________________
DO
मायावत्तिया अभिधानराजेन्द्रः।
मारणंतिया असमाहृता-अनङ्गीकृता शोभना लेश्या येन स तथा| वेन प्रापल्येन घातः समुद्धातः । मरणमेव प्राणिनामन्तकारिआर्तध्यानोपहततया असावशोभनलेश्य इत्यर्थः। तदेवमप- | त्वादन्तो मरणान्तः,तत्रभवो मारणान्तिकः स चाऽसौ समुद्धा गतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं खलु तश्च । अन्तर्मुहूर्तशेषायुष्ककर्माश्रये, प्रव०२३१ द्वार । स्था। तस्य तत्प्रत्ययिकम्-मायाशल्यप्रत्ययिकं सावा कर्मा- स० । मुमूर्षारसुमत प्रादित्सितोत्पत्तिप्रदेशे आलोकान्तादाधीयते । सत्र०२०२० स्था० श्राव०भ० मायाव- त्मप्रदेशानां भूयो भूयः प्रक्षेपसंहारात्मके समुद्धाते, श्रात्तिया दुहा-श्रायवंचणकिरिया, परवंचणकिरिया च । श्रा० चा०१ श्रु०२ १०१ उ०।
चू०४०। ('किरिया' शब्दे तृतीयभागे ५३३ पृष्ठे विशेषः) तत्स्वरूपम्-एवं मरणसमुद्धातगत आयुष्कर्मपुद्गलान् पमायावि(न)-मायाविन्-त्रि०माया-निकृतिः साऽस्यास्ती. रिशातयति, नवरं मरणसमुद्धातगतो विक्षिप्तस्वप्रदेशो ति मायावी । मायिनि, श्राव० ४ श्र०। द्वा० । श्राचा।
वदनोदरादिरन्ध्राणि स्कन्धाद्यपान्तरालानि चापूर्य विष्कमायाविजय-मायाविजय-पुं०। मायाया विजयकरणे, उत्त०। म्भबाहल्याभ्यां स्वशरीरप्रमाणमायामतः स्वशरीरातिरे
कतो जघन्यतोऽङ्गलासंख्येयभागम् , उत्कर्षतोऽसंख्येयानि मायाविजएणं भंते ! जीवे किं जणयइ ? , माया
योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तत इति वक्तव्यम् । विजएणं उज्नुभावं जणयइ, मायावेयणिजं कम्मं न बं-1 प्रशा० ३६ पद। धइ, पुधबद्धं च निजरेइ ।। ६६॥
मारणान्तिकसमुद्धातसमवहतस्योपपातःहेभगवन् ! मायाविजयेन जीवः किं फलं जनयति ? , गुरु- जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए समोराह-हेशिष्य ! मायाविजयेन जीवः ऋजुभावं शरलत्वम् उ-1 हणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए त्पादयति ततश्च मायावेदनीयं कर्म न बध्नाति पूर्वनिबद्धं
निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरहच कर्म निर्जरयति-क्षपयति ॥६६॥ उत्त० २६०।
यत्ताए उववजित्तए, से णं भंते ! तत्थ गते चेव प्रामायासपा-मायासंज्ञा-स्त्री०।माया-मायोदयेनाशुभसंक्लेशाद नृतसंभाषणादिक्रियैव संज्ञायतेऽनयति मायासंशा । मायारू
हारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोपे संशाभेदे, स्था०१० ठा। श्राचा०। प्रशा० भ०।
