________________
मायामुंड अभिधानराजेन्द्रः।
मायावत्तिया मायामुंड-मायामुण्ड-त्रि० । मायामुण्डिते, स्था० १० ठा०।। 'शरदि वाजपेयेन यजेते ' त्यस्य वाक्यस्यार्थ पृष्टस्तमायामोस-माथामृषा-अव्य० । माया च निकृतिर्मपा च मि- दर्थानभिशः कालातिपातार्थ शरत्कालं व्यावर्णयति, तथाध्यावादो मायया वा सह मृषा मायामृपा , प्राकृतत्वान्मा
उन्यस्मिश्चाथै कथयितव्येऽन्यमेवार्थमाचक्षते । तेषां च सर्वा यामोसम् । दोषद्वययोगे, प्रव० २३७ द्वार ।
थेविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भवनाय दृष्टान्तं एगे मायामोसे (सूत्र) स्था० १ ठा० ।
दर्शयितुमाह-(से जहेत्यादि) तत् यथानाम कश्चित्पुरुषः
संग्रामादपक्रान्तोऽन्तः-मध्ये, शल्यम्-तोमरादिकं यस्य मायामृषाद्वये, दशा०६अ।
सोऽन्तःशल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्य एयं च दोसं दळूण, नायपुत्तेण भासियं ।
न स्वतो निर्हरति' अपनयति--उद्धरति, नाप्यन्येनोद्धार. अणु माय पि मेहावी, मायामोसं विवजए ॥ ४६॥ | यति , नापि तच्छल्य वैद्योपदेशनौषधोपयोगादिभिरुपायैः दश०५ ०२ उ०।
'प्रतिध्वंसयति'-विनाशयति, अन्येन केनचित्पृष्टो वाsमायावत्तिया-मायाप्रत्यया-स्त्री०। माया-अनार्जवमुपलक्षण- पृष्टो वा तच्छल्यं निष्प्रयोजनमेव निहनुते-अपलपति, तेन च त्वात् क्रोधादिरपि सा प्रत्ययः कारणं यस्याः सा माया
शल्येनासावन्तर्वर्तिना (अविउट्टमाणे ति) पोड्यमानः, प्रत्यया । भ०१श०२ उ० प्र०। मायानिबन्धने क्रियाभेदे,
(अंतो अंतो ति) मध्ये मध्ये पीड्यमानोऽपि रीयते - स०१३ सम०।
जति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः । अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिए त्ति प्राहि- साम्प्रतं दार्शन्तिकमाह-( एवमेवेत्यादि ) यथाऽसौ सज्जइ, जे इमे भवंति गूढाऽऽयारा तमोकसिया उलूगपत्तल
शल्यो दुःखभाग भवति-एवमेवासी मायी-मायाशल्यवान्
यत्कृतमकार्य तन्मायया निगृहयन् मायां कृत्वा न तां हुआ पन्चयगुरुया ते आरियाऽवि संता अणारियाअो
मायामन्यस्मै श्रालोचयति-कथयति , नापि तस्मात् भासाओ वि पति, अन्नहा संतं अप्पाणं अन्नहा मनंति, स्थानात् प्रतिक्रामति-न ततो निवर्तते, नाप्यात्मसाक्षिकं अन्नं पुट्ठा अन्नं वागरंति, अन्न आइक्खियव्वं अन्न पाइ
तन्मायाशल्यं निन्दति , तद्यथा-धि मां यदहमेवंभूतमक्खंति । से जहाणामए केइ पुरिसे अंतोसल्ले, तं सल्लं
कार्य कर्मोदयात्तत् कृतवान् , तथा नापि परसाक्षिकं मर्हति
आलोचनाहसमीपे गतो, नापि च जुगुप्सते, तथा 'नो विउ यो सयं णिहरति, णो अन्नण णिहरावेति, णो पडिवि«सेइ,
दृति ' नापि तन्मायाख्यं शल्यमकार्यकरणात्मकं विविधम्एवमेव निण्हवेइ, अविउट्टमाणे अंतो अंतो रियइ, एवमेव अनेकप्रकारं प्रोटयति-अपनयति, यदस्याऽपराधस्य प्रायः माई मायं कट्टयो पालोएड णो पडिक्कमेइ णो णिंद श्चित्तं तत्तेन पुनस्तदकरणतया (न) निवर्तयतीत्यर्थः, नापि णो गरहइ णो विउट्टइ णो विसोहेइ णो अकरणाए अब्भुटेइ
तन्मद्यादिकमकार्य सेवित्वाऽऽलोचनार्हायात्मानं निवेद्य णो अहारिहं तवोकम्मं पायच्छित्तं पडिवाइ, माई अस्सि
