________________
(२४७) माणुसत्त अभिधानराजेन्द्रः।
माणुसत्त त्ति) अर्थित्वं च धर्म इति गाथार्थः। भिन्नकर्तृकी किलेयम्। वाणिययाण हत्थे विक्कीताणि, वरं अम्हेऽपि कोडिपडाजीबो मानुष्यं लब्ध्वा पुनस्तदेव दुःखन लप्स्यते, बहून्तराया- गाओ उम्भवेता , ते य वाणियगा समंततो पडिगया पारन्तरितत्वात् , ब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणचोलकभोजनवत् । सकूलादीणि, थेरो श्रागतो, सुतं जधा विक्कीताणि, ते अं
अत्र कथानकम्-बभदत्तस्स एगो कप्पडिओ, ओलग्गश्रो, बाडेति , लहुं रयणाणि पाणह, ताहे ते सव्वतो हिंडितुमदुसु आवत्तिसु अवत्थासु य सम्वत्थ सहायो आसि, सो य मारद्धा, किं ते सव्वरयणाणि पिडिज्ज ?, अषि य देवरज्जं पत्तो, बारससंवच्छरिश्रो अभिसेश्रो को, कप्पडियो प्पभावेण विभासा ५। तत्थ अल्लियाव पिण लहति, ततोऽणेण उवाश्रो चिंतितो, उ- ( ' सुविणए '. त्ति ) एगेण कप्पडिएण सुमिणए वाहणाश्रो धए बंधिऊण धयवाहपहिं समं पधावितो, रगणा चंदो गिलितो, कप्पडियाणं कथितं, ते भणति-संदिट्ठो, उत्तिरणणं अवगृहितो, अण्णे भणति-तेण दारवाले से- पुण्णचंदमंडलसरिस पोवलियं लभिहिसि , लद्धा घरवमाणण बारसम संवब्छरे राया दिट्ठो, तहि राया तं ददळूण च्छादणियाए , अण्णेण वि दिट्ठो, सो रहाइऊण पुसंभतो. हमो सो बराओ मम सुहदुक्खसहायगो, एत्ताहे 'फफलाणि गहाय सुविणपाढगस्स कथेति, तेण भणितकरेमि वित्तिं , ताहे भणति किं देमि त्ति? , सो भणति राया भविस्ससि । इत्तो य सत्तमे दिवसे तत्थ राया मतो देह करचोलए घरे घरे जाव सम्वमि भरहे , जाधे [हे] णि- अपुत्तो, सो य णिब्बिरणो अच्छति, जाव श्रासो अधिद्वितं होज्जा ताहे पुणो वि तुब्भ घरे श्राढवेऊण झुंजामि,
यासितो श्रागतो, तेण तं ददठूण हेसितं पदक्षिणीकतो राया भणति-किं ते एतेण ?, देसं ते देमि , तो सुहं य, ततो विलहो पुढे, एवं सो राया जातो, ताहे सो छत्तछायाए हस्थिखंधवरगतो हिंडिहिसि, सो भणति-किं
कप्पडिश्रो तं सुणेति, जधा तेण वि दिट्टो परिसो सुविमम एबहेण पाहट्टेण ?, ताहे सो दिगणो चोलगो , ततो प
णो, सो वि प्रादेसफलण किर राया जातो, सो य चि. ढमदिवसे राइणो घरे जिमितो, तेण से जुवलयं दीणा-1 तेति-वञ्चामि जत्थ गोरसो तं पिवेत्ता सुवामि , जाब रो य दिएणो, एवं सो परिवाडीए सव्वेसु रायउलेसु बत्ती- पुणो तं चेव सुमिण पेच्छामि, अत्थि पुण सो पेच्छेज्जा', साए रायवरसहस्सेसु तेसिं च जे भोइया, तत्थ य एगरे।
अवि य सो ण माणुसातो ६।। अणेगानो कुलकोडीश्रो , णगरस्स चेव सो कता अंतं क-|
(चक्क त्ति दारं) इंदपुर नगरं , इंददत्तो राया, तस्स हटाणं हिति, ताधे गामेसु ताहे पुणो भरहवासस्स, अवि सो वञ्चेजे |
वराणं देवीणं बावीस पुत्ता, अण्णे भणति-पकाए वेष देवीए अंतं ण य माणुसत्तणातो भट्ठो पुणो माणुसत्तण लहर १।
पुत्ता, राइणो पाणसमा, अण्णा एक्का अमञ्चधूया सा परं परि(पासग त्ति) चाणकस्स सुवरण नऽस्थि, ताधे केण उवारण |