यमा ! अत्थेगतिए तत्थ गए चेव आहारेज वा पमायासल्ल-मायाशल्य-न० । माया-निकृतिः सैव शल्यम् । रिणामेज वा सरीरं बंधेज वा, अत्थेगतिए तो मायारूपे शल्ये, स०१ सम० । भावशल्ये, दश०५ अ० । पडिनियत्तति, ततो पडिनियत्तित्ता इह समागच्छति समामायाशल्ये पण्डुरार्या रुद्रश्चोदाहरणम् । आव० ४ ०। गच्छित्ता दोच्चं पि मारणतियसमुग्धाएणं समोहणइ दोच्च मायि ()-मायिन-त्रिकामायाऽस्यास्तीति मायी। वञ्चके,
पि मारणंतियसमुग्घाएणं समोहणित्ता इमी से रयणप्पशा० १ श्रु०१४ श्र० । स्था।
भाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नमायोवम-मायोपम-त्रि० । स्वप्नेन्द्रजालसदृशे, विशे।
यरंसि निरयावासंसि नेरइयत्ताए उववजित्तए, ततो मार-मार-पुं० । मारयतीति मारः । यमे, सूत्र०१ श्रु०१०
पच्छा आहारेज वा परिणामेज वा सरीरं वा बं३.उ०। बहुशो म्रियन्ते स्वकर्मवशाः प्राणिनो यस्मिन् स | मारः। संसारे, सूत्र०१ श्रु०१४१०। मरणे, सूत्र०२ श्रु०
धेज्जा, एवं जाव अहे सत्तसमा पुढवी । जीवे णं भंते ! २० । प्राचा० । भ० । शा० । मृङ् प्राणक्षये धातुः ।
मारणंतियसमुग्घाएणं समोहए २ जे भविए चउसट्ठीए अदेल्लुक्यादेरत श्राः॥८।३ । १५३ ॥ णेरदेल्लोपेषु कृतेष्वा- असुरकुमारावाससयसहस्सेसु अन्नयरंसि असुरकुमारावादेरकारस्य श्राः। मारह । प्रा०।
संसि असुरकुमारत्ताए उववज्जित्तए जहा नेरइया तहा मारग-मारक-त्रि० । प्राणवियोजयितरि, शा०१ श्रु०२०
भाणियब्वा जाव थणियकुमारा । जीवे णं भंते ! माश्राचा०। मारण--मारण-न० । प्राणवियोजने, श्राव०४ प० । श्रा० रणतियसमुग्धाएणं समोहए २ जे भविए असंखेज्जेम०। प्रश्न नि०।
| सु पुढविकाइयावाससयसहस्सेसु अप्मयरंसि पुढविकामारणअ-मर्तृ-त्रि०। तृनः अणश्रः ॥ ८।४।४४३ ॥ इति
इयावासंसि पुढविकाइयत्ताए उववजित्तए से णं भंते ! सूत्रात् अपभ्रंशे तन्प्रत्ययस्य श्रण आदेशः। प्राणवियोज- मंदरस्स पब्वयस्स पुरच्छिमेणं केवतियं गच्छेजा केथितरि: प्रा०।
वतियं पाउणेज्जा ? गोयमा ! लोयंतं गच्छेजा लोयंतं मारणंतिय--मारणान्तिक-न० । मरणस्य सर्वायुषकक्षयलक्षणस्य अन्तः-सगीपं मरणान्तः-आयुष्कचरमसमयः, तत्र |
पाउणेजा, से णं भंते ! तत्थ गए चेव हारेज वा भवं मारणान्तिकम् । मरणान्तसमयोद्भवे, स०। श्रा० चू०।
परिणामेज वा सरीरं वा बंधेज्जा ?, गोयमा ! अत्थेमारणंतियअहियासण-मारणान्तिकाध्यासन-न० । कल्याण
गइए चेव तत्थ गए चेव आहारेज्ज वा परिणामेज्ज वा मिति बुद्धया मारणान्तिकोपसर्गसहने, भ०१७ श०३ उ०।
सरीरं वा बंधेज्ज अत्थेगतिए तो पडिनियत्तति मारणंतियसमुग्घाय-मारणान्तिकसमुद्धात-पुं०। उत्प्रावल्येन | तो पडिनियत्तित्ता इह हव्बमागच्छइ इह हव्वमागच्छित्ता हननं वेदनीयादिकर्मप्रदेशानां निर्जरण-घातः सम्-एकीभा- | दोचं पि मारणंतियसमुग्धाएणं सत्रोहणति २ ता मंदरस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org