________________
(२४६) माणिकदेव अभिधानराजेन्द्रः।
माणुसत्त सिरिजिणपहसूरीहिं, भमिश्राणं कुणउ कल्लाणं ॥१॥” |
माणुस-मानुष-पुं० । मनुष्याणामयं मानुषः । स्था० ३ ठा० इतिश्रीमाणिक्यदेवतीर्थकल्पः । ती० ५० कल्प ।
३ उ० । मनुष्यभवसम्बन्धिनि, सू०प्र० २० पाहु० । प्रव०। माणकपुत्त-माणिक्यपुत्र-पु० । नासिकपुर ब्रह्मागारास्थत| प्राचा० । स्था० । सूत्र०1" संसारजलधिविभ्रष्टुं । मानुय जिनप्रासादोद्धारके पल्लीपालवंशोद्भवे ईश्वरपुत्रे,ती०२७कल्प। खद्योतक-तडिल्लताविलसितप्रतिमम्।” आचा०१ ध्रु० माणिकसुंदरसरि-माणिक्यसुन्दरसूरि-पुं० । अञ्चलगच्छीये २१०१ उ०। मनुष्यभवे, विशे०। खनामके प्राचार्य, अनेन मलयसुन्दरीचरित्रं यशोधरचरि- | माणुसत्त-मानुषत्व-न०। मनसि शेते मानुषः। अथवा-मनो. त्रं पृथ्वीचन्द्रचरित्रं चेति ग्रन्था रचिताः । अयमाचार्यः रपत्यमिति वाक्ये मनोर्जातावश्चतौ षुक चेत्यत्रि प्रत्यये षु. विक्रमसंवत्-१४६१ वर्षे श्रासीत् । जै० इ०।।
गागमे च मानुषत्वम् । मनुजभवे, उत्त०३१०। सूत्र। माणिभद्द-माणिभद्र-पुं० । उत्तरयक्षनिकायेन्द्रे,स्था०६ठा० ।
ये सत्त्वा मानुषत्वं न लभन्ते तानाहप्रशा। दक्षिणभरते दीर्घवैताब्यस्य माणिभद्राभिधानदेवस्या सत्तममहिनेरइया, तेऊ वाऊ अणंतसंघट्टो । ऽऽबासे चतुर्थे कूटे, स्था०६ ठा० ऐरवते वर्षे दीर्घबैतान्यस्य न लहंति माणुसत्तं, तहा असंखाउा सव्वे ॥१३६६।। चतुर्थे कूटे, स्था०६ ठा। सौधर्मे कल्पे स्वनामख्याते विमाने,
सप्तमपृथिवीनरयिकाः, तेजस्कायिकाः, वायुकायिकाः, ततद्वास्तव्ये देवे च । नि० । स्था० । भ०।पिं०। प्रा०म०। प्रा०
था-असंख्यातवर्षायुषः सर्वे तिर्यङ्-मनुष्याश्चानन्तरमुद्चू० शत्रुञ्जयतीर्थोद्धारकारके स्वनामख्याते वणिजि, ती०।।
वृत्ता मानुष्यं न लभन्ति-मृत्वाऽनन्तरभवे मनुजेषु नोत्पद्यनन्दिः सूरिरथाश्चर्य-श्रीप्रभो माणिभद्रकः ।
न्ते इत्यर्थः । शेषास्तु सुरनरतियङ्नारकाः नरेषु उत्पम्ते । धनमित्रो यशोमित्र-स्तथा विकटर्मिकः ॥१॥
प्रव०२५० द्वार । ध० । महा। सुमनलः शूरसेन, इत्यस्योद्धारकारकाः। ती०१ कल्प । प्रशा० । स्था०। मिथिलायां नगर्यो स्व
गोयम ! अन्न पिजं भणसि, तं पि तुम्भ कहेमहं । नामख्याते चैत्ये, चं० प्र०१ पाहु। ति।
एत्थं जम्मे नरो कोई, कसिणुग्गं संजमे तवं ॥ माणिम-मान्य-त्रि०। अभ्युत्थानाज्ञाकरणादिना माननीये, जइ णो सकई काउं, जे तहा वि सुगइपिवासिओ निदश०१ चू०।
यमं । पक्खिक्खीरस्स एगवाल उप्पडणं स्यहरणस्स गिहं मालिय-मानित-त्रि० । सम्मानिते, अनु० । सा०।।
दंसियं पत्तियं तुपरि धारियं से कुणो पि एवं पि न जामाणी-माणी-स्त्री० । ऊर्द्धलोकवास्तव्यायां दिक्कुमार्याम्,ति०।
बज्जीव पालेउं ता इमस्स वि । माणीपुर-माणीपुर-न० । नागदत्तगृहपत्यावासनगरे, विपा० २६०७०।
