________________
मामण
मामण- देशी - ममीकारार्थे, श्रा० म० १ ० । ० ० मामी - देशी--मातुलान्याम्, “मम्मी मल्लाणी मामी " त्रयोऽयमी मातुलानीवाचकाः । दे० ना० ६ वर्ग ११२ गाथा | मामि श्रव्य० | संख्यामन्त्रणे, मामि हला हले सख्या वा ॥ ८ | २ | १६५ ॥ एते सख्यामन्त्रणे वा प्रयोक्तव्याः । मामि सरिसक्खराण वि । प्रा० २ पाद । मामी - देशी० । मातुलस्त्रियाम्, “ मल्लाणी मामी "
पाइ०
ना० २५२ गाथा ।
( २५१ ) अभिधानराजेन्द्रः ।
मायंग-मातङ्ग-पुं० | पाणे, आव० ४ ० । ० म० । डोम्बे मातीविद्याधाने वैताकापर्यतचाविनि विद्याथरनिकाये, आ० चू० १ ० । चण्डाले, “ मायंगा तह जंगमा पाणा ” पाइ० ना० १०५ गाथा । हस्तिनि, “पीलू मो मयगलो मायंगो सिंधुरो करेणू य | दोघट्टो दंती वारण करी कुंजरो हत्थी " ॥ पाइ० ना० ६ गाथा | " वा मायंद-चून सहारा माकन्द-पुं० पाइ० ना० १४५ गाथा ।
मायंगविजा-मातङ्गविद्या स्त्री० । विद्याभेदे, यदुपदेशाद
तीतादि कथयति । स्था० १० ठा० ।
मायंगी मातङ्गी - स्त्री० मातङ्गाण्यानां विद्याधरमनुष्याणां विद्यायाम् श्रा० चू० १ अ० । मातङ्गाख्यान्त्यजजातिस्त्रियाम् नि० चू० १ उ० ।
"
मायंजण - मातञ्जन - पुं० । जम्बूद्वीपे मेरोरुतरे सीताया महा
39
नद्या दक्षिणकूले स्वनामख्याते पर्वते, स्था० ४ ठा० २३० । मायंझाण- मायाध्यान- न० । परप्रतारणरूपा या माया तस्या ध्यानं मायाच्यानम् । परप्रतारणचिन्तने, भ्रातृयचित्तपरीक्षां कुर्वत्या धनश्रिया इव । श्रातुः । मायंद- देशी- आम्रे, दे० ना० ६ वर्ग १२८ गाथा | मायंदी (श्) - माकन्दिन् पुं० । स्वनामख्याते वणिज, शा० १ श्रु० १ ० । ( तस्य तत्पुत्रस्य च वक्तव्यता' जिणपालिय शब्दे चतुर्थभागे १४६४ पृष्ठादारभ्य गता ) मायंदी-देशी- श्येतस्यायां प्रमजितायाम्, दे० ना० ६ वर्ष
39
१२६ गाथा ।
मायाम मात्र त्रि० मात्रामद्यपानेन स्वस्योदरपूर्तिप्रमार्ण जानातीति मात्रशः । उत्त० २ अ० । श्राचा० । सूत्र० । तोऽपि मात्रोपयोगिनि उत० २०
मायलिय -- मायान्वित - त्रि० । मायाविनि, सूत्र० १० १३ प्र० । मायहि- मृगतृष्णा- श्री मृगतृष्णायाम् " मायरिद स्त्री० ।
श्रा झला पाइ० ना० २३२ गाथा ।
मायदंसि(न्)-मायादर्शिन् त्रि० मायायाः स्वरूपतो वेत्तरेि,
- । परिहर्तरि च । श्राचा० १ ० ३ ० ४ उ० ।
माया - माता - स्त्री० । जनन्याम्, सूत्र० १ श्रु० ६ श्र० । नि०चू० । प्रसूतौ, जं० २वक्ष० । जनकान्मातुः पूज्यत्वम्-" उपाध्यायादशाचार्य, प्राचार्याणां पिता सहस्रं तु पितुर्माता, गी शतं । वेणातिरिच्यते ॥ १ ॥ " ध० २ अधि० । नि० । स० । मात्रा - स्त्री० । समयमात्रार्थमेव परिमिताहारग्रहणे, नं० ।
