________________
(२५६ ) मारणंतिय. अभिधानराजेन्द्रः।
मालकम्म पव्वयस्य पुरच्छिमेणं अंगुलस्स असंखेञ्जभागमेत्तं वा मारा-मारा-स्त्रीय मार्यन्ते प्राणिनां यस्यांशालायांसा मारा। संखेजतिभागमेत्तं वा बालयं वा बालऽग्गपुहत्तं वा एवं | शूनायाम् , शा० १० १६ अ० मणिल क्षणविशेषे, रा०। लिक्खं जूयं यवं अंगुलं जाव जोयणकोडि वा जोयण-माराभिसंकि (न्)-माराभिशङ्किन-त्रि० । मरणं मारस्तदकोडाकोडिं वा संखेजेसु वा असंखेजेसु वा जोयणसहस्से
भिशङ्की । मरणादुद्धिजे, प्राचा।
मारामुक्क-मारामुक्त-त्रि० । मार्यन्ते प्राणिनो यस्यां शालायां सु लोगऽते वा एगपदेसियं सेढिं मोत्तूण असंखेजेसु पुढ
सा मारा-शूना, तस्या मुक्को यः स मारामुक्तः । मारणान्मारविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि
कपुरुषाद्वा मुक्तो-विच्छुटितः । माराद्विच्छुटिते, झा०१ पुढविकाइयत्ताए उववजेत्ता,तो पच्छा आहारेज वा परि- | श्रु०१६ अ०। णामेज वा सरीरं वा बंधेजा, जहा पुरच्छिमेणं मंदरस्स | मारि-मारयित्वा-अव्य०। क्त्व इ-इड-इवि-अवयः॥८।४। पव्वयस्स आलावो भणिो , एवं दाहिणणं पञ्चच्छिमे- ४३६॥ इति क्त्व हः । प्राणेभ्यो मोचयित्वेत्यर्थे, "हिजडा जा णं उत्तरेणं उड्डे अहे, जहा पुढविकाइया तहा एगिदि
वेरियघणा, तो किं अम्भिचडाहुँ। अम्हांहि बेहत्थडा, जह
पुण मारि मराई।" प्रा०। याणं सव्वेसि, एकेकस्स छ आलावगा भाणियव्वा ।
मारि-स्त्रीणअत्यन्तजनमारके रोगे,स०३४ समकानं०। जं०। जीवे यं भंते! मारणंतियसमुग्घाएणं समोहए २ ता जे भविए असंखेजेसु वेइंदियावाससयसहस्सेसु अमयरंसि
आ० क० । तं चेव चित्तगरं मारे अह न चिंतिजं इतो य
भूयजणमारिं करेइ । प्रा०म०१०। व्यः । स्था० । बेइंदियावाससि बेइंदियत्ताए उववजित्तए से णं भंते! मारिन-मारित-त्रि०। प्राणविहीनीकृते, उत्त० १६ अ०। तत्थ गए चेव जहा नेरइया, एवं जाव अणुत्तरोववाइया। अपभ्रंशेऽप्रत्ययः । “जह भग्गा पारकडा, तो सहि मझु जीवे णं भंते ! मारणंतियसुग्घाएणं समोहए समोहणित्ता | पिपण । अह भग्गा अम्हहं तणा, तो ते मारिप्रडेण ।" जे भविए एवं पञ्चसु अणुत्तरेसु महतिमहालएसु महावि
प्रा०४ पाद। माणेसु अण्णयरंसि अगुत्तरविमाणसि अणुत्तरोववाइय
मारिलग्गा-देशी-कुत्सितायाम्, दे० ना०६ वर्ग १३१ गाथा। देवत्ताए उववञ्जित्तए, से णं भंते ! तत्थ गए चेव जाव
|मारी-मारी-खी। मरके, "तेसिं मारी विउब्विया लोगो,
मरउमाइखो"। श्रा०म०१०। आहारेज वा परिणामेज वा सरीरं वा बंधेञ्ज । सेवं भं
मार-मारुत-पुं० । पवने, "प्रणिलो गंधवहो मारुओ। ते ! भंते ? ति । (सूत्र-२४५)