"गोयमा ! तुझ बुद्धीए, सिद्धिखित्तस्स उप्परं । माणुम्माणप्पमाणसुजायसव्वंऽगसुंदरंग-मानोन्मानप्रमाण मंडवियाए भवेयव्यं, दुकरकारि तवे तु (ए) णं ॥१॥" सुजातसर्वाङ्गसुन्दराङ्ग-त्रि०ामानोन्मानप्रमाणैः सुन्दराण्यङ्गा- णवरं एयारिसं भवियं किमटुं, गोयमा ! एयं पुणो तं नि शिरःप्रमुखाणि यत्र एवंविधं सुन्दरमङ्गं यस्य स तथा । पुच्छामि । महा०६ अ०। मानोन्मानेन प्रमाणेन परिपूर्णसुन्दराने, कल्प० १ अधि० मनुष्यादिक्रमदुर्लभताख्यापनायाऽऽह नियुक्तिकारः१क्षण । स्था । स० । विपा० । प्रश्न । रा०। [ माणुम्मा माणुस्सखत्तजाई, कुलरूवाऽऽरोग्गमाउयं वुद्धी । णपमाणपडिपुनसुजातसव्वंगसुंदरंगी इति ] तत्र मानं समणोग्गहसद्धासं-जमो य लोगम्मि दुलहाई। ८३१॥ जलद्रोणप्रमाणता । कथमिति चेत् ? उच्यते-जलस्यातिभृते
इंदियलद्धी निव्व-तणा य पञ्जत्ति निरुवहयखेयं । कुण्डे पुरुषे स्त्रियां वा निवेशितायां यज्जलं निस्सरति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषः स्त्री वा मानप्राप्त उच्यते।
धायारोग्गं सद्धा, गाहगउवोगअट्ठा य । (अन्यदीया) तथा-उन्मानम्-अर्द्धभारप्रमाणता, सा चैवम्-तुलायामारो- चोल्लग पासग धमे, जूए रयणे य सुमिण चक्के य । पितः पुरुषः स्त्री वा यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्तोऽ. चम्म जुगे परमाणू, दस दिटुंता मणुयलंभे ॥८३२ ॥ भिधीयते। प्रमाण-स्वाङ्गुलेनाष्टोत्तरशतोच्चयिता, ततो मानो- मानुष्यम्-मनुजत्वम् , क्षेत्रम्-आर्यम् , जातिः-मातृसमुमामप्रमाणैः प्रतिपूर्णान्यनूनानि सुजातानि जन्मदोषरहिता- स्था, कुलम्-पितृसमुन्थम् , रूपम्-अन्यूनाङ्गता, आरोग्यम्नि सर्वाणि अङ्गानि शिरःप्रभृतीनि यानि तैः सुन्दरागी। रा
रोगाभावः, आयुष्कम्-जीवितम् , बुद्धिः-परलोकप्रयणा, माणुम्माणियहाण-मानोन्मानितस्थान-न । मान-प्रस्थका. श्रवण-धर्मसम्बद्धम् , अवग्रहः-तबंधारणम् । अथवा- . दि, उन्मानं-नाराचादि । यदिवा-मानोन्मानमित्यश्वादीनां श्रवणावग्रहो-यत्यवग्रहः, श्रद्धा-रुचिः , संयमश्च-अ. वेगादिपरीक्षा तत्स्थानानि । मानोन्मानवर्णनस्थाने, प्राचा० नवद्यानुष्ठानलक्षणः , एतानि स्थानानि लोके दुर्लभानि, २५० २ चू०४ अ० । एगस्स बलमाणं अनेण अणु- एतदवाप्तौ च विशिष्टसामायिकलाभ इति गाथार्थः । ८३५ । मीयत इति माणुम्माणियं, जहा-धन्ने कंबलसबला । अ- श्रथ चैतानि दुर्लभानि । इन्द्रियलम्धिः-पञ्चेन्द्रियलब्धिरित्यधवा-माणपेते यो माणुम्मारिणय विज्जादिपहिं रुषवादीण र्थः, निर्वर्तना च इन्द्रियाणामेव, पर्याप्तिः-स्वविषयग्रहमिजतीति ऐमं । अथवा-णेमं वटुं सिक्खावज्ज तस्स णसामर्थ्य लक्षणा, (निरुवहत त्ति) निरुपहतेन्द्रियता-क्षेमम्अंगाणि ण मिज्जंती गहिता कव्वा । श्रथवा-वस्थपुष्फचं- विषयस्य, भातम्-सुभिक्षम्, आरोग्यम्-नीरोगता,श्रद्धा-भमादी वा कप्पं रुत्वादिभंगो। नि० चू०१२ उ० ।
क्तिः, ग्राहकः-गुरुः, उपयोगः-श्रोतुस्तदभिमुखता, (अट्ठो य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org