________________
माया
दिव्वोरालियमेहुणपरिधामविष्ययुकेणं इहपरलोगासंसाइणियाणमायाइसन्नविप्पमुकेणं णीसल्लालोयणदिणगरिहये जोपायनिकरणं सव्वथा पडिबद्ध स व्वपमायालंबणविप्प मुक्केणं इयइणिद्दिवसेसिकए अणेगभवसंचिए कम्मरासी असगभवे तेरा माया कया तप्पश्च ई गोयमा सविवागे से भयवं ! कपरा उस अभ्रभवे ते महाणुभागेणं माया कया जीएणं एरिसो दारुणविवागो गोयमा ! से खं महाणुभागस्स गच्छाहिवइणो जीवेण शूखाहिए फललक्ख इमेव भवग्गहणा । महा० २ चू० । उपधा, “ मायति वा उवहि ति वा एगठ्ठे " । नि० चू० १५
उ० | भ० । स० ।
( २५२ ) अभिधानराजेन्द्रः ।
मायाफले पाण्डुरार्योदाहरणं यथा
3
"
"
एगा पासत्था सरीरोवगरणवाउसा निश्यं सुकिल्लवासं परिहिता विचिति, लोगेरा से वामं कर्य -"पंडरज"सि। सा य पिज्जातचसीकरबाडकोउप य फुलला जोसु पजति जो से परासि कथंजलिओ बिति अवटुवयातिकंता वेरग्गमुवगया गुरुं विनवे - आलोयपपच्छामि ति आलोय पुणे विराणवेति स दीहं कालं श्रहं पव्वज्जं काउं समत्था ताहे गुरूहिं श्रप्यं काल परिक्रमावेसा विज्जामंताइयं सव्वं छडावेत्ता श्रणसरागं पच्चखावियं प्रायरिपहिं समणा समणीश्र अ उ भयवग्गो वि वारिऊण लोगस्स कहेयव्यं सा भत्ते पच्चक्खाएण जहा पुग्वं बहुजणपरिबुडा अत्थि तया तहा अच्छति अप्पसाडुसाडुलीपरिवारा चिट्ठा, ताहे सा घरर्ति करेति तो तीए लोगवसीकरणविज्जा मणसा आबाद्दिया, ताहे जणो पुप्फधूवगंधहत्थो अलंकियविभूसिश्रो वददेहिं एतुमाढतो । ताहे उभयवग्गो पुच्छि - श्री गुरुणा किं ते जणस्स अक्वायं, ते भांति - णेव सि सा पुच्छ्यिा भरात म विज्ञाय अभिपति गुरु भणियाण वट्टति, ताहे पडिता सम्मतितो लोगो श्रागंतु एवं तत्र वाराय सम्मं पडिकंता चउत्थवाराए पुच्छि या सम्ममाउट्टा भणति - पुण्यम्भासा अहुणा आगच्छति अणालोए उ कालगया, सोहम्मे परावणस्स श्रग्गमहिसी जाया । ताहे सा भगवश्रो वद्धमाणस्स समोसरणे श्रागया । धम्मका ऽवसाणे इत्थिणीरूवं काउं भगवतो पुरश्री ठिच्चा महता सद्देण वातकम्मं करेति, ताहे भगवं गोयमो जा
गच्छं पुच्छेति - भगवया पुल्वभवे से बागरिउमो अरणो यि कोई साइ साडुली वा मार्य काहिति तेरा पचाए वायकम्मं कर्य, भगवया वागरियं तम्हा परिसी माया दुरंता म कायव्यति ॥ ग० २ अधि० । दर्श० । आ० क० । अथ मायोदाहरणम्
" वसन्तपुरमित्यस्ति, पुरं सर्वधियां निधिः । किमेकं नगरेऽमुष्मन् वर्यते वर्णनाधिके ॥ १ ॥ स्वः पुरेण समं धात्रा, जानेऽदस्तोलितं पुरा। मलिन-मपयन्वस्वगाद्दिवम् ॥ २ ॥ जितपस्तत्र प्रताप इव मूर्तिमान् । यस्य तेजस्तमोऽरीणां वृद्धि निम्ये कुतूहलम् ॥ ३ ॥
Jain Education International
9
.
