________________
(२४५) माणि अभिधानराजेन्द्रः।
माणिवदेव जात्यादिमदोपेते, ५० प्र०१० पाहु । कच्छस्य यावत्पुष्क- चित्तेहिं परजह । अन्नया ममतेण नारयरिसिणा यहगएणं लावतीविजयस्य दीघंवैतान्यपर्वतस्य खनामख्यातेषु फूटेषु,। तं पडिमं दळूण पुच्छिश्रा विज्जाहरा, कुमो एवं पर्स। स्था० ठापदमविजयस्य यावद् गन्धिलावतीविजयस्य | तो तेहिं बुतं-अट्ठावयाो आणि ति । जप्पभिर ए. खनामख्यातेषु पर्वतेषु, स्था०६ ठा।
सा अम्हहि पूडउं पक्कंता तप्पभिड दिने दिने वडिया इहीमाणि-मानित-त्रि० । अनुभूते, "अणुहूयं माणि"|
ए, तं सोऊण नारो सग्गे इंदस्स तप्पडिममाहप्पं कहे। पाइ ना० २१३ गाथा । दे० ना०।
देणाऽवि सग्गे प्राणाविता भत्तीप पूहउमाढत्ता जाव मु. माणिकी-माणिकी-स्त्री० । रूतपूरितपट्टरूपायामाकुञ्चि- णिसुब्बयनमिनाहाणं अंतरालं । इत्थंऽतरे लंकाए तेलुककंकायाम् , जीत।
टो रावणो उप्पराणो, तस्स भज्जा मंदोदरी परमसम्ममाणिक-माणिक्य-पुं० । मणिभेदे, प्राचा०२७० ३चू०। दिट्ठी । तीए तं रयणबिंबमाहप्पं नारयाओ सोऊण तप्पकोलपाकपत्तने मन्दोदरीदेवताऽवसरे श्रीऋषभदेवे,ती०४३
आणगाढाभिग्गहो गहिरो, तं बुत्तंतं मुणित्ता महारायराबकल्प । भगवतीवृत्तिकारप्रेरके दायिकसुते वणिजि, "अस्याः
गेण इंदो पाराहियो। तेणऽवि तुट्रेण समप्पिश्रा सा पडिमा, (भगवत्याः) करणव्याख्या-श्रुतिलेखनपूजनादिषु यथार्हम् ।
महादेवीए तीए तुट्ठाए तिकालं पूजा । अन्नया दसगीवेण दायिकसुतमाणिक्यः,प्रेरितवानस्मदादिजनान्" भ०४१शा
सीश्रा देवी अवहरिया, मंदोदरीए अणुसिट्ठो चित्तं न मुंच
ति। तो सुमिणे पडिमाअहिट्टायगेण रावणविणासो लंकामाणिकचंदमूरि-माणिक्यचन्द्रमूरि-पुकाराजगच्छीये साग
भंगो अक्खिो मंदोअरीए । तो तीए बिंबं सायरे खिरचन्द्रसूरिशिष्ये, अयमाचार्यः विक्रमसंवत् १२७६ विद्यमान
विश्र तत्थ सुरेहिं पूइज्जह । इश्रो श्र कमाणदेसे कल्लाणनयरे आसीत् । पार्श्वनाथचरितनामग्रन्थं व्यरीरचत् । जै०० ।
संकरो नाम राया जिणभत्तो हुत्था । तत्थ केणऽवि मिमाणिकदंडग-माणिक्यदण्डक-पुं० । मुनिसुव्रतस्वामितीर्थे, च्छादिट्टिणा वंतरेण कुविएस मारी विउब्बिया । अहणो प्रतिष्ठानपुरे अयोध्यायां विन्याचले माणिक्यदण्डके मुनि-1 राया, तं दुक्खियं नाउं देवी पउमावई रत्ति सुविणे भणासुखतः । ती० ४३ कल्प।।
जह महाराश्रो रयणायराओ माणिकदेवं निश्रपुरे आणिमाणिकदेव-माणिक्यदेव-पुं० । कोलपाकपत्तने मन्दोदरी-1
त्ता पूरसि तो हिय होइ । तो राया सागरपासे देवतावसरे श्रीऋषभदेवे, ती० ४२ कल्प।
गंतूण उवधासं करेइ , लवणाहिवो संतुट्ठो होऊण प"श्रीकोलपाकप्रासाद-भरणं शरणं सताम् ।
यडो बयाणं भणइ-गिरहह जहिच्छाए रयणाई, रमा माणिक्यदेवनामान-मानमामि जिनर्षभम् ॥१॥" विनत-न मे रयणाइएहिं कजं, मंदोदरीठवित्रं बियं देहि श्रीमाणिक्यदेवनमस्कार:
