________________
(२५३ ) माया अभिधानराजेन्द्रः।
मायामिच्छ. दिव्यं वासगृहं याव-निशायां स प्रवेक्ष्यति ॥२८॥ | मायाणियडिजुत्त-मायानिकृतियुक्त-त्रिकामाया परषञ्चनयुतावत् सर्वाङ्गसुन्दर्या-स्तत्प्राकर्मोदयं गतम् ।
द्धिर्नितिर्वकवृत्त्या गलकर्तकानामिवावस्थानम् । परप्रताततोऽपश्यत्स निगच्छ-त्पुंछायामथ दध्यिवान् ॥ २६॥ अनिद्रस्तत्र तल्पस्थो, दुःशीलाऽसौ प्रिया स्फुटम् ।
रणपरे, रा०। वञ्चनाभिप्रायेण तदनुरूपबहिराकाराच्छाअथायाता प्रियोपान्ते, न तेनोलापिताऽपि सा ॥३०॥
दनेन च युक्ने, व्य०४ उ०। ततः साऽत्यन्तमुद्विना-ऽगमयत्तां निशां प्रगे।
मायाणिस्सिय-मायानिश्रित-न० । मृषाभेदे , यथा मालाएकस्याख्याय विप्रस्य, तङ्गर्ता स्वं पुरं ययौ ॥ ३१॥ कारप्रभृतय पाहुः-नष्टो गोलक इति । स्था० १० ठा। अथातो कोशलपुरे, गत्वा नन्दनपुत्रिके।
मायातणव-मायातनय-पुं० । निर्विशेषाद्वैतवादिनि, स्या। गरिष्ठः श्रीमती कान्ति-मती लघुरुपायत ॥ ३२॥
मायापडिसंलीणया-मायाप्रतिसंलीनता-स्त्री०। मायोदयनितदाकाधृतिजो, गतागतमपि स्थितम् ।
रोधे, उदयप्राप्ताया मायाया विफलीकरणे, स्था०४ ठा०२ उ०। सर्वाङ्गसन्दरी साऽथ, प्रववाज कमेण च ॥ ३३ ॥
मायापिंड-मायापिण्ड-पुं०। मायया वेषपरावर्तनादिना प्रबिहरन्ती प्रवर्तिन्या, साकं साकेतमागमत् । प्राग्भवभ्रातृजायेते, तां प्रति प्रेमतत्परे ॥ ३४ ॥
तारणेन दापयत्यात्मने भक्तादिदानाय च परं प्रयोजयति गच्छतो बन्दनाद्यर्थ, तत्पती तुन वत्सलौ ।
यः । तस्मिन् , पञ्चा० १३ विव०। उत्पादनादोषभेदे , अत्रान्तरेऽस्या द्वितीयं, मायाकर्मोदयं मतम् ॥ ३५॥
उत्त० २४ अ०। आचा। नवमे उत्पादनादोषे , जीत।
पश्चा-1 प्रव०। ध०। प्राचा। भिक्षार्थ साऽन्यदाऽऽयाता, श्रीमती वासवेश्मगा।
सम्प्रति मायापिण्डदृष्टान्तमाहगुम्फन्ती हारमुज्झित्वा, तस्यै दातुं लघूत्थिता ॥ ३६॥
रायगिहे धम्मरुई, आसाढभृई य खुडओ तस्स । भित्तेरुत्तीर्य तं हारं, चित्रकेकी तदाऽगिलत् । स्वस्थानस्था च साध्वी तद्, रष्ट्राऽऽश्चर्येण विस्मिता ॥३७॥
रायनडगेहपविसण, संभोइय मोयए लंभो ॥ ४७४ ॥ साऽऽसभिक्षा ययौ हार, श्रीमती तव नैक्षत ।
आयरियउवज्झाए, संघाडगकाणखुज तद्दोसी। पृष्टाः सर्वे तयाऽवोच-सात्रागात्कोऽप्यमुं विना ॥ ३८॥ नडपासणपजत्तं, निकायण दिणे दिणे दाणं ॥४७॥ ततः साध्याः प्रवादोऽभू-तयाऽशापि प्रवर्तिनी।
धूयदुए संदेसो, दाणसिणेहकरणं रहे गहणं । सोचे भने विचित्रोऽयं, परिणामोऽत्र कर्मणाम् ॥ ३६॥
लिंगं मुयत्ति गुरुसि-टू विवाहे उत्तमा पगई ॥४६६॥ श्रीमती-कान्तिमत्यो च, हसतस्तत्प्रियौ ततः। साध्वी साध्वीति वादिन्यौ, भाक्तिक्यौ स्तो युवामिति ॥४०॥