,
,
तत्र द्वौ भ्रातरावास्ता-माद्यो धनपतिर्वणि । धनावो द्वितीयस्तु धनधर्भगिनी तयोः ॥ ४ ॥ सा चाभूद्वालविधवा, भोगकर्मान्तरायतः । ययुस्तत्रान्यदाऽऽचार्याः श्रीधर्मघोषसुरकः ||३४|| सत्यार्थी धर्ममाकराये, कुटुम्बं प्रत्ययोधि तत् सावतं गृहती स्नेहा-द्वातृभ्यां नान्वमन्यत ॥ ६ ॥ साउथ धर्मार्थिनी धर्म-व्ययं प्राज्यं व्यधान्मुहुः । भ्रातृजाये कि वैहासिनो गृहम् ॥ ७ ॥ साउथ दध्यौ किमाभ्यां मे, भ्रात्रोश्चित्तं परीक्षये । उपवासगृहं भ्रातृजायां सा माययाऽन्यदा ॥ ८ ॥ उवाच मलिनं किं ते, मस्तकं चीवराणि च । साटिकाऽपि न चोक्षा ते, का ते शिक्षा प्रदीयते ॥ ६ ॥ त्योत्तरात दयी खेरिण्यसी भुवम् । नो वेदेवमुपालम्भं दतेऽस्याः किं मम खसा ॥ १० ॥ साऽथान्तरागता तल्पे, वारितोपविशत्यपि । मा मा भूत्वं ममासन्ना, शोरनं त्यजाधमे ! ॥ ११ ॥ सावदरिक मया कान्त !, दुष्कृतं कृतमादिश । नेनानुक्ला लुठन्त्यस्था-भूमिं रात्रि रुदत्यसी ॥ १२ ॥ विकी निरगात-नान्दो किमीदशी । मारुत्वा भी जाने मनुं निःसारिता दात् ॥ १३ ॥ तयोरुं तिष्ठ विश्व स्वस्वा मा भैमीभ्रांतरं जगी । भ्रातः किमेतत्सोवादी कार्य दुःशीलया न मे ॥ १४ ॥ तयाऽभाणि कुतो शातं, त्वदुपालम्भतः स्वसुः ! । ऊचे सा भ्रातरेतत्ते, पाण्डित्यं वाग्विचारणे ।। १५ ।। अस्नानान्मलिनं शीर्ष, वस्त्राण्यक्षालनात्तथा । शाटिका पिन चोत्युपालम्भो न दोषः ॥ १६ ॥ लखितोऽथ स्वयं तस्याः समिध्यादुष्कृतं ददौ। ददी चैत्र मम भ्राता श्वेत कृष्णप्रतीतिमान् ॥ १७ ॥ हस्तं रणेरिति प्रोफ़ा, भ्रातृजाया द्वितीयका । पत्याऽचोरीति साऽपास्ता, बोधितः सोऽपि बान्धवः ॥१८॥ धान्यानि खण्डयन्ती त्वं हस्तं रक्षेरितीरिता । निर्वृतः सोऽपि साऽशासी - तथेत्यस्यापि मद्वचः ॥ १६ ॥ मायाभ्याख्यानतः किं तु सा तत्कर्मण्यकाचयत् । साऽथान्यादा प्रववाज, सजायौ भ्रातरावपि ॥ २० ॥ परिपाल्य व्रतं सर्वे, गच्छन्ति स्म दिवं ततः । भ्रातरौ प्रथमं व्युत्त्वा पुरे साकेतनामनि ॥ २१ ॥ इभ्यस्याशोकदत्तस्य पुत्रत्वेनोदपद्यताम् । श्राद्यः समुद्रदत्तोऽन्यः ख्यातः सागरदत्तकः ॥ २२ ॥ च्युत्त्वा स्वसा गजपुरे, शङ्खश्राद्धसुताऽभवत् । सर्वाङ्गसुन्दरी नाम्ना सर्वेषु सुन्दरा २३ ॥ बातरावपि ते युवा नगरे कोशलापुरे । नन्दनस्य सुते जाते, श्रीमती कान्तिमत्यथ ॥ २४ ॥ अन्यदाऽशोक दत्ताख्यः श्रेष्ठी गजपुरं गतः । शङ्खश्रेष्ठसुतामक्षां चक्रे सर्वासुन्दरम् ॥ २५ ॥ कृते समुद्रदत्तस्य, प्रार्थिता सा ददौ स ताम् । पुत्रमानीय तत्राऽथ, चक्रे वीवाहमद्भुतम् ॥ २६ ॥ कृतश्वशुरवासागा-दन्यदा सा पितुर्गृहे । तामानेतुं जगामाथ, समुद्रः श्वाशुरान्तिके ॥ २७ ॥ उपचारोऽभवद्भूषांस्तत्र स्नानाऽनादिकः ।
For Private & Personal Use Only
माया
,
www.jainelibrary.org