"
Jain Education International
माया
9
सूत्र० । भ० । श्राचा० । मीयते वाऽनयेति माया । माया हिंसनं वञ्चनमित्यर्थः स्था० ४ ठा० १ उ० । शाठ्ये, स्था० २ ठा० १ उ० । शठतया मनोवाक्कायप्रवर्त्तने, स्था० ५ ठा० २ उ० | स्वपरव्यामोहोत्पादके वचसि, उत्त० ६ श्र० । सर्वत्र स्ववीर्यनिगूहने, आचा० १४० १ ० ३ उ० । परवञ्चनयुद्ध, शा० १ ० २ श्र० । सूत्र० । परवञ्चनाभिप्राये,
व्य० ४ उ० । श्राचा० । आव० । प्रश्न० । श्र० म० ।
उत्त० । निकृतौ, श्राव० ४ श्र० । जी० । श्रपाच्छादने, श्रातु० । परवनाभिप्रायेण शरीराकारनेपथ्यमनोवाक्कायकौटिल्यफ
दर्श० तस्व शा० माया चतुर्विधा नामादिमेदतःकर्मद्रव्यमाया योग्यादिभेदाः पुद्गलाः, नोकर्मद्रव्यमाया निधा नप्रयुक्तानि द्रव्याणि भावमाया नोश्रागमतस्तत्कर्मद्रव्यविपाकलक्षणा तस्याश्चत्वारो भेदाः । “ मायाबले हि गोमिति मिढसिंगघणवं समूलसया " । श्रा० म० १ ० । "उग्गजो पसिफलसाहनस्य विजियस्स । धम्मविस वि सुहुमा, वि होइ माया अणत्थाय ॥ १॥ जह मल्लिस्स महाबलभ-वंमि तित्थयरनामबंधे ऽवि । तययिधोमाया, जावा जुबइहेति ॥२॥ ज्ञा० १०८ श्र० । ( मायायामशठ उदाहरणम् -' पच्छित्त ' शब्दे पञ्चमभागे १६६ पृष्ठे गतम् । )
35
स्त्रीत्वनिबन्धने कारणमाह
से भयवं ! ता कयरेणं कम्मविवागेणं तेणं गच्छाहिवरणा होऊग पुगो इत्थितं समजियति । गोयमा ! मायापचए । से भयवं ! कयरे से मायापच्चए जेण पयणीकयं संसारे बीसलपाचा पशाचियविहज शिंदे सुरहिबहुव्वपयखंडपुन्नसुस करियस मभावपमाणपागनिष्कणमोयगमलगे इव तस्स भक्से सथलदुक्खके सासमानए सचलमुहासयस्स परमपवित्ततमस्स गं अहिंसालक्लगसमराधम्मस्स विग्पे सम्मग्लानिरयदारभूए सयलय किनिकलंककलहवेराइणव निहारण निम्मलकुलस्स णं दुद्धरिसअकञ्जकजथिए ति गोमा होतेयं गच्छाहियई तेहिएवं अनुमि लकण्डमसीखपणे तेणं गच्छाहिवणा इत्वी नावे सिन्ि त्ति । ! माया कया से तहा पुहवइचकहरे भवित्ता ण परलोगानिए शिवणकामभोगे तमित्र परिचिचाणं तं तारिसं चोहसरयण नवनिहीतो चोसट्टीसहस्से वरजुवईणं बत्तीसं साहसीओ उणादिवरनरिंदछन्नउइगामकोडीओ ०जाव सं खखंडभरहवासस्स णं देविंदोवमं महारायलच्छती हधारी महातपस्सी सुवहरे जाए, जोगे खाऊणं सुगुरुर्हि बहुपुनवाईए सीसने पञ्चइए व धोषकालेशं सपलगुणोगच्छा हिवई समणुनाए तहेव गोयमा ! तेणं सुदिट्ठसुग्गइपणं जहोवइस मट्ठेणं माणेणं उग्गाभिग्गहविहारचाए घोरपरी सहोवसम्महियास येणं रागद्दोसकसायाविवज्जयं आगमाणुसारेणं सुविहियगण परिवालणेणं आजम्मसमणाकष्पपरिभोगवज्जणेणं छकायसमारंभविवज्जणेणं ईसं पि
For Private & Personal Use Only
www.jainelibrary.org