समीरो पहंजणो पवणो" पाइ० ना० २५ गाथा । (तत्थ गए चेव त्ति) नरकावासप्राप्त एव (आहारेज वा) ।
| मारुय-मारुत-पुं०। वायो, उत्त०२०मा० । कल्प० । पुद्गलानादद्यात्, (परिणामेज व त्ति) तेषामेव खलरसविभागं कुर्यात् , (सरीरं वा बंधेज्ज त्ति) तैरेच सरीरं नि
प्रश्न० । दर्श। श्राव।। पादयेत् । (अत्यगइप ति) यस्तस्मिन्नेव समुद्धाते म्रिय
मारुयपक्क-मारुतपक्क-त्रि० । वायुपके, विपा०१ श्रु०८ अ०। ते (ततो पडिनियत्त त्ति) ततो-नरकावासात्समुद्धाता
माल-माल-पुं० । उपरितनभागे, प्रव० ५द्वार । आव० । द्वा, (इह समागच्छर त्ति) स्वशरीरे (केवइयं गच्छेज्ज पश्चा० । मञ्चादिके, पिं०। प्राचा० । श्वापदादिरक्षार्थेषु, त्ति) कियद् दूरं गच्छेत् ? गमनमाश्रित्य, (केवाइयं पाउणे- तविशेषेष्वेव गन्धमालकाकारेषु पर्वतदेशेषु, इत्यन्ये । हा०१ ज्ज ति) कियद् दूरं प्राप्नुयात् ?, अवस्थानमाश्रित्य, (अंगु- ध्रु०१० । भ० । आराममजुमश्चेषु, दे० ना०६ वर्ग १४६ लस्स असंखेज्जइभागमेतं वेत्यादि) इह द्वितीया सप्तम्य
गाथा। थे द्रष्टव्या, अङ्गलम् इह यावत्करणादिदं दृश्यम्-" विह- | मालई-मालता-स्त्राला स्वनामख्याताया विजयसनराजमाहत्थि वा रयणि वा कुच्छि वा धगुं वा कोसं वा जोयणं ध्यां पुरन्दरयशसो मातरि, धर० १ अधिक १२ गुण । या जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्सं वा | लताविशेषे, " मालई नाई" पा० ना०२७३ गाथा । इति" 'लोगते वा' इत्यत्र गत्वेति शेषः, ततश्चायमर्थः-उत्पा-1 मालंकार-मालंकार-पुं०। बलेवैरोचनेन्द्रस्य हस्त्यनीकाधिदस्थानानुसारेणाङ्गुलासंख्येयभागमात्रादिके क्षेत्रे समुद्धात
पतौ, "मालंकारे हत्थिराया कुंजराणीयाहिवड ।” स्था०५ तो गत्वा, कथम् ? इत्याह-'एगपएसियं सेटिं मोत्तूण ति'
ठा० १ उ०। यद्यप्यसंख्येयप्रदेशावगाहस्वभावो जीवस्तथापि नैकप्रदेशश्रेणिवर्त्यसंख्यप्रदेशावगाहनेन गच्छति, तथा स्वभा
| मालकच्छ-मालकच्छ-पुं० । स्वनामख्याते गोशालकतेजोवत्वादित्यतस्तां मुक्त्वेत्युक्तमिति । भ०६ श० ६ उ० ।
पहतवीररुजादर्शनजखेदखिन्नस्य सिंहमुनेः रोदमस्थाने, (मारणास्तिकसमुद्धातेन समबहतस्य किंप्रमाणा महत्त्वाव- स्था० १० ठा। गाहनेति 'श्रोगाहणा' शब्द तृतीयभागे ८१ पृष्ठे गतम्) मालकड-कृतमाल-त्रि० । कता माला येन सः कृतमालः । मारणंऽतिया-मारणान्तिकी-स्त्रीगमरणमेवास्तोमरणाऽन्तः, । प्राकृतत्वात् मालकडेति । माला परिहिते, २० । तत्र भवा मारणान्तिकी। आव०६अ। स्था० । आच०।। | मालकम्म-मालकर्मन्-न । मालनिष्पादनरूपे कर्मणि, मासामरणान्ते भवायां संलेखनायाम् , स्था०२ ठा०१०। चा०१७०२०४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org