________________
(२४५) माणुसत्त अभिधानराजेन्द्रः।
माणुसय तपडागं नगरं कारितं, तत्थ एक्कम्मि अक्खे अट्ट चक्का-] यथा समिला प्रभ्रष्टा, ' सागरसलिले '-समुद्रपानीये, णि, तेसि पुरतो धिइल्लिया ठाविया, सा अच्छिम्मि वि- (अणोरपारमिति) देशीवचनं प्रचुरार्थे, उपचारत श्राराधितब्वा, ततो इंवदत्तो राया सन्नद्धो णिग्गतो सह- दागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि पुनहिं । सा वि करणा सव्वालकारभूसिया एगमि पासे | भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः । अच्छति, सो रंगो ते य रायाणो ते य दंडभडभोड्या सा चंडवायवीची, पणुल्लिया अवि लभेज जुगछिदं । जारिसो दोवतीए, तत्थ रगणो जेट्टो पुत्तो सिरिमाली
ण य माणुसाउ भट्ठो, जीवो पडिमाणुसं लहइ ॥३॥ णाम कुमारो, सो भणितो-पुत्त! एस दारिया रज्जं च घेत्तव्यं, अतो विंध एतं पुत्तलियं ति, ताधे सोऽकतक
सासमिला चण्डवातवीचीप्रेरिता सत्यपि लभेत् युगच्छिद्रं, रखो तस्स समूहस्स मज्झे धणु चेव गेरिहणुं ण तर
नच मानुष्या भ्रष्ठो जीवः प्रतिमानुषं लभत इति गाथार्थः॥॥ ति, कहऽविणेण गहितं, तेण जतो बच्चतु ततो वचतु
इदानीं परमारण १०-जहा एगो खंभो महापमाणो , सो
देवेण चुरणेऊण अविभागिमाणि खंडाणि काऊण णासि मुको सरो, सो चक्के अफिडिऊण भग्गो, एवं कस्सह एकं भरगतरं बोलीणो,कस्सइ दोरिण,कस्सइ तिरिण,अराणे
लियाए पक्वित्तो, पच्छा मंदरचूलियाए ठितेण फुमितो, सिं बाहिरेण चेव णीति, ताधे राया अधिर्ति पगतो-अ.
ताणि गट्ठाणि, अत्थि पुण कोऽवि?, तेहिं चेव पोग्गलेहि होऽहं पतेहि धरिसितो ति, ततो अमञ्चेण भणितो--की
तमेव खंभं णिब्वत्तेज ? णो त्ति, एस प्रभावो एवं भट्ठो माणुस अधिर्ति करेह ? राया भणति-पतहिं अहं अप्पधाणो
सातो ण पुणो । अहवा-सभा अणगखभसतहस्ससंनिविट्ठा, कतो, अमचो भणति-अस्थि अण्णो तुब्भ पुत्तो मम धू
सा कालंऽतरेण झामिता पडिता, अत्थि पुण कोइ?, तेहि ताए तणाश्रो सुरिंददत्तो णाम, सो समत्थो विधितुं,
चेव पोग्गलहिं करेजा, णो त्ति, एवं माणुस्सं दुल्लहं ॥ १०॥ अभिरणाणि से कहिताणि , कहिं सो ? दरिसितो, ततो इय दुल्लहलंमं मा-णुसत्तणं पाविऊण जो जीवो। सो राणा अवगूहितो, भणितो सेयं-तव, एए अट्ठ रहचक्के __ण कुणइ पारत्तहियं, सो सोयइ संकमणकाले ।।८३३॥ भेलूण पुत्तलिय अच्छिम्मि विधिता रजसुकं णिव्युतिदा इय-एवं दुर्लभलाभं मानुषत्वं प्राप्य यो जीवो न रियं संपावित्तए, ततो कुमारो जधाऽऽणवेह ति भणिऊ- करोति परत्र हित-धर्म, दीर्घत्वमलाक्षणिकम्, स शोचति, ण ठाणं ठाइ, तूणधणुं गेण्हति , लक्खाभिमुहं सरं स- संक्रमणकाले-मरणकाले, इति गाथार्थः। ज्जेति, ताणि य दासरूवाणि चउदिसं ठिताणि रोडिति,
जह वारिमझछूढो, व्व गयवरो मच्छउ व्व गलगहियो । अरणे य उभयतो पासिं गहितखग्गा, जति कह वि ल
