________________
(२५८) मालोड अभिधानराजेन्द्रः।
मालोहड रपात-साध्वर्थमानीतम् मालापहतम् । प्रव०६७ द्वार । उ- णादेव समाहूताः परममन्त्रवादिनः, समानीतानि चनापस्थानादुत्तार्याऽऽनीयाऽऽहारादि ददत उद्भमनदोष, उत्त० नाविधानि भेषजानि, ततोऽद्याप्यायुरत्रुटितमिति मन्त्री२४ मा आचा। पि० ।
षधप्रभावतः सा नीरुग् बभूव, समाजगाम च भूयोऽध्य___ मालाऽपहृतद्वारमाह
परस्मिन् दिने स एव धर्मरुचिः संयतो भिक्षायै, (ध
मरुचेर्विशेषतो वृत्सम् ' धम्मरुइ' शब्दे चतुर्थभागे २७३० मालोहडं पि दुविहं, जहन्नमुक्कोसगं च बोद्धव्वं ।
पृष्ठे गतम् ) उपालेभे च यक्षदिन्नेन । यथा-दयाप्रधानो ध. अग्गतलेहि जहवं, तबिवरीयं तु उक्कोसं ॥ ३५७॥ मः तत् किं भोः साधो ! सुविहित ! तव तदानीं सर्प मालाऽपहतं द्विविधं, तद्यथा-जघन्यम् , उत्कृष्टं च । तत्र य. पश्यतोऽप्युपेक्षा प्रावर्तिष्ट ?, स प्राह-नाहमद्राक्षं तदानीं द् भून्यस्ताभ्यां पादयोरग्रभागाभ्यां फलकसंझाभ्यां पाणि
दन्दशूकम् , केवलमयमस्माकं सार्वज्ञ उपदेशो, यथा-मा प्रा. भ्यां चोत्पाटिताभ्यामूविगलितोच्चसिक्ककादिस्थितं दा- हिषुः साधवो ! मालादपहृतां भिक्षामिति, ततोऽहं प्रतिनिच्या रटेरगोचरं यहीयते तज्जघन्यं मालापहृतम् । त- वृत्तः, एवं चोक्ने यक्षदिनः स्वचेतसि चिन्तयामास-बद्विपरीतं-जघन्यविपरीतं बृहनिःश्रेण्यादिकमारुह्य प्रासा- हो निरपायो भगवता विरुपादेशि भिक्षूणां धर्मः, य एव चे. दोपरितलादानीय दीयते तदुत्कृष्टं मालापहृतम् ।
स्थ निरपायं धर्ममुपदिशति स्म स एव सर्वशो न खलु संप्रत्यनयोरेव दृष्टान्तौ सदोषौ वनुकाम पाह- सुधाभ्यवहारमन्तरेण सुधोद्वार उज्जृम्भते, एवं न याभिक्खू जहन्नगम्मी, गेरुय उक्कोसयम्मि दिटुंतो ।
वत् शेयव्यापिज्ञानमन्तरेणेत्थं सकलकालमनपायिनो धर्म
स्योपदेशप्रवृत्तिः, बुद्धिप्रागल्भ्ये हि वचसि प्रागल्भ्यमुपालअहिडसणमालपडणे, य एवमाई भवे दोसा ॥३५॥
म्भि, तस्मात् स एव सर्वज्ञ इति, इत्थं च विचिन्त्य भक्तिजघन्ये मालापहते भिक्षुर्वन्दको दृष्टान्तः, उत्कृष्टे गैरुकः
वशोच्छलितपुलकजालोपशोभिततनुः सादरं धर्मखचिश्रकापिलः, तत्र जघन्ये मालापहृते अहिदशनम्-सर्पदशनम् ,
मणमवन्दत, वन्दित्वा च जिनप्रणीतं धर्म पप्रच्छ , सच उत्कृष्ट मालात्पतनमित्येवमादयो दोषा अभूवन् ।
कथयामास संक्षेपतः, ततो जिनप्रणीतवाक्यामृतरसास्वातत्र भिखुदृष्टान्तं गाथाद्वयेनाऽऽह
दतः तेषामवजगाम सकलमपि 'मायासूनवीयादि' संपादितमालाऽभिमुहं दट्टण, आगारिं निग्गी तो साह । । कुवासनामयं गरलम्, पश्यति च यथाऽवस्थितानि हेयोपादेतच्च(ब)निय आगमणं,पुच्छा य अदिलदाणं ति।३५६।
यानि वस्तूनि, प्रमोदते च जात्यन्ध इव चक्षुर्लामे स विशेषत
रम्, ततो मध्याह्ने विशेषतो गुरुसमीपे समागत्य धर्म श्रुत्वा मालम्मि कुडे मोयग, सुगंधअहिपविसणं करे डका।
जातसंवेगौ दम्पती अपि प्रवज्यां प्रपदाते । सूत्रं सुगमम् । अमदिणसाहुअागम, निद्दयकहणा य संबोही ॥३६०॥