तदकार्याकरणतयाऽभ्युत्तिष्ठते,प्रायश्चित्तं प्रतिपद्यापि नांद्यु:
विहारी भवतीत्यर्थः, तथा नापि गुर्वादिभिरभिधीयलोए पञ्चायाइ माई परंसि लोए (पुणो पुणो) पञ्चायाइ
मानोऽपि यथार्हम् अकार्यनिर्वहणयोग्य प्रायः चित्तं शानिंदइ गरहइ पसंसइ णिच्चरइ ण नियट्ट णिसिरिय दंडं धयतीति प्रायश्चित्तं-तपःकर्मविशिष्ट चान्द्रायणाद्यात्मकं छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु प्रतिपद्यते-अभ्युपगच्छति । तदेवं मायया सत्कार्यप्रच्छादको तस्स तप्पत्तियं सावजं ति आहिजइ, एक्कारसमे किरिय- ऽस्मिन्नेव लोके मायावीत्येवं सर्वकार्येप्बेवाविधम्मणत्वेन
प्रत्यायाति-प्रख्याति याति, तथाभूतश्च सर्वस्यापि अविद्वाणे मायावत्तिए त्ति माहिए ॥ सूत्र-२७॥
श्वास्यो भवति । तथा चोक्लम्ये केचनामी भवन्ति पुरुषाः , किंविशिष्टाः ? गूढ
" मायाशीलः पुरुषः, यद्यपि न करोति किश्चिदपराधम् । आचारो येषां ते गूढाऽऽचाराः-गलकर्तकग्रन्थिच्छेदाद
सर्वस्याविश्वास्यो, भवति तथाऽप्यात्मदोपहतः ।।१॥" यः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्व- इत्यादि, तथापि मायावित्वादसौ परस्मिन् लोके जन्मान्तन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च मायाशीलत्वेनाऽप्र-1 रावाप्ती सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु पौनःपुन्य काशचारिणः, तमसि कषितुं शील येषां ते तमःकाषिणस्त | न प्रत्यायाति, भूयो भूयस्तेष्ववारघट्टघटीयन्त्रन्यायेन प्रत्या एव च तमःकाषिकाः पराविशाताः क्रियाः कुर्वन्तीत्यर्थः ।।
गच्छतीति । तथा नानाविधैः प्रपश्चर्यचयित्वा पर निन्दतिसे च स्वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयां-1 जगप्सते, तद्यथा-अयमशः पशुकल्पो नानेन किमपि प्रयोसोऽपि पर्वतवद् गुरुमात्मानं मन्यन्ते । यदिवा-कार्यप्रवृत्तेः जनमिति, एवं परं निन्दयित्वाऽऽत्मानं प्रशंसयति, तद्यथापर्वतबन्नोत्तम्भयितुं शक्यन्ते , ते चाऽर्यदेशोत्पन्ना श्रपि असावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यति, तथा सन्तः शाब्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्य- चोक्तम्- येनाऽपत्रपते साधु-रसाधुस्तेन तुष्यति' इति, एवं भाषाः प्रयुञ्जते, परव्यामोहाथै स्वमतिपरिकल्पितभाषाभि- चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति-तथाविधारपराविदिताभिर्भाषन्ते, तथाऽन्यथा व्यवस्थितमात्मानम् नुष्ठायी भवतीति निश्चरति । तत्र च गृद्धः सन् तस्मात् माअन्यथा-साध्वाकारेण मन्यन्ते व्यवस्थापयन्ति च, तथा तृस्थानान्न निवर्तते, तथाऽसौ मायावलेपेन दण्डं प्राण्युपमर्दअन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः। कारिण निसृज्य-पातयित्वा पश्चात् छादयति-अपलपति, केदारकानाचक्षते , वादकाले वा कश्चिन्नाथ-( न्याय )| अन्यस्य वोपरि प्रक्षिपति, स च मायावी सर्वदा वञ्चनवादितया ज्याकरणे प्रवीण तर्कमार्गमवतारयति, यथा वा | परायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org