________________
( २५० ) अभिधानराजेन्द्रः ।
माणुसुत्तर
,
राशिश्च धान्यानामपान्तराले ऊर्ध्वाधोभागेन छिन्नो मध्यभागे टिप भवति बहिभांगे तु शनैः शनैः पृथुत्वा निम्न निम्नतरस्तद्वदेषोऽपि ययव्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानतयाऽपि प्रतिपादनात् उक्तञ्च
"
"
"जंबूणयामश्रो सो, रम्मो श्रद्धजवसंठिश्रो भणिश्रो । सीहनिसादीएं, दुहा को पुक्खरद्दीवो ॥ १ ॥” ( सवर्जयाम इति ) सर्वात्मना जम्बूनदमयः अ च्छे० जाव पडिरूवे ' इति प्राग्वत् । ( उभश्रो पासिमि त्यादि ) उभयोः पार्श्वयोरन्तर्भागे मध्यभागे चेत्यर्थः, प्रत्येकमेकैकभागेन द्वाभ्यां पद्मबरवेदिकाभ्यां वनखण्डाभ्यां च सर्वतः - सर्वासु दिक्षु, समन्ततः -- सामस्त्येन संपरिक्षिप्तः, द्वयोरपि पद्मवेदिकाप्रमाणे वर्तक प्राग्वत् ।
साम्प्रतं नामनिमित्तमभिधित्सुराहसेकेण्डेणं ते! एवं वृचति- माणुसुतरे पवते मासु सुतरे पब्चते ?, गोवमा ! माणुसुत्तरस्स णं पव्वतस्स अंतो मया उपि सुचणा वाहिं देवा अदुसरं च गं गोयमा ! माणुसुतरपच्चतं मणुयाग कयाइ वीतिवसु वा बीतिवर्गति वा पीतियइस्संति या पत्थ चारणेहिं वा विजाहरेहिं वा देवकम्मुणा वाऽवि से तेराऽट्टेणं गोयमा ! अदुसरं च जाब गिथेति ।
( से केलट्ठेसमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यते मानुषोत्तरः पर्वतः मानुषोत्तरः पर्व्वतः ? इति भगवानाह - गौतम ! मानुषोरपर्वतस्य अन्तःमध्ये मनुष्याः उपरि सुवर्णः - सुवर्णकुमारा देवाः, बहिः सामान्यतो देवाः, ततो मनुष्याणामुत्तरः- पर इति मानुषोत्तरः । श्रथाऽन्य गौतम । मानुषोन पर्वते मनुष्या न कदाचिदपि विजितवन्तः यतिजति व्यमिति वा कि सर्वथा न ? इत्याह-साम्यत्र चारलेन पञ्चम्य तृतीया प्राकृतत्वात् चारणात् जावारलब्धिसंपद्यात् विद्याधराहू देवकर्मण पय क्रियया देवोत्पादनादित्यर्थः चारणादयो व्यतित्यपि मानुषोस पर्वतमिति तनम् - तो मानुषाणामुत्तरा उच्चस्तरोचमानुषोत्तरः, तथा वाह से पराग इत्याद्युपहारवाक्यं गतार्थम् । जी०३०२०० महामानसे, 'गोसाला 'श दशमहाकल्पप्रतिमायुष्कवति भ० १५ ० सू०प्र० । चं० प्र० । द्वी० । स० । माणुसुहास- माणुसोलास पुं० तत्सा जी० १ प्रति०) - । चित्तोत्साहे, माणुस्स मानुष्य – १० | मनुष्यभावे, उत० ३ अ० मनुष्य
।
जत्वे, उत्त० ३ श्र० । ननु-“ पुनरिदमतिदुर्लभ-मगाधसंसारजलधिविभ्रष्टम् । मानुष्य खद्योतक-तडिल्लताविलसितप्रतिमम् ॥१॥” श्राचा० १ श्रु० ५ ० ३ उ० । सूत्र० । मानुष्यं जलबुद्बुदसमानम् । पं० चू० २ कल्प । चं० प्र० । माणुस्तक्खेत - मानुष्यक्षेत्र - न० । कर्मभूमिकान्तीपगानां म दुष्याणामावासरूपे अतृतीय मनुष्यलोके जी० ३ प्रति० ४ अधि० । चं० प्र० । मृक्षेत्रवद्विर्वर्तिनः सिंहादयः