रायघरे य कयाई, निम्महिलं नाडगं तडागत्था। तयोर्विपरिणामस्तु, न जातो जातु तां प्रति।
ता य विहरंति मत्ता, उवरि गिहे दोऽवि पासुत्ता॥४७७।। साव्यप्युप्रैस्तपोभिस्त-दुष्कर्म निरमूलयत् ॥४१॥ वाघाएण नियत्तो, दिस्स वि चेला विरागसंबोही । अन्यदा श्रीमतीवास–वेश्मन्यस्ति सभर्तृका।
इंगियनाए पुच्छा, पजीवणं रवालम्मि ।। ४७८ ।। सहारस्तावदुद्वान्त-चित्रादुत्तीर्य केकिना ॥ ४२ ॥
इक्खागवंसभरहो, आयसघरे य केवलालोयो । ततस्तौ दम्पती दृष्टा, हारं संवेगमागतौ ।
हाराइखिवणगहणं, उवसग्ग न सो नियत्तोत्ति ॥४७६।। सैव साध्वी ध्रुवं साध्वी, न चाख्यद् दृष्टमयदः ॥४३॥ अथ तानि क्षमयितुं, प्रवृत्तान्यखिलान्यपि।
तेण समं पव्वइया, पंचनरसय त्ति नाडए डहणं । अत्रान्तरे बभूवास्याः, केवलज्ञानमुज्ज्वलम् ॥४४॥
गेलमखमगपाहुण, थेरा दिट्ठा य बीयं तु ॥ ४८०॥ देवैध महिमा चक्रे, पृष्टास्ते प्राग्भवं जगी।
(विशेषत आसां कथानकानि व्याख्यानं च 'श्रासाढभूइ' तत् श्रुत्वा प्रास्तानि, मायाचेष्टितमीदृशम् ॥ ४५ ॥ |
शब्दे द्वितीयभागे ४७६ पृष्ठे गतम्) सूत्रं सुगमम् । नवरं प्रा० क०१०। प्राचा०1 (संज्वलनी माया 'कसाय'
(रायनडगेहपविसणं ति) राजविदितो यो नटो विश्वकर्मा शब्दे तृतीयभागे ३६८ पृष्ठे व्याख्याता) मायाप्रधानोऽति- तस्य गृहे प्रवेशः , त्वग्दोषी कुष्ठी। उपसर्गः-प्रवज्याग्रहरणे चारो मायैवेति । स्था०८ ठा। मयाविषये, स्था०३ ठा०३
निवारणम् । दहनं नाटकपुस्तकस्य । अत्रैवापवादमाह-(गेउ०। अपराधे, “ माई मायं कटु आलोएज्जा।" स्था०८
लन्नेत्यादि) ग्लानो-मन्दः, क्षपकः-मासक्षपकादिः,प्राघूर्णकः ठा० । अविद्याप्रपञ्चहेतो, वेदान्तप्रपश्चसिद्धे जगदुपादाने,
स्थानान्तरादायातः। स्थविरः-वृद्धः। श्रादिशब्दाद्-सहकार्यास्या। कपटे, "माया कवडं का " पाइ ना० १५७ गा
दिपरिग्रहः। तेषामर्थाय द्वितीयमपवादपदमिति भावः,सेव्यते था। जनन्याम् , “माया जणाणी" पाइ० ना० २५२ गाथा ।
ग्लानाद्यनिर्वाहे मायापिण्डोऽपि ग्राह्य इत्यर्थः । पि० । मायाकारग-मायाकारक-त्रि० । परवञ्चकमृगादिवन्धके,त। मायावत्त-मातृभक्क-त्रि० । बहुमानवुद्धया भक्ते,विपा०१ श्रु० इन्द्रजालिके, स्या०।
है । मायाकिरिया-मायाक्रिया-खी० । कौटिल्येनान्यद्विचिन्त्य | मायामिच्छत्तसल्ल-मायामिथ्यात्वशन्य-न । मायामिथ्यावाचाऽन्यदभिधायान्यदाचर्यते यया सा क्रिया। कियाभेदे,
| त्वरूपे शल्ये, द०प०। ध०३ अधि० । प्रा० चूछ।
इहलोए परलोए, नाणचरणदंसणम्मि य अवार्य । मायागारवसहिय-माया(त)गौरवसहित-त्रि०। मातृस्थान- | दंसेइ नियाणम्मि य, मायामिच्छत्तसल्लेणं ॥ ३५६ ।। युक्रे ऋद्धयादिगौरवयुक्त , दश.८०।
द०प० १५५१ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org