________________
(२५७) मालघर अभिधानराजेन्द्रः।
मालोहर मालघर-मालगृह-न० । मालाण्यवनस्पतिविशषगृह, ज०१/माला-माला-खी० । कसठसूत्रगलावलम्बिशन्खलाविशेष वक्षः।
औ०। प्राभरणविशेष, औ० । कुसुमनजि, औ.।“ बोल मालवीय-मालनीय-त्रि०। परिचारणीये, जं०१ वक्षः। | माला राई, रिछोली पावली पंती" पाइ० ना०६३ गाथा मालतीकुसुमदाम-मालतीकुसुमदाम-न० । जातिपुष्पमाला- प्राचा० । प्रज्ञा० । कुसुमदामनि, औ० । समूहे, मा०१ श्रुः याम् , उत्त०२ अ०।
८० स्था० । ज्योत्स्नायाम् , दे० ना०६ वर्ग १२८ गाथा मालय-मालक-पुं० । गृहस्योपरितनभागे, वृ०२ उ०। स्वा- | मालाउत्त-मालागुप्त-त्रिगृहस्योपरितनभागरक्षिते,मालको थे कः "अक्कुडो होइ मंचो मालो य घरोवरि होइ" स्था०
गृहस्योपरितनो भागः, अभिहितञ्च-"अक्कुडोहोर मंचो ३ ठा०१ उ० । शा०
मालो य घरोवार होह।" स्था० ३ ठा०१ उ०। मालव-मालव-पुं०। भारतवर्षीये अवन्तीजनपदे, कल्प० | मालाकुंकुम-देशी-प्रधानकुमे, दे० ना०६.वर्ग १३२ गाथा । १ अधि०६क्षण । प्रव० । म्लेच्छविशेष, व्य०४ उ०। प्र-मालागार-मालाकार-पुं० । मालाप्रन्थनोपजीविनि जातिथि बा० । सूत्र।
शेषे, श्राव०४ अ० ज०। मालवंत-माल्यवान-पु० । जम्बूद्वीपे उत्तरकुरुषु कच्छवि-मालागारी-मालाकारी-स्त्रीनहारि(त)गोत्रस्य श्रीगुप्तस्थाषिरा जये वक्षस्कारपर्वते, जं० ४ वक्षः । स्था। सा मेरोः पूर्वो- निर्गतस्य चारणपणस्य शाखायाम्,कल्प०२ अधि०८क्षण । तरस्मिन् गजदन्तपर्वते, स्था० ६ ठा०।
मालाण-मालान-वि०। विस्तीर्णे, औ०। दो मालवंता । (सूत्र-+) स्था० २ ठा०३ उ०। मालामउल-मालामुकट-पुं० । मालाप्रधाने मुकुटे, सूत्र०६ कहि णं भंते ! महाविदेहे वासे मालवंते णामं वक्खा
थु०२०।
मालारोवण-मालारोपण-न० । मालानामुपर्युपरि स्थापने रपव्वए पहलत्ते ?, गोयमा ! मंदरस्स पव्वयस्स उत्त
जी०१ प्रति०। रपुरच्छिमेणं णीलवंतस्स वासहरपव्ययस्स दाहिणणं मालि-मालिन-पुं० । वनस्पतिविशेषे, स०७४ सम० । रा० उत्तरकुराए पुरच्छिमेणं कच्छस्स चक्कवट्टिविजयस्स पञ्च- जी० । दशग्रीवनिजके, ती० ५१ कल्प। च्छिमेणं एत्थ ण महाविदेहे वासे मालवंते णामं व-मालिअय-मालितक-त्रि० । मालाकारके," ओरालिमयं च
खारपब्बए पएणत्ते , उत्तरदाहिणायए पाईणपडीण- मालिश्रयं" पाइ० १६६ गाथा । वित्थिरणे जं चेव गंधमायणस्स पमाणं विक्खंभो| मालीघरग-मालिगृहक-न । मालिवनस्पतिविशेषः तन्मया अणवरमिमं खाणत्तं सबवेरुलियामए अवसिटु तं चेव
नि गृहकाणि मालिगृहकाणि । माल्याख्यवनस्पतिगृहे, जी०