"
Jain Education International
,
,
मामग व्यापदाः पलभोजिनो या भोगभूमिजतिर्यच इव पृथ्वीफलायाहारिणो वा भवन्तीति मन्ने उत्तरम् - मनुष्यक्षेत्राद्व प्रश्ने, हिर्वर्तिनां व्याघ्रादिहिंसकजीवानां प्रायः पलभोजित्वं स भाज्यते समुद्रादिमत्स्यानामिव न तु भोगभूमिजन्या प्रादीनामिव केवल पृथ्वीवृक्षफलादिभोजित्यम् । किं चयथा भोगभूमिजन्याप्रादीनामत्पकपाधित्वं भोगभूमिजव्यादीनां च यथा विधिएरसपरिणामो न तथेतरेषामिति सम्भावनानिदानम् पतद्विषये विशेषादाराणि न स्मरन्तीति ॥ ४७ प्र० ॥ सेन० २ उल्ला० । ( मानुष्यक्षेत्रे ज्योतिष्का उक्ताः ' जोइसिय' शब्दे चतुर्थभागे १५६२ पृष्ठे ) माणुस्सग - मानुष्यक - त्रि० । मनुष्यभवयोग्ये, सूत्र० २ ० २ प्र० । मनुष्यभवसम्बन्धिनि, । ज्ञा० १ ० १ ० । चं० प्र० । मनुष्योचिते, कल्प० १ अधि० ५ क्षण | स्था० | मनुव्यजत्वे, उत्त० ३ श्र० । भ० माणुस्सभव- मानुष्यभव पुं० मनुजबे, ध०२०१ अधि० माणोवदख मानोपपन्नभि० जलद्रोणप्रमाणशरीरे मार्ग जलद्रोणप्रमाणता सा ह्येवम् जलकुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद् यदि द्रोणप्रमाणं भवति तदा स पुरुषो मानोपपन्नइत्युच्यते ।
"
स्था० ६ ठा० ३ उ० ।
3
मातंग-मातङ्ग-पुं० । सुपार्श्वस्य तीर्थकृतः शासनरक्ष यक्षे, स च नीलवर्णो गजवाहनश्चतुर्भुजो विल्वपाशयुक्रदक्षिणपासियो नकुलाशयुक्तवामपाधि प्र २६ द्वार । चण्डाले प्रति० । " वाटधानकमातङ्गा ब्राह्मणास्तेन चक्रिरे ।" श्रा० क० ४ श्र० । हस्तिनि, जी० ३ प्रति० १ अधि० २ उ० । श्मशानपाले, आ० क० ४ श्र० । स्था० । मातंगमुणि- मातङ्गमुनि पुं० । वाराणस्यां बलनामके मातङ्गजातीये साधी, ती० ३७ कल्प। ('वाणारसी शब्दे कथा वक्ष्यते) - | मातंजण मातञ्जन पुं० [देवतादतिपर्तिनि गजदन्तकपर्वते, स्था० ।
दो मातजणा । ( सूत्र - X ) स्था० २ ठा० ३ उ० । मातिका मातृका स्त्री० उत्पत्तिभूमी प्रश्न १ श्र० द्वार मातिद्वारा मातृस्थानन० मायाप्रधाने वचसि सू० १
-
श्रु० ६ ० ।
मातुलिंग मातुलिङ्ग १० बीजपुरे या० २०१०
अ०८ उ० । प्रज्ञा० ।
मादलिया देशी मातरि दे० ना० ६ वर्ग १३१ गाथा । माधव माधव पुं० श्रीपुरराजश्रीधरस्य पुरोहिते, प्रा०
-
।
क० १ श्र० ।
माभाई - देशी- अभयप्रदाने, दे० ना० ६ वर्ग० १२६ गाथा । मांभीसिअ - देशी- अभयप्रदाने, दे० ना० ६ वर्ग १२६ गाथा | मामग- मामक - त्रि० । ममेदमहमस्येत्येवं परिग्रहाप्रहिणि, सूत्र० १ ० २ ० २ उ० । दर्श० । श्रात्मीये, आचा० १ ० २ ० ५ उ० मा मदीयं गृहं श्रमणाः प्रविशरियत प्रतिषेधकारि २०३०
For Private & Personal Use Only
www.jainelibrary.org