सि । तो सुरेण बिवं कहिऊण अप्पिअं, रनो भणियं " श्रीकोलपाकपुरलक्ष्मिशिरोवतंस
च-तुह देसे सुही लोश्रो होही परं पंथे गच्छतस्स जत्थ प्रासादमध्यमनिषेध्यमधिष्ठितस्य ।
संसो होही तत्थेव बिंबं ठाहिति । तो पच्छिवो पच्छिचो माणिक्यदेव इति यः पृथितः पृथिव्यां,
ससिन्नो देवयापभावेण अन्नइ य , जुमलखंघट्टिसगडातस्याघ्रियुग्ममभिनौमि जिनर्षभस्य ॥१॥
रोविनं विवं मग्गो आगच्छह । दुग्गं मग्गं लंधित्ता तीर्थेशिनां समुदयो मुदितेन्द्रचन्द्रः,
राया संसयं मणे धरह, किं श्रागच्छद न वित्ति । तो -कोटीरकोटितटघृष्टपदासनानाम् ।
सासणदेवीए तिलंगदेसे कोल्लपाकनयरे दक्खिणवाणामद्दुःखदारुणदुरुत्खनशालिलेखा,
रसि त्ति पंडिएहि बरिणजमाणे पडिमा ठावित्रा । पुग्वि पेषाय मत्सकरिणः करणं दधातु ॥२॥
अइणिम्मलमरगयमणिमय आसि बिंब चिरकालं खारोहेतूपपत्तिसुनिरूपितवस्तुतत्त्वं,
अहिनीरसंगेण कठिणगं जायं । एकारसलक्खा असीरस्थाद्वादपद्धतिनिवेशितदुर्नयोधम् ।
सहस्सा नवसयाई पंचुत्तराई वरिसाई सग्गाश्रो प्राणीसत्सिद्धवल्लिविपिनं भुवनैकपूजा,
अस्स भगवो माणिकदेवस्स संबुद्धाई, तत्थ राया पपात्र जिनेन्द्रवचनं शरणं प्रपद्ये ॥३॥
वरं पासायं कारावेद । किं च-दुवालस गामे देवपूनआरुह्य खे चरति खेचरचक्रिणं या,
णटुं देह, तम्मि भयवं अंतरिक्खे ठिो छ सया - नामेयशासनरसालवनान्यपुष्टा ।
सीया ६५०विक्कमवरिसाई,तमो मिच्छत्तप्पवेसं नाउं सीहाचक्रेश्वरी रुचिरचक्रविरोचिहस्ता,
सणं ठिो नियतीए भविभाएं लोमणेसु श्रमयरसं वशस्ताय साऽस्तु नबविद्रुमकायकान्तिः॥४॥" ती०४६ कल्प।। रिसेह । किमेसा पडिमा टंकेहि उकिना, खाणीश्रो वा श्रासिरिकोलपाकपुरवर-मंडणमाणिकदेवरिसहस्स। णिश्रा, कि सकसिप्पिणा घडिश्रा , वज्जमई वा , नीलमलिहिमो जहासुअंकिं-चि कप्पमप्पेण गब्वेण ॥१॥ | णिवेति न निन्छिज्जा, रंभाखभनिभेव दीसइ । अज्ज पुचि किर अट्ठावयनगवरे सिरिभरहेसरेण णिश्र-णि-] विकिर भगवनो एहाबणोदगे दीयो पज्जलइ, तित्थाणुवरणप्पमाणसंठाणजुत्ताओ सीढो चेव लोप्राणुग्गहणथं भावनोबेरमंडवालो झरंता जलसीधा राजति अजतेण वेकारिश्रा सच्छमरगयमाणिमई । जहा-जुअलखंधेसु णाणं वत्थाई अल्लि त्ति । एवं प्रणेगविहपभावा सुरस्स मचिवुगे दिवायरो,भालयले चंदो, नाहीए सिवलिंग,अश्रो चेव हातित्थस्स माणिक्कदेवस्स जत्ता महसवं पूरं च जे कमाणिक्कदेवु त्ति विक्खाया। सायंकालंऽतरे जत्तागएहि सेरे रेति, कारविति, अणुमोअंति पते इह लोए परलोए प्र हिं दिट्ठा अपुब्बरूवि ति विम्हित्रमणेहिं विमाणे ठाविऊण | सुहसिरिं पाविति। बेयहगिरि नीया दक्खिणसेढीए , तिहिं भत्तिभरभरिश्र| "मालिकदेवकप्पो, इस एसो वनिो समासेणं ।
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org