________________
(२४४) माणविजय अभिधानराजेन्द्रः।
माणि यशस्वी तेजस्वी मधुरवचनः सौम्यवदनः ।
पुत्रन्यस्तसमस्तगेहकरणी यस्य स्फुटं वार्द्धके, कषायैर्निर्मुक्तः प्रशमगुणयुक्तः सुविहित
सिद्धान्तश्रवणादिधर्मकरणे बद्धस्पृहस्यानिशम् । स्तपागच्छाधीशः सकलवसुधाधीशमहितः॥४॥ सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनजयति विजयराजः सूरिरेतस्य पट्टे,
स्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम ॥१८॥ सकलगुणगरिष्ठः शिष्टलोकैः प्रशस्यः ।
झानाराधनमतिना, विनयादिगुणान्वितेन वृत्तिरियम् । प्रथितपृथुजयश्रीरुपपुण्यप्रभावः,
प्रथमादर्श लिखिता, गणिना कान्त्यादिविजयेन ।। १६ ।। कलितसकलशास्त्रः प्रास्तमिथ्यात्वजालः ॥५॥
धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, तदनु पट्टपतिर्विहितोऽधुना,
प्रोचः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत् । विजयराजतषागणभूभुजा।
विश्व विद्योतयन्तौ तमनु शशिरवी भ्राम्यतह यावत् , विजयमान इति प्रथिताइयो,
ग्रन्थो व्याख्यायमानो विबुधजनवरैनन्दतादेष तावत् ॥२०॥ विजयतेऽतुलभाग्यनिधिः सुधीः॥६॥
ये ग्रन्थार्थविभावनातिनिपुणाः सम्यग्गुणग्राहिणः,
सन्तः सन्तु मयि प्रसन्नहृदयास्ते किं खलैस्तैरिह । विजयानन्दसूरीणां, विनेया विनयान्विताः॥
येषां शुद्धसुभाषितामृतरसैः सिक्कोऽपि चित्ते भृश, श्रीशान्तिविजयाहानाः, शोभन्ते पण्डितोत्तमाः॥७॥ ग्रीष्मर्ती मरुभूमिकाविव पयोलेशो न संलक्ष्यते ॥२१॥ . भाजन्मादपि शीलसत्यमृदुताक्षान्त्यर्जवाद्या गुणाः, विलोक्यानेकशास्त्राणि, विहिताद् प्रन्यतस्त्विह। भूयांसो गुरुभक्तता च विपुला येषु प्रकृष्टा अपि ।
प्रेत्यापि बोधिलाभोऽस्तु, परमानन्दकारणम् ॥२२॥ प्रोत्साहाय गुणार्थिनां स्वगुरुभिर्व्यक्तीकृता भूतले,
ध०३ अधि० । मानोदयनिरोधे, उत्त० २६१०। औ०। सर्वत्राखिलगच्छकार्यविनियोगेन प्रसन्नात्मभिः ॥८॥
माणविप्पव-मानविप्लव-पुं० । मीयतेऽनेनेति मानम्-कुडवा तेषां विनेय उदितादरतो विवो, ग्रन्थं च मानविजयाभिधवाचकोऽमुम् ।
दिपलादि हस्तादि वा, तस्य विप्लवो विपर्यासः अन्यथा का पुरणं यदत्र मतिमन्दतया भवेत्त
रणम्।मानस्य हीनाधिकत्वे, ध०२ अधिक। म्मेधाविभिमयि कृपां प्रणिधाय शोध्यम् ॥६॥
माणवी-मानवी-स्त्री०। श्रेयांसस्य श्रीवत्सापरनाम्न्यां शाससत्सर्ककर्कशधियाऽखिलदर्शनेषु,
नदेव्याम् , वैताव्यपर्वते खनामख्यातायां विद्याधरश्रेणी, मूर्धन्यतामधिमतास्तपगच्छधुर्याः।