वग्गुरपडिउब्व मओ, संवट्टइओ जह व पक्खी ॥८३७।। क्खस्स चुक्कति ततो सीसं छिदितव्वं ति, सोऽवि से उवज्झायो पासे ठितो भयं देति-मारिजसि जति चु
यथा वारिमध्यक्षिप्त इव गजवरो, मत्स्यो वा गलगृहीता, कसि, ते बावीस पि कुमारा मा एस विन्धिस्सति त्ति
वागुरापतितो वा मृगः, संवर्त जालम् इतः प्राप्तो यथा विसेसउल्लंठाणि विग्याणि करेंति, ततो ताणि चत्तारि ते य
वा पक्षी, इति गाथार्थः। दो पुरिसे बावीसच कुमारे अगणतेण ताणं अट्टएहं रहच
सो सोयइ मच्चुजरा, समोच्छुओ तुरियणिद्दपक्खित्तो। काणं अंतरं जाणिऊण तंमि लक्खे णिरुद्धाए विट्ठीए अण्णम- तायारमविदंतो, कम्मभरपणोलिओ जीवो ॥८३८ ।। तिं अकुणमाणेण सा धिइल्लिया वामे अच्छिम्मि बिद्धा, सोऽकृतपुण्यः शोचति,मृत्युजरासमास्तृतो-व्याप्तः, त्वरिततो लोगेण उकिट्ठिसीहणादकलकलुम्मिस्सो साधुकारो तनिद्रया प्रक्षिप्तः, मरणनिद्रयाऽभिभूत इत्यर्थः, त्रातारम् अ. कतो, जधा तं चकं दुक्खं भेत्तुं एवं माणुसत्तणं पि । । विन्दन्-अलभनित्यर्थः, कर्मभरप्रेरितो जीव इति गाथार्थः। (चम्मति )-जधा एगो दहो जोयणसयसहस्सवित्थिरणो
सचेत्थं मृतः सन्चम्मेण पद्धो, एग से मज्झे छिई जत्थ जत्थ कच्छभस्स काऊणमणेगाई, जम्ममरणपरियट्टणसयाई । गीवा मायति, तत्थ कच्छभो वाससते वाससते गते
दुक्खेण माणुसत्तं,जइ लहइ जहिच्छया जीवो।।८३६॥ गीयं पसारे ति, तेण कह वि गीवा पसारिता, जाव तेण
कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुषछिद्रण निग्गता, तेण जोतिसं दि8 कोमुदीप पुष्फफलाणि
त्वं लभते जीवो यदि यदृच्छया, कुशलपक्षकारी पुनः सुखेन य, सो आगतो, सयणिज्जयाण दापमि आणत्ता सव्वतो
मृत्वा सुखेनैव लभत इति गाथार्थः। पलोयति, ण पेच्छति, अवि सो, ण य माणुस्सातो ८ ।
तं तह दुल्लहलंभ, विज्जुलयाचंचलं माणुसत्तं । _ युगदृष्टान्तप्रतिपादनायाऽऽहपुवं ते होज्ज जुगं, अवरते तस्स होज्ज समिला उ ।
लद्धण जोपमायइ, सो कापुरिसोन सप्पुरिसो ॥८४०॥
तत्तथा दुर्लभलाभ विद्युल्लताचश्चल मानुषत्वं लब्ध्वा यः जमछिम्मि पवेसो,इय संसइया मणुयलमा।।८२२ ।। प्रमाद्यति-प्रमादं करोति स कापुरुषो न सत्पुरुष इति जलनिधेः पूर्वान्ते भवेद युगम्,अपरान्ते तस्य भवेत् समिला | गाथार्थः । श्राव०१०। तु, एवं व्यवस्थिते सति यथा युगच्छिद्रे प्रवेशः संशयितः, मा य एवं संशयितो मनुष्यलाभो दुर्लभ इति गाथार्थः।
यता, माणुसत्तण-मानुषत्व-न०। मनुजत्थे, "माणुसत्तणमागया"
I प्रश्न०१ श्राश्र० द्वार। जह समिला पन्भट्ठा, सागरसलिले अणोरपारंमि। माणसय-मानुष्यक-न०।मानुष्यके लोके मार्यक्षेत्रे, सूत्र०१ पविसेज्ज जुग्गछिई, कह वि भमंती भमंतंमि ।।८३४॥ शु०१६ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org