________________
(२४ ) माणुरंधण अभिधानराजेन्द्रः।
माणुसुत्तर माणुसरंधण-मानुषरन्धन-न०। चुल्ल्यादिषु, प्राचा० । स्सा अट्ट तेवीसे जोयणसते परिक्खेवेणं,उवरि गिरिपरिरएमासुसीगम्भ-मानुषीगर्भ-पुं० । जठरसंभवे गर्भे, स्था० ।
णं एगा जोयणकोडी वायालीसं च सयसहस्साई बत्तीस च चत्तारि मणुसीगम्भा परमत्ता । तं जहा-इत्थित्ताए पु-| सहस्साई णव य बत्तीसे जोयणसते परिक्खेवणं, मूले वि. रिसत्ताए गपुंसगत्ताए बिंबत्ताए। सिलोगो
त्थिामे मज्झे संखित्ते उप्पि तणुये अंतो सरहे मज्झे उदग्गे "अप्पं सुकं बहुं ओयं, इत्थी तत्थ पजायइ । अप्पं प्रोयं बहुं सुकं, पुरिसो तत्थ जायइ ॥ १॥
बाहिं दरिसणिज्जे ईसिं सम्मिसम्मे सीहणिसाई अबद्धजवरादोएहं पि रत्तसुकाणं, तुल्लभावे नपुंसओ ।
सिसंठाणसंठिए सव्वजंबूणयामए अच्छे सण्हे जाव पडिइत्थीयोज समाओगे, विंबं तत्थ पजायइ ॥२॥"
रूवे, उभो पासिं दोहिं पउमवरवेदियाहिं दोहि य वण(सूत्र-६७७)
संडेहिं सब्बतो समंता संपरिक्खित्ते वएणो दोएहवि ।। (इस्थिताए ति) स्त्रीतया, बिम्बमिति गर्भप्रतिबिम्ब ग- (माणुसुत्तरे णमित्यादि) मानुषोत्तरोणमिति वाक्यालङ्कारे भांकृतिरार्तवपरिणामो न तु गर्भ एवेति । उनं च
पर्वतः ‘कियत् '-किंप्रमाणमूर्ध्वमुस्त्वेन ? कियदुवेधेन ? "अवस्थितं लोहितमङ्गनायाः, वातेन गर्ने युवतेऽनभिशाः।
कियन्मूलविष्कम्भन ? कियदुपरि विष्कम्भेन ? कियद् अगर्भाकृतित्वात्कटुकोणतीक्ष्णैः,श्रुते पुनः केवल एव रहे ॥१॥
न्तर्गिरिपरिरयेण, गिरेरन्तः परिक्षेपण :, कियद् बहिगिरिगर्भ जडा भूतहतं वदन्ति,"इत्यादि।वैचित्र्यं गर्भस्य कारण
परिरयेण गिरेबहिः परिच्छेदेन ? कियन्मूलगिरिपरिरयेण ? भेदादिति श्लोकाभ्यां तदाह-( अप्पमित्यादि) शुक्र-रेतः
गिरेर्मूले परिरयेण, एवं कियन्मध्यगिरिपरिरयेण ? , एवं पुरुषसम्बन्धि, श्रोज-आर्तव कं स्त्रीसम्बन्धि, यत्र गर्भा- कियदुपरि गिरिपरिरयेण प्राप्तः ?, भगवानाह-गौतम ! शय इति गम्यत इति । तथा खिया श्रोजसा समायोगो- सप्तदशयोजनशतानि एकविंशानि ऊर्ध्वमुच्चैस्त्वेन १७२१ वातवशेन तत् स्थिरीभवनलक्षणस्योजः समायोगस्तस्मि-| चत्वारि त्रिंशानि योजनशतानि क्रोशमेकं च ' उद्वेधन' न्सति बिम्बं तत्र गर्भाशये प्रजायते । अन्यैरप्यत्रोक्तम्- उण्डत्वेन ४३०, मूले दश द्वाविंशत्युत्तराणि योजनशतानि श्रत एव च शुक्रस्य, बाहुल्याज्जायते पुमान् ।
विष्कम्भेन १०२२ मध्ये सप्त प्रयोविंशत्युत्तराणि योजनशतारक्तस्य स्त्री तयोः साम्ये, क्लीबः शुक्रारीवे पुनः॥१॥ नि विष्कम्भतः ७२३, उपरि चत्वारि चतुर्विंशत्युत्तराणि वायुना बहुशो भिन्ने, यथाखं बहुपत्यता ।
योजनशतानि विष्कम्भेन ४२४ एका,योजनकोटी द्वाचवियोनिविकृताकारा, जायन्ते विकृतैर्मलैः ॥२॥
त्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे एकोनपश्चाशदइति । स्था०४ ठा०४ उ०।
