन्मालापहतं न भवति । कोऽपि कापिलो भिक्षार्थ तस्मिन्नेव गृहे प्राविशत् , सुरदत्तेन
शेष तु सर्वमप्यनन्तरोक्त मालापहतमवसेयम् । च स पृष्टो-यथा-भोः किं संयतेन मालादानीयमाना भिक्षा
इहानुच्चोत्क्षिप्तोच्योत्क्षिप्तयोः स्वरूपमाहन प्रतिजगृहे ?, ततः स मात्सर्यवशादसंबद्धं किमप्यभाषिष्ट तिरियायय-उज्जुगएण, गिबहई जं करेण पासंतो। ततस्तस्मायपि सुरदत्तो वसुन्धरया मोदकान् दापितवान् एयमणुच्चुक्खित्तं, उच्चुक्खित्तं भवे सेसं ॥३६५॥ वसुन्धरा च मोदकानयनार्थ निःश्रेणिमारोहन्ती कथमपि
तिर्यगायतेन-दीर्पण , ऋजुकेन-सरलेन , करेण-रसेन पादहसनतो विसंस्थुलाङ्गी न्यपतत् , अधश्च ब्रीहिदलनयन्त्रकमासीत् , ततस्तत्कीलकस्तस्या निपतन्त्याः कुाक्ष
पात्रं रथा निभालयन् यद् गृह्णाति तदित्थंभूत पात्रमनुद्विधा पाटयामास, निर्गतश्च परिस्फुरंस्ततो गर्भः , की
च्चोरिक्षप्तमुच्यते, शेषं पुनरुश्योक्षिप्तम् , इयमत्र भाषणालकविदारिततया महापीडातिशयभावतः पश्यतामेव स
यद् दृष्टरुपरि बाहुं प्रसार्य देयवस्तुग्रहणाय पात्रंघियते तसथा कललोकानां सदुःखं स्पन्दमानः पञ्चत्वमगमत् , तथा ब
ध्रियमाणमुश्योक्षिप्तमिति, एतेन चोर्ध्वाधोमालापहतण्यासुन्धरा च । तत उच्छलितः पापीयसः कापिलस्यावर्णवादः ।
ख्यानेन तिर्यगपि मालापहृतं व्याख्यातं द्रष्टव्यम्, तत्राप्ययं अन्यदा च भूयोऽपि तस्मिन्नेव गृहे स एव साधुर्भि
कल्प्याकल्पविधिः-यत्पादस्याधो मश्चिकादि दस्था गवाक्षार्थमाजगाम । सुरदत्तश्च तमनाक्षीत्-भगवन् ! यथा
क्षादौ स्थितं दानाय बाहुं प्रसार्य महता कष्टेन समाकर्षति यूयं ज्ञानचक्षुषा दाव्या विनाशमवेक्षमाणा भिक्षा परिह- तन्न कल्पते । यच्च भूमौ स्वभावस्था गवाक्षादौ स्थितमयतवन्तः तथाऽस्माकमपि किं नाचीकथत? , येन तदानीं लेन किश्चिद्वाहुं प्रसार्य साधोर्दानाय गृह्णाति तन्मालापहतं सा मालं नारोहयेत् । ततः साधुरवोचत्-नाहं किमपि न भवति, अतस्तत्कल्पते । पिं०। जाने, केवलमयमस्माकं सार्वज्ञ उपदेशः-यथा न कल्पते निस्सेणिं फलगं पीढं, उस्सवित्ता समारुहे। साधूनां मालापहृता भिक्षेति , ततः सपूर्ववदचिन्तयद्ध
मंचं कीलं च पासायं, समणवाए व दावए ॥ ६७॥ ममश्रौषीत् , प्रवज्यां चाग्रहीदिति । सूत्रं सुगमम् ।नवरम् , एवमेव जघन्यमालापहृते इवोत्कृष्टेऽपि मालाप
निःश्रेणिम् , फलकम्-पीठम् , (उस्सवित्ता) उत्सृस्य-ऊर्यो
कृत्वा इत्यर्थः, पारोहेन्मञ्चम् , कीलकं च उत्सृत्य, कमारोहेहते 'पडतउभयवहो' इत्यादयो दोषा वक्तव्याः । तत्र दाव्या बधे उदाहरणम् 'वारणनिस्सेणि ' इत्यादि ।
दित्याह-प्रासादम् , श्रमणार्थम्-साधुनिमित्तम् , दायकोसंप्रति मालापहृतमेव भणयन्तरेणाऽऽह
दाता आरोहेत्, एतदप्यग्राह्यम् । इति सूत्रार्थः ॥
अत्रैव दोषमाहउड्डमहे तिरियं पि य, अहवा मालोहडं भवे तिविहं ।
दुरूहमाणी पवडिजा, हत्थं पायं व लूसए । उड्डे य महोयरणं, भणियं कुंमाइस् उभयं ॥ ३६३ ।। अथवा-मालापहृतं त्रिविधम् , तद्यथा-ऊर्ध्वम् , अधः,
पुढवीजीवे विहिंसिजा, जे अतनिस्सिया जगे ॥६॥ तिर्यक् च । तत्र उर्ध्वमेतदनन्तरोक्लमूर्ध्वविलगितसिक्ककादि
(दुरूहमाणि त्ति) आरोहन्ती प्रपतेत् , प्रपतन्ती च हस्त गतम् , अधोभूमिगृहादाववतरणम्-प्रवेशः,तत्राधोऽवतर
पादं वा लूषयेत् , स्वकं स्वत एव खण्डयेत् , तथा-पृथ्वी
जीवान् विहिस्यात् , कथंचित्तत्रस्थान् , तथा यानि च तणेन यहीयते तदप्युपचारादधोऽवतरणम् , तथा-कुम्भा
निश्रितानि ( जगन्ति ) प्राणिनस्ताँश्च हिंस्याद् । इति सूदिषु कुम्भोष्ट्रिकाप्रभृतिषु यद्वर्तते देयं तदुभयम्-ऊ
त्रार्थः ॥ वा॑धोमालापाहतस्वभावं भणितं तीर्थकरादिभिः । तथाहि-वृहत्तरोश्चस्तरकुम्भादिमध्यव्यवस्थितस्य देयस्य ग्रह
एरिसे महादोसे, जाणिऊण महेसिणो । णाय येन दात्री पार्युत्पाटनादि करोति तेनोलमालाप- तम्हा मालोहडं भिक्खं, न पडिगिएहंति संजया ॥६६॥ हतम् , येन त्वधोमुखं बाहुमतिप्रभूतं व्यापारयति तेनाधो| ( एवारिसे ति) ईदृशान् अनन्तरोदितरूपान्-महादशेमालापहतम् , दोषा अत्रापि पूर्ववद्भावनीया।
षान् सात्वा, महर्षयः साधवः । यस्माहोषकारिणीयं तस्मात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org