३ प्रति०४ अधि० । रा०। जं०। जाव गोयमा! नवकूडा परमत्ता।
मालिज-मालीय-न० । श्रीगुप्तस्थविरान्निर्गतस्य चारण(कहि णमित्यादि ) प्रश्नसूत्रं सुगमम् , उत्तरसूत्रे-गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्ये ईशानकोणे नीलवतो
गणस्य पश्चमकुले, कल्प०२ अधि०८क्षण । वर्षधरपर्वतस्य दक्षिणस्यामुत्तरकुरूणां पूर्वस्यां कच्छना
मालिया-मालिका-स्त्री०। मालायाम् , सजि,शा०१९०८मा म्नश्चक्रवर्तिविजयस्य पश्चिमायामत्रान्तरे महाविदेहेषु मालुगा-मालुका-स्त्री० । त्रीन्द्रियजीवविशेषे,उत्त०३६ मा माल्यवन्नाम्ना वक्षस्कारपर्वतः प्रज्ञप्त इति शेषः, पूर्वदक्षि- जी० । एकास्थिकफलीवृक्षविशेषे, जी० ३ प्रति०४ अधिः । णयोरायतः पूर्वपश्चिमयोर्विस्तीर्णः , किंबहुना विस्त- प्रशा० । ०। आचा०रा०। वल्ल्याम् ,सूत्र०१७०३५० रेण ? यदेव गन्धमादनस्य पूर्वोक्रवक्षस्कारगिरेः प्रमाणं २ उ०। प्रशा० । देशविशेषप्रतीते वनस्पती, प्रज्ञा०१ पद । विष्कम्भश्च तदेव ज्ञातव्यमिति शेषः । जं. ४ वक्षः । उज्जयिन्यामम्बाह्मणस्य भार्यायाम् , आव०४१० प्रा० (माल्यवत्कृटानां व्याख्या 'कृड' शब्दे तृतीयभागे ६२३ क०। श्रा०चू०। पृष्ठे गता)
मालुयाकच्छ-मालुकाकक्ष-पुं० । एकास्थिकफला पृशविशेमालवंतदह-माल्यवदहुद-पुं० । उत्तरकुरुषु स्वनामख्याते
पा मालुकाः प्रज्ञापनायामभिहितास्तेषां कक्षो-गहनं मानुइदे, स्था० ५ ठा०२ उ० । जी।
काकक्षः। चिटिकाकक्ष इति तु जीवाऽभिगमचर्णिकाकार। मालवंतपरियाय-माल्यवत्पर्याय-पुं०। जम्बूद्वीपमन्दरस्योत्तरे | मालुकाख्यवनस्पनिगहने, हा०१ श्रु०१०म०। रम्यकहैरण्यवतवर्षे स्वनामख्याते वृत्तवैताव्यपर्वते , स्था०। मालुयामंडवग-मालुकामण्डपक-पुं०। एकास्थिकफला वृक्ष.
दो मालवंतपरियागा। (सूत्र-+स्था०२ ठा०३उ०। विशेषा मालुकास्तदुक्का मण्डपाः । मालुकायुक्तषु मण्डपेषु, मालवतेण-मालवस्तेन-पुं० । माल्यवत्पर्वतोपरि बिषमप्रदे- रा० जी०। शवासिनि स्तेने, "मालवगो पब्बगो तस्सुपरिं सव्वं विसमं मालूर-मालूर-न० । विल्वे, “मालूरं सिरिहल विहं" पाइ० तत्थ तेणया वसंति ते मालवतेणा । तेसु पडिएसु णासते | ना० १४८ गाथा । कपित्थे, दे० ना०६ वर्ग १३० गाथा। जणेण सम इतरे वित्तिकातवेणं कोई भणेति मालवतेणा मालोहड-मालापहृत-नामालाद्-मश्चादेरपारतं-साध्वर्थपडिया। नि० चू०२ उ० ।
मानीतं यद्भक्तादितन्मालापहृतम् । पिं०ामालात्-सिककादे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org