संप्रत्यस्मिन्नेव जघन्ये मालापहृतेऽन्यानपि दोषानभिधिजयन्तपुरं नाम नगरम् , तत्र यक्षदिन्नो नाम गृहपतिः, त- त्सुराहस्य भार्या वसुमती, अन्यदा च तद्गृहे धर्मरुचिर्नाम संयतो आसंदिपीढमंचक-जंतोडूखलपडंत उभयवहे । भिक्षार्थ प्रविवेश , तं च नियमितेन्द्रियमरक्तद्विष्टमेपणासमितमवलोक्य समुत्पन्नविशिष्टदानपरिणामेन यक्षदिनेन
वोच्छेयपोसाई, उड्डाहमनाणिवाओ य ॥ ३६१ ॥ वसुमती सादरं बभणे , यथा-देहि साधवेऽस्मै अमुकान् श्रासन्दी-मश्चिका, पीठम्-गोमयादिमयमासनम् , ममोदकानिति , ते च मोदका ऊर्ध्व विलगितोच्चसिककम-| वकः-प्रतीतः, यन्त्रम्-ब्रीह्यादिदलनोपकरणम् , उदृखलः ध्ये व्यवस्थिते घटेऽवतिष्ठन्ते , ततः सा तहणार्थमुत्थि- प्रतीतः, एतेष्वारुहा, उपलक्षणमेतत् , पापी चोत्पाट्य ता, साधुश्च तां मालापहृतां भिक्षामवबुध्यमानस्तद्गृहानि- ऊर्ध्वविगलितसिक्ककादिस्थितमोदकादिग्रहणे कथमपि यदि जगाम । ततस्तत्कालं तस्मिन्नेव गृहे भिक्षायै भिक्षुराग-| मञ्चकादिहसनतो दात्री निपतति तर्हि उभयवधः, दाज्या मत् । पप्रच्छ च तं यक्षदिनो यथा कि भोः-(समं ) तेन पृथिव्यादिकायादीनां च विनाशः । तत्र दाव्या हस्तादिसिक्कादानीय दीयमाना भिक्षा न जगृहे ? , ततः स प्र- भगतो, यदि वा-विसंस्थुलपतनतः कथमप्यस्थानाभिवचनमात्सर्यादेवमुवाच- अदत्तदाना श्रमी खलु वराकास्त- घातसंभवात् प्राणव्यपरोपणमपि, तया च निपतन्त्या भूम्यातो न लभन्ते पूर्वकर्मविनियोगतो युष्मादृशामीश्वराणां | द्याश्रितानां पृथ्वीकायादीनामपि, विनाशः । यथैतस्मै भिगृहेषु स्निग्धमधुरादिकं भोजनं भोक्रुम् , किंतु-तैर्दुगतगृहेष्व- क्षामहं ददती प्रागपि महत्यनर्थे पतितेति न कोऽप्यस्मै म्तप्रान्तादिकं लब्ध्वा भोक्तव्यमिति, ततो यक्षदिनेन त- दास्यतीति तद्गृहे तद्ब्यान्यद्रव्यव्यवच्छेदः, तथा मुण्डे. सायपि तानेव मोदकान् वसुमती दापिता , सा तस्मिन्नेव | नानेन परमार्थतः पातितेति कस्यापि गृहस्वामिनः साधुसिकषिलागते घटे मोदकानादातुमचालीत् , घटे च म- विषयः प्रदेषोऽपि भवति । आदिशब्दात्ताडनादिपरिग्रहः । होत्तमद्रव्यनिष्पन्नमोदकगन्धाघ्राणवशतः कथमपि भुज- प्रद्वेषदग्धोऽहि कोऽपि कोपान्धतया ताडनमपि कुर्यात् । को.
गतोऽवतिघ्रते. वसमती चोत्पाट्य पारिणपादा-1ऽपि निर्मसनम्,कोऽपि वधमपि, तथा च-प्रवचनस्योहाहः प्रतलभरेल यावन्मोदकघटे कङ्केलिपल्लषोपमं करं प्रक्षिप-1 खिंसा यथा-साध्वर्थमेषा भिक्षामाहरन्ती परासुरभूत्, तति तावद् भुजङ्गमः कामुक इव सादरं तं प्रत्यगृह्णात् , स्माखामी साधवः कल्याणकारिणः लोके चाज्ञानवादःततो हा! दष्टा वष्रेति पूत्कारं कुर्वती भूमौ निपपात, द- एवंविधमपि दाव्या अनर्थमेते न जानन्तीत्येवं मूर्खताये च यक्षदिन्नेन फूत्कारं कुर्वन् दन्दशूकः, ततस्तत्त-1 प्रवादः; तस्माज्जघन्यमपि मालापहृतमवश्यं परिहर्तव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org