श्रा० चू० ११०। प्रव०। काश्यां विजित्य परयूथिकपर्षदोऽग्न्या,
माणस-मानस-त्रि० । मनःपर्यायज्ञानयुक्ने, विशे०। मनासविस्तारितप्रवरजैनमतप्रभावाः ॥१०॥
म्बन्धिनि, नं० । आव० । स्था० । प्रव० । अन्तःकरणे , स. तर्कप्रमाणनयमुख्यविवेचनेन,
३४ सम० । जी० । मनोमात्रवृत्तिनिर्वृत्ते, ध० २ अधिः । प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः ।
चित्ते, “चित्तं माणसं" पाह० ना० २४१ गाथा । चार्यशोविजयवाचकाराजिमुख्याः,
माणसम्मा-मानसंज्ञा-स्त्री०। मानोदयादहकारास्मिकोत्सेकाग्रन्थेऽत्र मय्युपकृति परिशोधनाधैः ॥११॥
दिपरिणतिरेव संज्ञायतेऽनयेति मानसंशा। स्था०१० ठा। बाल इव मन्दगतिः, सामाचारीविचारदुर्गम्य ।
संक्षाविशेष, प्रज्ञा० ७ पद । भ० । अत्राभूवं गतिमां-स्तेषां हस्तावलम्बन ॥१२॥ सिद्धान्तव्याकरण-च्छन्दः काव्यादिशास्त्रनिष्णातैः।
माणसपजाय--मानसपर्याय-पुं० । मानसा मनःसम्बधिनः लावण्यषिजयवाचक-शः समशोधि शास्त्रमिदम् ॥१३॥
पर्याया विषया यस्य तन्मनःपर्यायम् । मनःपर्यायशाने, नं०। वर्षे पृथ्वीगुणमुनि-चन्द्र (१७३१) प्रमिते च माधव मासे। माणसपव्वय-मानसपव्वेत-पुं० । स्वनामख्याते पर्वते, यत्र शुद्धतृतीयादिवसे, यत्नः सफलोऽयमजनिष्ट ॥१४॥ बाहुबलिना मानाध्मातेन केवलोत्पत्तये प्रतिमाऽभिगृहीता।
श्रा०म०१०। समप्रदेशोत्तमगुर्जरेषु,
माणसिय-मानसिक-त्रि० । मनसि जातं मानसिकं मनस्येव अहम्मदावादपुरे प्रधाने,
यवर्तते तन्मानसिकम् । शा० १ ०१०। मनसा चिश्रीवंशजन्मा मतित्राभिधानो,
न्तिते, स्था०६ ठा० । नि०। मनःप्रयोजनमस्य मानसिकः । वणिग्वरोऽभूच्छुभकर्मकर्ता ॥१५॥
ध०२ अधि० । मनसा निर्वृत्तः मानस एव वा मानसिकः। नित्यं गेहे दानशाला विशाला,
मनःकृते, आव०४०। उत्त० । कल्प० । प्रा० चू०। तीर्थोत्या तीर्थराजादियात्रा।
माणसियजोग-मानसिकयोग-पुं० । मनोद्रव्याणां चिन्तायां सप्तक्षेत्र्यां वित्तवापश्च यस्य,
व्यापारणे, विशे। स्तोतुं प्रायो ह्यस्मदाद्यैरशक्यः ॥ १६ ॥
माणा-माना-खीमानानुगतायां क्रियायाम् ,आव०३०। साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धान्यां विख्यातनामा जघड्बुसमाधिकाऽनेकसत्कृत्यकृत्यः ।
माणि-मानिन्-पुं०।मानेन युक्तो मानी । अनु० । गर्विते, रानामन्त्रवस्त्रौषधिसुवितरणाधेन दुष्कालनाम,
सूत्र०१ श्रु०२१०२ उ०।नापि मानी भवेत्-न गर्वे विदध्या. प्रभ्यस्तं शस्तमूता बहुविधिमहिता जातिसाधर्मिकाचा१७।। त् । सूख०१श्रु०१६ १० । सहकारिणि, जी० १ प्रति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org