धिके योजनशत किञ्चिविशेषाधिके अन्तर्गिरिपरिरयेण माणुसुत्तर--मानुषोत्तर-पुं०) मनुप्यक्षेत्रादुत्तरतः परतो वर्त
१४२३०२४६, एका योजनकोटी द्वाचत्वारिंशच्छतसहतति मानुषोत्तरः । स्था० ३ ठा०४ उ० । पुष्करवरस्य | स्राणि षट्त्रिंशत्सहस्राणि सप्त चतुर्दशोत्तराणि योजनशद्वीपस्य बहुमध्यदेशभागे मनुष्यक्षेत्रसीमाकारिणि पर्वते, तानि बहिनिरिपरिरयेण १४२३६७१४ , एका योजचं०प्र०१६ पाहु।
नकोटी द्वाचत्वारिंशच्छतसहस्राणि चतुषिशत्सहस्राणि मानुषनगस्योचत्वादि
अष्टौ त्रयोविंशत्युत्तराणि योजनशतानि मध्यगिरिपरिरयेण 'माणुसुत्तरे णं भंते ! पचते केवतियं उड्डू उच्चत्तणं ? १४२३४८२३, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि केवतियं उबेहेणं ? केवतियं मूले विक्खंभेणं ? केवतियं द्वात्रिंशत्सहस्राणि नव च द्वात्रिंशदुसराणि योजनशतामज्झे विक्खंभेणं ? केवतियं सिहरे विक्खंभेणं ? केवतियं
नि उपरि गिरिपरिरयेण १४२३२६३२, इदं च मध्ये उपरि च
गिरिपरिरयपरिमाणं बहिर्भागापेक्षमवसातव्यम् , अभ्यन्तरं अंतो गिरिपरिरयेणं केवतिय बाहिं गिरिपरिरयेणं ?
छिन्नटङ्कतया मूले मध्ये उपरि च सर्वत्र तुल्यपरिरयपरिकेवतियं मज्झे गिरिपरिरयेणं १ केवतिय उवरि गिरिपरिर- माणत्वाद्,मले विस्तीर्णोऽनिपृथुत्वात् ,मध्ये संक्षिप्तो मध्ययेणं, गोयमा! माणुसुत्तरेणं पव्वते सत्तरस एगवीसाई विस्तारत्वात् , उपरि तनुकः स्तोकया हल्यभावात् , अन्तः जोयणसयातिं उडूं उच्चत्तेणं चत्तारि तीसे जोयणसये लक्षणो मृष्ट इत्यर्थः । मध्ये उदनः प्रधानः, बहिः दर्शनीयः, कोसं च उव्वेहेणं मले दस बावीसे जोयणसते विखंभे- नयनमनोहारी, ईषत्-मनाक सनिषण्णः सिंहनिषीदनेन णं मज्झे सत्तावीसे जोयणसते विक्खंभेणं उवरि चत्तारि
निषीदनात् तथा चाह-सिंहनिषादी सिंहवन्निषीदतीत्येवं
शीलः सिंहनिषादी, यथा सिंहोऽप्रेतनं पादयुगलमुत्तम्य चउवीसे जोयग्णसते विक्खंभेणं अंतो गिरिपरिरयेणं एगा
पश्चात्तनं तु पादयुग्मं सङ्कोच्य पुताभ्यां मनाग लग्नो निषीजोयणकोडी बायालीसं च सयसहस्साई, तीसं च सह- दति तथा निषण्णश्च शिरःप्रदेशे उन्नतः पश्चाद्भागेतु निम्नो स्साई दोमि य अउणापमे जोयणसते किंचि विसेसाहिए निम्नतरः, एवं मानुषोत्तरोऽपि जम्बूद्वीपदिशि छिन्नटकः, परिक्खवणं, बाहिरगिरिपरिरयेणं एगा जोयणकोडी वाया
स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुत्वलीसं च सतसहस्साई छत्तीसं च सहस्साई सत्त चोद
प्रदेशवृद्धया निम्नो निम्नतर इति, एतदेवातिव्यक्तमाहसोत्तरे जोयणसते परिक्खेवणं, मज्झे गिरिपरिरयेणं एगा
( अबद्धजवरासिसंठाणसंठिए इति ) अपगतमद्धे य
रिपाररयणएगा | स्य सोऽपार्द्धः स चासौ यवश्च राशिश्च अपायवराजोयणकोडी बायालीसं च सयसहस्साई चोत्तीसं च सह-| शी, तयोरिव यत्संस्थानं यस्य तेन संस्थितः, यथा ययो
६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org