णितेण दिट्ठलिया, सा अण्णता कताइ रिउराहाता समाणी विढविज सुवरणं ?, ताधे जंतपासया कता, केइ भणति-वर
अच्छति, रायणा य दिट्ठा, का एस त्ति?, तेहिं भणितं-तुम्मे दिएणगा, ततो एगो दक्खो पुरिसोसिक्खावितो, दीणारथालं देवी एसा , ताहे सो ताए समं रति एकं वसितो, सा भरियं, सो भणति-जति ममं कोइ जिणति सो थालं गेराहतु, य रितुरहाता तीसे गम्भो लग्गो, सा य अमच्चेण भअह अहं जिणामि तो एग दीणारं जिणामि , तस्स इ- णिएल्लिता-जया तुम गम्भो आहूतो भवति तदा मम च्छाए जे तं पडति अतो ण तीरइ जिणितुं , जहा सो ण साहिजसु, तार तस्स कथितं-दिवसो महत्तो जंच जिप्पा एवं माणुसलंभोऽवि, अवि णाम सो जिप्पज्ज ण य। रायाएण उल्लवितं सातियकारो , तेण तं पत्तए लिहिमाणुसातो भट्ठो पुण माणुस्सत्तणं २।।
तं, सो सारवेति, णवण्हं मासाणं दारओ संजातो, तस्स (धरणे त्ति) जत्तियाणि भरहे धरणाणि ताणि सव्वाणि दासचेडाणि तद्दिवसं जाताणि, तं जहा-अग्गियो पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि पव्वतो बहुलियो सागरो य, ताणि य सहजातगाणि, श्राहालित्ताणि, तत्थेगा जुरणथेरी सुप्पं गयाय ते विणिज्ज तेण कलायरियस्स उवणीतो, तेण लेहाइताओ गणियपुणोऽवि य पत्थं पूरेज्ज, अवि सा देवप्पसादेण पूरेज्ज ण य प्पहाणाओ कलाश्रो गाहितो, जाहे ताश्रो गाहिंति प्रामाणुसत्तणं ३।।
यरिया ताधे ताणि तं कडंति वाउल्लेति य, पुब्वपरिच(जुए ) जधा एमो राया , तस्स सभा अट्टख
एणं ताणि रोडंति, तेण ताणि ण चेव गणिताणि, भसतसंनिविट्ठा, जत्थ अत्थाणियं देति, एकेको य खंभो गहिताओ कलाओ, ते य अण्णे बावीसं कुमारा अट्ठसयसिओ, तस्स रगणो पुत्तो रजकंखी चिंतेति-थेरो
गाहिजंता तं पायरियं पिट्टेति अवयणाणि य भणंति, राया , मारिऊण रजं गिराहामि, तं च अमञ्चेण णायं ,
जति सो आयरिश्रो पिट्टति ताहे गंतूर्ण मातूण साहंति, तेण राणो सिटुं, ततो राया तं पुत्तं भएति-श्रम्ह जो ए
ताहे ताश्रो तं पायरिय खिसंति-कीस पाहणसि ? किं सहा अणुकर्म सो जूतं खेल्लति , जति जिणति रजं से
सुलभासि पुसजम्माणि ? अतो ते ण सिक्खिता । श्रो दिजति, कह पुण जिणियव्वं ?, तुज्झ एगो आओ, नव
य महुराए पब्वयत्रो राया, तस्स सुता णिती णाम ससा अम्हं श्राया, जति तुमे एगेण आएण अटुसतस्स दारिया, सा रराणो अलंकिया उवणीता, राया भणतिखंभाणं एक अंसियं अट्ठसते वारा जिणासि तो तुज्झ जो तव रोयति भत्तारो, तो ताए भणित-जो सूरो धीरो रजं, अवि य देवताविभासा४।
विकतो सो मम भत्ता होउ, से पुण रजं दिज्जा, ताधे (रतणे'ति)-जहा एगो वाणियो बुहो,रयणाणि से अस्थि, सा तं बलवाहणं गहाय गता इंदपुरं नगर, तस्स इंदतत्थ य महे महे अराणे वाणियया कोडिपडागाश्रो उन्भेंति,सो| दत्तस्स बहवे पुत्ता, ददत्तो तुट्ठो चितेह-पूर्ण अहं - ण उम्भवति, तस्स पुत्तेहि थेरे पउत्थे ताणि रयणाणि देसी-1 एणेहिंतो राईहितो लट्ठो तो आगता, ततो तेण उस्सिप्रवेशम् । २ कर भोजनम् । ३ भादम्बरेण ।
१ पारसकूलादिस्थानानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org